परेश रावल

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Paresh Rawal
परेश रावल
राष्ट्रपतेः पद्मश्रीपुरस्कारं प्रापन् परेशः
जन्म ३०/५/१९५०
मुम्बई-महानगरं, महाराष्ट्रराज्यम्[१]
देशीयता भारतीयः
शिक्षणम् एन्.एम्. महाविद्यालयः [२]
शिक्षणस्य स्थितिः Narsee Monjee College of Commerce and Economics Edit this on Wikidata
वृत्तिः अभिनेता : मञ्चनाटिका, चलच्चित्राणि
चलच्चित्रनिर्माता : धारावाहिकः, चलच्चित्रम्
राजनेता : भारतीयजनतापक्षः पूर्वकर्णावती-महानगरम्
सक्रियतायाः वर्षाणि १९८४ वर्षात् साम्प्रतम्
Organization बॉलिवुड्
भार्या(ः) स्वरूप सम्पत
अपत्यानि आदित्यः, अनिरूद्धः च
पुरस्काराः पद्मश्री, राष्ट्रियचलच्चित्रपुरस्कारः

परेश रावल (गुजराती: પરેશ રાવલ, आङ्ग्ल: Paresh Rawal) भारतीयचलच्चित्रक्षेत्रस्य प्रख्यातः अभिनेता । नायक-खलनायक-सहनायक-हास्य-पारम्परिक-आधुनिकेषु पात्रेषु तस्य अभिनयवैविध्यं दृश्यते एव । नायकत्वेन 'सरदार', खलनायकत्वेन 'दौड', सहनायकत्वेन 'नायक', हास्यनायकत्वेन 'हेरा फेरी', पारम्परिकनायकत्वेन 'रोड टु सङ्गम', आधुनिकनायकत्वेन 'ओ माय् गोड्' इत्यादीनि तस्य अतिप्रसिद्धानि चलच्चित्राणि (movies) सन्ति । आबालवृद्धाः तस्य अभिनयस्य भूरिशः प्रशंसां कुर्वन्ति ।

साम्प्रतं भारतीयजनतापक्षस्य प्रत्याशित्वेन पूर्वकर्णावती-महानगरस्य लोकसभासदस्यः अपि अस्ति परेश रावल ।

जन्म, परिवारश्च[सम्पादयतु]

स्वपत्न्या सह परेशः

१९५० तमस्य वर्षस्य ‘मई’-मासस्य त्रिंशत्तमे (३०/५/१९५०) [३] दिनाङ्के महाराष्ट्रराज्यस्य मुम्बई-महानगरे[१] परेशस्य जन्म अभवत् । गान्धीनगरमण्डलस्य कलोल-पत्तनस्य समीपं पलियाद-नामके ग्रामे तस्य पारम्परिकं निवासस्थानमस्ति । तस्य पत्न्याः नाम स्वरूप सम्पत अस्ति । तयोः द्वौ पुत्रौ स्तः । तयोः नाम क्रमेण आदित्यः, अनिरुद्धः च । तस्य पत्नी स्वरूप लेखिका, विश्वसुन्दरी (१९७९) च वर्तते ।

व्यवसायः[सम्पादयतु]

१९८४ तमे वर्षे 'होली'-नामकात् चलच्चित्रात् परेशः स्वव्यावसायिकजीवनस्य प्रारम्भम् अकरोत् । वर्षद्वयस्य अविरतपरिश्रमेण १९८६ तमे वर्षे ‘नाम’ इत्यस्य चलच्चित्रस्य अनन्तरं 'बोलिवुड्'-संस्थायां नायकत्वेन सः प्रतिष्ठितः अभवत् । १९८० देशके, १९९० दशके च शताधिकेषु चलच्चित्रेषु सः खलनायकस्य अभिनयम् अकरोत् । परन्तु ततः हास्यनायकत्वेन 'हेरा फेरी' नामके चलच्चित्रे अभिनयं कृत्वा सः दर्शकानां हृदयम् अजयत । सः तेलुगु-भाषायाः चलच्चित्रेषु अपि प्रशंसनीयम् अभिनयम् अकरोत् ।

