पाणिपतस्य प्रथमं युद्धम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
First Battle of Panipat
Part of Mughal conquests
The battle of Panipat and the death of Sultan Ibrāhīm, the last of the Lōdī Sultans of Delhi.jpg
The battle of Panipat and
the death of Sultan Ibrāhīm
दिनाङ्कः 21 April 1526
स्थानम् Panipat
(present-day Haryana, India)

२९°२४′११″ उत्तरदिक् ७६°५८′२४″ पूर्वदिक् / 29.40306°उत्तरदिक् 76.97333°पूर्वदिक् / २९.४०३०६; ७६.९७३३३निर्देशाङ्कः : २९°२४′११″ उत्तरदिक् ७६°५८′२४″ पूर्वदिक् / 29.40306°उत्तरदिक् 76.97333°पूर्वदिक् / २९.४०३०६; ७६.९७३३३
फलम् Mughal victory
भूमिगत-
परिवर्तनम्
Delhi Sultanate annexed by the Mughals
प्रतिद्वन्द्विनः
Mughal Empire
Supported By
Afghan Loyalists
Delhi Sultanate
नेतारः आज्ञाकारिणश्च
Babur
Muhammad Khwaja
Humayun
Mir Khalifa
Chin Timur Khan
Ustad Ali Quli
Mustafa Rumi
Asad Malik Hast
Raja Ali Khan
Daulat Khan Lodiफलकम्:KIA
Ibrahim Lodiफलकम्:KIA
शक्तिः
12,000[१]–25,000 soldiers [२][३]
15–20 field guns[१]
20,000 regular cavalry[३]
20,000 irregular cavalry[३]
30,000 infantry armed with swords, pikes, bows and bamboo rods[३][२] 1,000 elephants [४]
हताहतानां सङ्ख्या हानिश्च
Unknown 6,000 killed in battle[५]
thousands killed while retreating[५]
लुआ त्रुटि पटलम्:Location_map में पंक्ति 502 पर: Unable to find the specified location map definition. Neither "Module:Location map/data/South Asia" nor "Template:Location map South Asia" exists।

पानीपतस्य प्रथमं युद्धं, १५२६ तमे वर्षे एप्रिलमासस्य २१ दिनाङ्के बाबरस्य आक्रमणकारीसैनिकानाम् लोदीवंशस्य च मध्ये अभवत् । उत्तरभारते अभवत्, मुगलसाम्राज्यस्य आरम्भः, दिल्लीसुल्तनतस्य च समाप्तिः अभवत् । भारतीय उपमहाद्वीपे बारूद-अग्निबाण-क्षेत्र-तोप-सहितं प्रारम्भिकेषु युद्धेषु एतत् अन्यतमम् आसीत् यत् अस्मिन् युद्धे मुगलैः प्रवर्तितम् ।

बाबरः अग्निबाणस्य प्रयोगः, अश्वसेनायाः आक्रमणम् इत्यादीनां रणनीतीनां संयोजनेन दिल्ली-नगरस्य सुल्तानं इब्राहिम लोदी -इत्यस्य पराजयं कृतवान् । अस्मिन् युद्धे भारते मुगलशासनस्य आरम्भः अभवत्, तदनन्तरं देशस्य राजनैतिकसामाजिकपरिदृश्ये महत्त्वपूर्णः प्रभावः अभवत्, ततः ३३१ वर्षाणि (१५२६-१८५७) यावत् चलितस्य मुगलसाम्राज्यस्य स्थापना अभवत् ।

पृष्ठभूमि[सम्पादयतु]

बाबर-इब्राहिमलोदी-सेनायोः मध्ये पानीपत-युद्धम् (१५२६) । बाबरः दौलतखानलोदी इत्यनेन भारतप्रवेशाय इब्राहिमलोदीं पराजयितुं आमन्त्रितः आसीत् । वाकी 'अत-इ बाबुरी' इत्यस्य दृष्टान्तः, देव गुजराती, क. १५९० ।

