बाङ्गलादेशः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
  • গণপ্রজাতন্ত্রী বাংলাদেশ
  • Gônoprojatontri Bangladesh

People's Republic of Bangladesh
Bangladesh राष्ट्रध्वजः Bangladesh राष्ट्रस्य Emblem
ध्वजः Emblem
राष्ट्रगीतम्:

Amar Shonar Bangla
My Golden Bangla

Location of Bangladesh
Location of Bangladesh

राजधानी Dhaka
23° 42' N 90° 21' E
बृहत्तमं नगरम् capital
देशीयता Bangladeshi
व्यावहारिकभाषा(ः) Bengali (Bangla)
प्रादेशिकभाषा(ः) {{{regional_languages}}}
राष्ट्रीयभाषा(ः) {{{languages_type}}}
सर्वकारः Unitary parliamentary democracy[१]
 - President Zillur Rahman
 - Prime Minister Sheikh Hasina
 - Speaker Abdul Hamid
 - Chief Justice Md. Muzammel Hossain
विधानसभा Jatiya Sangsad
Independence from Pakistan 
 - Declared 26 March 1971 
 - Current constitution 4 November 1972[२] 
विस्तीर्णम्  
 - आविस्तीर्णम् 147,570 कि.मी2  (94th)
  56,977 मैल्2 
 - जलम् (%) 6.4
जनसङ्ख्या  
 - 2011स्य माकिम् 148,000,000 (Census, 2011),[३]
158,570,535 (CIA, July 2011 est.)[४] (8th)
 - सान्द्रता 964.42/कि.मी2(9th)
2,497.4/मैल्2
राष्ट्रीयः सर्वसमायः (PPP) 2011स्य माकिम्
 - आहत्य $282.229 billion[५] (39)
 - प्रत्येकस्य आयः $1,692[५] (193)
राष्ट्रीयः सर्वसमायः (शाब्द) 2011स्य माकिम्
 - आहत्य $113.032 billion[५] ()
 - प्रत्येकस्य आयः $678[५] ()
Gini(2005) 33.2[६] ({{{Gini_rank}}})
मानवसंसाधन
सूची
(2011)
increase 0.500[७] (low)(146th)
मुद्रा Taka (BDT)
कालमानः BST (UTC+6)
वाहनचालनविधम् left
अन्तर्जालस्य TLD .bd
दूरवाणीसङ्केतः +880

बाङ्ग्लादेशः तु आधिकारिकरूपेण "जनानां बाङ्ग्लादेश-गणतन्त्रम्" इति अभिहितः। स तु दक्षिणैशियायां स्थितम् एकं सम्प्रभु राज्यम्। एतस्य सीमायां भारतं, बर्मादेशः च। दक्षिणे च बङ्गालखातः। राजधानी एतस्य ढाका इति मध्य-बाङ्ग्लादेशस्थं नगरम्। बाङ्ग्लादेशस्य आधिकारिकी राज्यभाषाऽस्ति बङ्गाली। बाङ्गलादेशस्य संस्कृतनाम वङ्गदेश अस्ति । तत् नामस्य अर्थः 'वङ्गजनानां (बङ्गालजनानां) भूमिः'।

अद्यतनस्य बाङ्ग्लादेशस्य सीमा तु 1947 तमे वर्षे बङ्गालस्य विभाजनसमये स्थापिता आसीत्, यदा हि ब्रिटिश-भारतस्य अवसानं जातम्। एतस्य मानचित्रम् सर् सिरिल् रैड्क्लिफ् महोदयेन राजादेशत्वेन ज्ञापितमासीत्, यदा तु 1947 तमे वर्षे पाकिस्थानं भारतं च निर्मिते। तस्मिन् काले स भागः पूर्वीयं पाकिस्थानं जातम्, यत्तु नूतनोद्भूतस्य पाकिस्थानराष्ट्रस्य भागोऽभूत्। पश्चिम-पाकिस्थान कृतात् राजनीतिकभेदभावात् तथा च आर्थिक-शोषणाद् ईरितम् एकं लोकप्रचलितम् आन्दोलनं समुद्भूतं पश्चिमपाकिस्थानं लक्ष्यीकृत्य। तच्च 1971 तमे वर्षे बाङ्ग्लादेश-मुक्ति-सङ्ग्रामरूपेण वर्धितम्। नवमासीयं इदं युद्धं दिसम्बरमासस्य 16 तमे दिनाङ्के अवसितं यदा भारतस्य सेनायाः 13 दिवसात्मिका-प्रत्यक्षक्रियापश्चात् पाकिस्तानसेनया रम्ना रेस कोर्स् इत्यत्र आत्मसमर्पणं कृतम्।


सन्दर्भाः

  1. Constitution of Bangladesh, Part V, Chapter 1, Article 66; University of Minnesota, retrieved: 28 August 2010
  2. Central Intelligence Agency (2011). "Bangladesh". The World Factbook. Langley, Virginia: Central Intelligence Agency. आह्रियत 5 October 2011. 
  3. The Daily Star
  4. The World Factbook, CIA, accessed on 15 August 2011.
  5. ५.० ५.१ ५.२ ५.३ "Bangladesh". International Monetary Fund. आह्रियत 17 April 2012. 
  6. "Distribution of family income – Gini index". The World Factbook. CIA. आह्रियत 1 September 2009. 
  7. "Human Development Report 2010. Human development index trends: Table G". The United Nations. Archived from the original on 5 December 2010. आह्रियत 14 July 2011. 

बाह्यशृङ्खला

"https://sa.wikipedia.org/w/index.php?title=बाङ्गलादेशः&oldid=354195" इत्यस्माद् प्रतिप्राप्तम्