मल्लिका (मल्ली)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अयं लेखः मल्लिकावृक्षस्य विषये अस्ति ।

मल्लिका (मल्ली) ( Jasminum sambac ) औषधीयजडीबुटीप्रयोगयुक्तः पादपः अस्ति । भारत, श्रीलङ्का, थाईलैण्ड्, म्यान्मार इत्यादिषु देशेषु अयं दृश्यते | अस्य पुष्पाणि सुगन्धितानि सन्ति । स्त्रियाः शिरसि मालारूपेण मन्दिरेषु पूजासु च अस्य उपयोगः भवति। दुग्धस्रावं निवारयितुं स्तनस्य शोफं न्यूनीकर्तुं च औषधौषधेषु अस्य उपयोगः भवति । एतत् फिलिपिन्स् - देशस्य राष्ट्रियपुष्पम् अस्ति .

"मल्ली" इत्यस्य अर्थः स्थूलः, गोलः च भवति । अतः अस्य पुष्पस्य "मल्लिका" इति नाम प्राप्तं स्यात् । मथुरा मल्लिका अतीव लोकप्रियम् अस्ति । तमिलसाहित्ये "मालती" इति उच्यते, अयं वन्यमल्लिकायाः एकः प्रकारः अस्ति । सम्प्रति स्थूल मल्लिका, स्तर मल्ली, इत्यादि मल्लिका पुष्पाणां अनेकाः प्रकाराः प्राप्यन्ते । तमिलनाडुदेशे मल्लिका अधिकतया मदुरैमण्डले उत्पाद्यते | स्थानीयावश्यकतानां कृते मुम्बईनगरं प्रति, ततः विदेशदेशेषु निर्यातार्थं च अस्य परिवहनं भवति । मदुरै-नगरं "मल्लिका-नगरम्" इति नाम्ना प्रसिद्धम् अस्ति ।

मल्लिका, पुरातनफ्रेञ्चभाषायां जैस्मिनम् [१] इति अपि ज्ञायते [२] अरबीभाषायां च चमेली तथा फारसीभाषायां यास्मिन् इति अपि ज्ञायते, यस्य अर्थः "ईश्वरस्य उपहारः" [३] [४] [५] इति जैतुनकुटुम्बस्य गुल्मानां, बेलानां च एकः जातिः अस्ति ओलिसेसी । अस्य कुलम् २०० प्रजातयः सन्ति । ते पुरातनविश्वस्य समशीतोष्णतः समशीतोष्णप्रदेशेषु (अर्थात् अमेरिकादेशस्य आविष्कारात् पूर्वं यूरोपीयैः ज्ञातेषु विश्वस्य प्रदेशेषु) वर्धमाना जातिः अन्यवनस्पतिषु लतारूपेण, उद्यानेषु वेष्टनेषु, द्वारेषु वेष्टनेषु वा जालवत्, मुक्तस्थानेषु गुल्मरूपेण वा बहवः जातिः अपि वर्तन्ते तेषां पत्राणि सदाहरिद्राणि (अर्थात् वर्षभरि हरितानि) अथवा पतलानि (शरदऋतौ पतन्ति) वा भवितुम् अर्हन्ति ।

  1. Sunset Western Garden Book, 1995:606–607
  2. http://www.thinkbabynames.com/meaning/0/Jasmin
  3. "jasmine." Webster's Third New International Dictionary, Unabridged. Merriam-Webster, 2002.
  4. "jasmine" Webster's Third New International Dictionary, Unabridged. Merriam-Webster, 2002.
  5. Metcalf, 1999, p. 123
"https://sa.wikipedia.org/w/index.php?title=मल्लिका_(मल्ली)&oldid=473077" इत्यस्माद् प्रतिप्राप्तम्