द्वितीयवारं समरकन्दं हारयित्वा बाबरः १५१९ तमे वर्षे चिनाबनद्याः तटं प्राप्य हिन्दुस्तानं जितुम् अवधानं दत्तवान् ।१५२४ पर्यन्तं तस्य उद्देश्यं केवलं पञ्जाबप्रदेशं यावत् स्वशासनस्य विस्तारः एव आसीत्, मुख्यतया स्वपूर्वजस्य तैमूरस्य विरासतां पूर्तये एव, यतः एतत् प्रयुक्तम् आसीत् तस्य साम्राज्यस्य भागः भवितुम् । तस्मिन् काले उत्तरभारतस्य अधिकांशः भागः लोदीवंशस्य इब्राहिमलोदी इत्यस्य शासने आसीत्, परन्तु साम्राज्यं क्षीणं भवति स्म, तत्र बहवः पलायनकर्तारः आसन्। सः पञ्जाबस्य राज्यपालस्य दौलतखानलोदी इत्यस्य, इब्राहिमस्य मातुलस्य आला-उद्-दीनस्य च निमन्त्रणानि प्राप्तवान् । सः इब्राहिम-नगरं प्रति राजदूतं प्रेषितवान्, देशस्य सिंहासनस्य योग्यः उत्तराधिकारी इति दावान् अकरोत् तथापि राजदूतः लाहोर-नगरे निरुद्धः, मासानां अनन्तरं मुक्तः च ।

बाबरः १५२४ तमे वर्षे पञ्जाब-देशस्य लाहौर-नगरं प्रति आरब्धवान् परन्तु इब्राहिमलोदी-इत्यनेन प्रेषितैः बलैः दौलतखान-लोदी-इत्यस्य निष्कासनं कृतम् इति ज्ञातम् । बाबरः लाहौर-नगरम् आगतः तदा लोदी-सेना निर्गतवती, पराजिता च अभवत् । तस्य प्रतिक्रियारूपेण बाबरः द्वौ दिवसौ लाहौरं दग्धवान्, ततः दीपालपुरं प्रति गत्वा लोदी इत्यस्य अन्यः विद्रोही मातुलः आलम खानः राज्यपालः कृतवान् । आलमखानः शीघ्रमेव पतितः सन् काबुलनगरं पलायितवान् | तस्य प्रतिक्रियारूपेण बाबरः आलमखानस्य सैनिकानाम् आपूर्तिं कृतवान् ये पश्चात् दौलतखानलोडी इत्यनेन सह मिलित्वा प्रायः ३०,००० सैनिकैः सह मिलित्वा दिल्लीनगरे इब्राहिमलोडी इत्यस्य घेरणं कृतवन्तः । सः तान् पराजय्य आलमस्य सेनाम् अपसारितवान्; तथा बाबरः अवगच्छत् यत् लोदी तस्मै पञ्जाब-राज्यस्य कब्जां कर्तुं न अनुमन्यते इति ।

जंगं[सम्पादयतु]

इब्राहिमस्य सेनायाः परिमाणं श्रुत्वा बाबरः स्वस्य दक्षिणपार्श्वं पानीपत-नगरस्य विरुद्धं सुरक्षितवान्, तथैव स्वस्य वामपार्श्वं सुरक्षितं कर्तुं वृक्षशाखाभिः आच्छादितं खातं खनितवान् । केन्द्रे सः पाशैः बद्धाः ७०० शकटाः स्थापयति स्म । प्रत्येकं शकटद्वयस्य मध्ये तस्य माचिसस्य पुरुषाणां कृते स्तनकार्यं भवति स्म । बाबरः अपि स्वसैनिकानाम् बन्दुकानाम्, अग्निना च विश्रामार्थं पर्याप्तं स्थानं भवतु इति सुनिश्चितवान् । बाबरः चाल्दिरान्-युद्धे ओटोमन-जनानाम् पूर्वप्रयोगात् अस्याः पद्धतेः "ओटोमन-यन्त्रम्" इति उल्लेखितवान् ।

यदा इब्राहिमस्य सेना आगता तदा सः बाबरस्य सेनायाः समीपं आक्रमणं कर्तुं अतिसंकीर्णं दृष्टवान् ।इब्राहिमः यदा संकीर्णतरस्य मोर्चायाः अनुमतिं दातुं स्वसैनिकाः पुनः नियोजितवान्, तदा बाबरः शीघ्रमेव परिस्थितेः लाभं गृहीत्वा लोदीसेनायाः पार्श्वभागं (तुलघुमा) कृतवान्।इब्राहिमस्य बहवः सैनिकाः कार्ये प्रवेशं कर्तुं असमर्थाः अभवन्, यदा युद्धं तेषां विरुद्धं जातम् तदा ते पलायिताः । इब्राहिम लोदी निवृत्तेः प्रयासे एव मारितः, तस्य शिरः अपि च्छिन्नः अभवत् । २०,००० लोदीसैनिकाः युद्धे मृताः ।