१९९४ तमे वर्षे 'वो छोकरी', 'सर'[४] इत्येतयोः चलच्चत्रयोः अभिनयस्य आधारेण सः राष्ट्रियचलच्चित्रपुरस्कारं (National Film Award) प्रापत् । ततः सः ऐतिहासिके 'सरदार'-चलच्चित्रे अभिनयम् अकरोत् । तस्मिन् चलच्चित्रे भारतस्य लोहपुरुषत्वेन परेशस्य अभिनयं दृष्ट्वा आभारतस्य, समग्रविश्वस्य च जनाः तस्य प्रशंसाम् अकुर्वन् ।

२००० तमे वर्षे 'हेरा फेरी'[५] चलच्चित्रानन्तरं परेशस्य प्रतिष्ठा हास्यनायकत्वेन अभवत् । तस्य चलच्चित्रस्य 'बाबू राव' इत्यस्य प्रात्रम् अधुना पर्यन्तम् उच्चतम-हास्यपात्रत्वेव परिगण्यते । तस्मिन् चलच्चित्रे परेशस्य वर्तनं, वचनं, क्रोधः, हास्यं, कारुण्यं सर्वम् अत्युत्तमं, हास्यजनकं च आसीत् । परेशस्य कथनमासीत् यत्, “तत् पात्रं मम जीवनस्य कठोरपरिश्रमस्य सारः आसीत्” इति । तस्मिन् वर्षे सः 'फिल्मफेर्'-संस्थाद्वारा उत्तम-हास्यनायकत्वेन पुरस्कारं प्रापत् ।

२००२ तमे वर्षे अमिताभ बच्चन इत्यनेन महानायकेन सह 'आँखे'-चलच्चित्रे अभिनयम् अकरोत् । तस्मिन् चलच्चित्रे सः अन्धयाचकस्य पात्रस्य अभिनयम् अकरोत् । तस्य पात्रस्य कृतेऽपि तस्य बहुप्रशंसा अभवत् । ततः सः हास्यनायकत्वे बहूनि चलच्चित्राणि अकरोत् । यथा – 'आवारा पागल दिवाना'(२००२), 'गरम मसाला'(२००५), 'दीवाने हुए पागल'(२००५), 'मालामाल वीक्लि'(२००६), 'गोलमाल'(२००६), 'हलचल'(२००४), 'चुप चुप के'(२००६), 'भागं भाग'(२००६), 'भूल भुलैया', 'वेलकम', 'मेरे बाप पहले आप'(२००८) ।

२०१२ तमे वर्षे चलच्चित्रनिर्मातृत्वेन परेशः 'ओ माय् गोड्'-चलच्चत्रम् अरचयत् । अन्धश्रद्धायाः उपरि आधिरतं तत् चलच्चित्रं दर्शकेषु अतिप्रसिद्धम् अभवत् ।

वर्तमानप्रधानमन्त्रिणः नरेन्द्र मोदी इत्यस्य जीवनाधारितस्य एकस्य चलच्चित्रस्य सः निर्माणं करिष्यति[६] । तत् चलच्चित्रम् 'ओ माय् गोड्' पश्चात् निर्मातृत्वेन तस्य द्वितीयं चलच्चित्रं भविष्यति ।

राजनैतिक्षेत्रे परेशः[सम्पादयतु]

२०१४ तमस्य वर्षस्य लोकसभायाः निर्वाचने सः भारतीयजनतापक्षस्य प्रत्याशित्वेन पूर्वकर्णावती-क्षेत्रस्य लोकसभायाः सदस्यत्वेन चितः । निर्वाचनविजयानन्तरम् एकस्मिन् साक्षात्कारे सः अवदत्, “अहं राजनीतिं कर्तुम् अत्र उपस्थितः नास्मि । नरेन्द्रमहाभागस्य समर्थनं सर्वेषां भारतीयानां दायित्वं वर्तते । तस्य दायित्वस्य निर्वहणार्थम् अहं उपस्थितः । अहं कदापि राजनीतिं न करिष्यामि अपि तु केवलं जनानां प्रश्नानां समाधानार्थं स्वप्रयत्नं करिष्ये” इति ।[७][८]

