लक्ष

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

लक्षः (आङ्ग्ल: lakh, हिन्दी: लाख; सङ्क्षेपः: L) भारतीयसंख्याव्यवस्थायां एककम् अस्ति, शतसाहस्रं (100,000; वैज्ञानिक संकेतन: 105) तत्तुल्यं भवति ।[१] अङ्कीयसमूहस्य भारतीय 2,2,3 सम्मेलने 1,00,000 इति लिख्यते ।[२] यथा भारते 150,000 रुप्यकाणि भवन्ति 1.5 लक्षं रुप्यकाणि, ₹1,50,000 अथवा INR 1,50,000 इति लिखितम् ।

अफगानिस्थाने, बाङ्गलादेशे, भूटानदेशे, भारते, म्यान्मारदेशे, नेपालदेशे, पाकिस्थाने, श्रीलङ्कादेशे च आधिकारिक-आदि-सन्दर्भेषु अस्य बहुप्रयोगः भवति । भारतीये, बाङ्गलादेशे, पाकिस्थाने श्रीलङ्कादेशे आङ्ग्लभाषायां च प्रायः तस्य प्रयोगः भवति ।

व्युत्पत्तिः, क्षेत्रीय रूपान्तर च[सम्पादयतु]

आधुनिकः लख् अथवा लाख (आङ्ग्ल: Lakh) शब्दः संस्कृतशब्दात् लक्ष उद्भूतः । तत् मूलतः चिह्नं लक्ष्यं द्यूते भागं इति सूचितवान्, परन्तु गुप्तयुगे शास्त्रीय संस्कृते (याज्ञवल्क्य स्मृति, हरिवंश) 1,00,000 कृते संख्यारूपेण अपि उपयुज्यते ।[३]

सम्बद्धाः लेखाः[सम्पादयतु]

उल्लेखाः[सम्पादयतु]

  1. फलकम्:Cite dictionary
  2.  Chisholm, Hugh, ed (1911). "Lakh". Encyclopædia Britannica. 16 (11th ed.). Cambridge University Press. p. 94. 
  3. Turner, Sir Ralph Lilley (1985). "lakṣá10881". "lakṣhá 10881" in: A Comparative Dictionary of the Indo-Aryan Languages. London: Oxford University Press, 1962-1966. Includes three supplements, published 1969-1985. Digital South Asia Library, a project of the Center for Research Libraries and the University of Chicago. p. 629. Archived from the original on 2012-12-15. "lakṣh masculine "stake, prize" R̥igved, "mark, sign" Mahābhārat, "100,000" Yājñavalkya, "aim" Kālidās]" 
"https://sa.wikipedia.org/w/index.php?title=लक्ष&oldid=466036" इत्यस्माद् प्रतिप्राप्तम्