युद्धे तोपानां लाभः[सम्पादयतु]

बाबरस्य बन्दुकाः युद्धे निर्णायकाः सिद्धाः, प्रथमं यतोहि इब्राहिमस्य क्षेत्रतोपस्य अभावः आसीत्, परन्तु तोपस्य शब्देन इब्राहिमस्य गजाः भयभीताः अभवन्, येन ते तस्य पुरुषान् पदाति स्म ।

रणनीतयः[सम्पादयतु]

  1. १.० १.१ Watts 2011, p. 707.
  2. २.० २.१ Chandra 2009, p. 30.
  3. ३.० ३.१ ३.२ ३.३ Jadunath Sarkar, Military history of India, p. 50.
  4. "Battles of Panipat | Summary | Britannica". 
  5. ५.० ५.१ Jadunath Sarkar, Military history of India, p. 52.
बाबरः पानीपत-नगरे, १५२६ तमे वर्षे क्षेत्रबन्दूकानां प्रवर्तनं कृतवान्

बाबरः प्रयुक्ताः युक्तयः तुल्गुह्मा, अरबा च आसीत् । तुलगुह्मस्य अर्थः आसीत् यत् समग्रसेनायाः विभिन्नेषु एककेषु विभाजनम् अर्थात् । वामः, दक्षिणः, केन्द्रः च । वाम-दक्षिण-विभागयोः अग्रे पृष्ठभागयोः अपि उपविभागः अभवत् ।एतेन लघुसेनायाः उपयोगेन सर्वतः शत्रुं परितः भवितुं शक्यते स्म । ततः सेण्टर फोरवर्ड विभागाय शकटाः (अरबा) प्रदत्ताः ये शत्रुमुखं पङ्क्तौ स्थापयित्वा पशुचर्मपाशैः परस्परं बद्धाः आसन् । तेषां पृष्ठतः तोपाः रक्षिताः, आच्छादिताः च स्थापिताः आसन्, येषां उपयोगेन तोपानाम् सहजतया चालनं कर्तुं शक्यते स्म ।एतयोः युक्त्या बाबरस्य तोपं घातकं जातम् । । तोपाः निगूढपाशैः स्थाने धारितैः वृषशशकटैः कवचिताः इति कारणतः आहतभयं विना प्रहारं कर्तुं शक्यन्ते स्म ।गुरुतोपाः अपि नूतनलक्ष्येषु सुलभतया गन्तुं शक्यन्ते स्म, यतः चक्रेषु स्थितैः आच्छादनैः तेषां चालनं कर्तुं शक्यते स्म ।

इब्राहिम लोदी मृत्योः अनन्तरम्[सम्पादयतु]

इब्राहिम लोदी स्वस्य २०,००० सैनिकैः सह युद्धक्षेत्रे एव मृतः । पानीपत-युद्धं सैन्यदृष्ट्या तिमुरी-जनानाम् निर्णायकं विजयम् आसीत् । राजनैतिकदृष्ट्या बाबरस्य नूतनाः भूमिः प्राप्तः, भारतीय उपमहाद्वीपस्य हृदये दीर्घकालीनस्य मुगलसाम्राज्यस्य स्थापनायाः नूतनं चरणं च आरब्धवान्, यत् साम्राज्यं १५० वर्षाणाम् अधिकं यावत् स्थितम् आसीत् ।

सन्दर्भाः[सम्पादयतु]

  1. Zahir-ud-din Muhammad Babur (2023). بابرنامه (Baburnama) [Original Chagatai Turkic]. The Baburnama Project. 
  2. Bates, Crispin (2013-03-26). Mutiny at the Margins: New Perspectives on the Indian Uprising of 1857: Volume I: Anticipations and Experiences in the Locality (in English). SAGE Publications India. pp. 3–4. ISBN 978-81-321-1336-2. 

स्रोतः[सम्पादयतु]