सामग्री पर जाएँ

पति (पदनाम)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

पति (संस्कृत: पति, 𐬯𐬙) इति उपाधिः यस्य अर्थः "स्वामी" अथवा "प्रभु" इति । अद्यत्वे भारतीय उपमहाद्वीपे एषः शब्दः सामान्यप्रयोगे वर्तते । व्युत्पत्तिदृष्ट्या अयं शब्दः हिन्द-यूरोपीयभाषापरिवारात् उत्पन्नः अस्ति तथा च संस्कृतम्, पुरातनफारसीभाषा, अवेस्तान् च इत्यादिषु विविधशास्त्रीयभारतीय -ईरानीभाषासु सन्दर्भान् प्राप्नोति [१] आधुनिककालस्य हिन्दुस्तानी इत्यादिषु भारतार्यभाषासु, पतिः पटनी च स्वतन्त्रशब्दरूपेण प्रयुक्ते क्रमेण पतिपत्नीयोः अर्थं स्वीकृतवन्तौ [२] इन्डो-आर्यभाषासु स्त्रीलिङ्गसमतुल्यः पत्नी (शाब्दिकरूपेण, "स्वामिनी" अथवा "महिला") अस्ति । पतिपदं बहुधा प्रत्ययरूपेण प्रयुक्तं भवति, यथा लक्षपतिः (लक्षरूप्यकस्य स्वामी इत्यर्थः) । [२]

  1. Indo-European sacred space: Vedic and Roman cult. October 2010. "... in Iran ... dmana-paiti, the vis-paiti, the zantu-paiti, and the dahyu-paiti ... Vedic dam-pati- 'master of the house', cognate to Avestan dmana-paiti, Greek preserves δεσ-πότης 'master, despot, lord, owner'; the Avestan vis-paiti finds his etymological counterpart not only in Vedia vis-pati- 'chief of the settlement, lord of the house', but in Lithuanian vies-pats 'lord' ..." 
  2. २.० २.१ A Dictionary Of Urdu, Classical Hindi And English. "... lakh-pati, or lakh-patl, or lakh-pat, sm Owner of a lac (of rupees), a millionaire ..." 
"https://sa.wikipedia.org/w/index.php?title=पति_(पदनाम)&oldid=486958" इत्यस्माद् प्रतिप्राप्तम्