पुरस्काराः[सम्पादयतु]

पद्मश्रीपुरस्कारः[सम्पादयतु]

२०१४ तमे वर्षे भारतीयसर्वकारेण तस्मै पद्मश्रीपुरस्कारः प्रदत्तः । सः पुरस्कारः तस्य मनोरञ्जनक्षेत्रस्य अदम्ययोगदानस्य प्रशंसायै प्रदत्तः भारतसर्वकारेण ।

राष्ट्रियचलच्चित्रपुरस्कारः[सम्पादयतु]

१९९४ तमे वर्षे 'वो छोकरी', 'सर' इत्येतयोः चलच्चत्रयोः अभिनयस्य आधारेण सः राष्ट्रियचलच्चित्रपुरस्कारं (National Film Award) प्रापत् ।

फिल्मफेर्-पुरस्कारः[सम्पादयतु]

१९९३ तमे वर्षे 'सर'[४] इत्यस्य चलच्चित्रस्य खलनायकस्य अभिनयार्थं सः उत्तम-खलनायकस्य पुरस्कारं प्रापत् ।

२००१ तमे वर्षे 'हेरा फेरी' इत्यस्य चलच्चित्रस्य हास्यनायकस्य अभिनयार्थं सः उत्तम-हास्यनायकस्य पुरस्कारं प्रापत् ।

२००३ तमे वर्षे 'आवारा पागल दिवाना' इत्यस्य चलच्चित्रस्य हास्यनायकस्य अभिनयार्थं सः उत्तम-हास्यनायकस्य पुरस्कारं प्रापत् ।

सम्बद्धाः लेखाः[सम्पादयतु]

नरेन्द्र मोदी

बॉलिवुड्

राष्ट्रियचलच्चित्रपुरस्कारः (भारतम्)

भारतीयजनतापक्षः

उद्धरणम्[सम्पादयतु]

  1. १.० १.१ Asira Tarannum, TNN Aug 2, 2011, 03.14pm IST. (2011-08-02). "'Star kids are not good actors' - Times Of India". Articles.timesofindia.indiatimes.com. आह्रियत 2013-01-01. 
  2. "UMANG 2010, Inter-Collegiate Culture Festival, Narsee Monjee college". 
  3. "Paresh Rawal Actor,Paresh Rawal Profile,Paresh Rawal Movies,Paresh Rawal Wallpapers,Paresh Rawal Photo Gallery". Surfindia.com. 1950-05-30. आह्रियत 2012-09-26. 
  4. ४.० ४.१ "Paresh Rawal". Yahoo.com Won 2 national awards for Woh Chokri & Sir. आह्रियत 2008-04-20. 
  5. "Box Office 2000". BoxOfficeIndia.Com. आह्रियत 2008-04-20. 
  6. "Paresh Rawal to act,produce Narendra Modi's". 
  7. "Paresh Rawal in dinu solanki out". आह्रियत May 26, 2014. 
  8. "Election results 2014 Paresh rawals biopic on Narendra Modi on hold". आह्रियत May 26, 2014. 

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

http://www.hindustantimes.com/entertainment/bollywood/no-point-in-cashing-in-on-the-modi-name-paresh-rawal/article1-1221700.aspx

http://www.ndtv.com/topic/paresh-rawal

http://www.koimoi.com/actor/paresh-rawal/

http://indianexpress.com/article/india/politics/paresh-rawal-tops-the-list-of-richest-candidates-in-gujarat/

"https://sa.wikipedia.org/w/index.php?title=परेश_रावल&oldid=474961" इत्यस्माद् प्रतिप्राप्तम्