विद्याकर:

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

विद्याकरः (क्री.स. १०५० – ११३०) बौद्धविद्वान् कविः च, संस्कृतकाव्यसङ्ग्रहम् सुभाषितरत्नकोश इति ग्रन्थस्य रचयिता आसीत् । संस्कृतभाषायां "सर्वतोऽपि लोकप्रियः" सुभाषितसंग्रहः इति मन्यते ।

विद्याकरस्य विषये वयं अत्यल्पं जानीमः। डी.डी.कोसाम्बी इत्यस्य प्रचण्डतया तर्कः अस्ति यत् उत्तरबङ्गस्य जगद्दलाविहाराश्रमे विद्याकरः वरिष्ठः तपस्वी आसीत् । तदर्थं विद्याकरेन लिखिते पूर्वतालपत्रे प्राप्तानां केषाञ्चन चिह्नानां आधारेण विद्याकरस्य मूलमिति दावान् करोति । अद्यापि जगदला पुस्तकालये अस्ति ।

सुभाषितरत्नकोशम्[सम्पादयतु]

अस्मिन् संग्रहे द्वौ भिन्नौ ग्रन्थौ स्तः । इस्लामिककाले बङ्गदेशे एताः पाण्डुलिप्याः नष्टाः अभवन् । १९ शताब्द्याः अन्ते एतेषु ताडपत्रेषु एकः पाण्डुलिपिः टिबेट् नगरे मठे प्राप्ता । इदानीं प्रथमग्रन्थः इति मन्यते, अत्र प्राप्ताः ताताकुदस्तावेजाः १०९० तमे दशके उत्तरार्धे संकलिताः इति कोसाम्बी इत्यस्य मतं यत् पाण्डुलिपिः विद्याकरस्य मूलमपि भवितुम् अर्हति इति अस्य द्वितीयः ग्रन्थः नेपालस्य राजगुरुस्य (राजापुरोहितस्य) पण्डितहेमराजस्य निजसङ्ग्रहे प्राप्तः । ११३० तमे वर्षे संकलितं द्वितीयं संस्करणं इति मन्यते ।पूर्वं संकलनं १९१२ तमे वर्षे एफ.डब्ल्यू . तालापत्रे केषुचित् श्लोकेषु केचन अतिरिक्ताः उद्धरणाः सन्ति । अस्य ग्रन्थस्य द्वितीयः अनुवादः १७३२ श्लोकयुक्तः डी.डी.कोसाम्बी, वी.वी.गोखले च सम्पादितः ।

कविः[सम्पादयतु]

सुभाषितरत्नकोशस्य अधिकांशः लेखकाः अज्ञाताः सन्ति । चिह्नितानां २७५ नामानां मध्ये केवलं एकादश नाम ७ शताब्द्याः इति दृश्यते । एवं चयनस्य विशिष्टं आधुनिकतावादी आकर्षणं वर्तते । अद्यतनशताब्द्याः प्रसिद्धाः कवयः सन्ति : राजशेखरः, मुरारी, भवभूतिः च । वल्लनः, योगेश्वरः, वासुकल्पः, मनोविनोदः, अभिनन्दः, बहवः प्रियलेखकाः, सर्वे बङ्गलाजनाः अथवा न्यूनातिन्यूनं पालराज्यस्य पूर्वीजनाः आसन्, यस्य मुख्यभागः बङ्गालः, बिहारः च आसीत् एते सर्वे लेखकाः न्यूनाधिकं विद्याकरस्य समकालीनाः पूर्ववर्ती वा आसन् । न्यूनतया उद्धृतानां लेखकानां मध्ये अनेके पालराजकुमाराः सन्ति । तेषु धर्मपालः, राज्यपालः, बुद्धकारगुप्तः, खिपकः, ज्ञानश्रीः च आसन् । यद्यपि विद्याकरः कालिदासराजशेखरस्य (कविः), भवभूति इत्यादीनां शास्त्रीयलेखकानां काव्यानि उद्धृतवान् तथापि "पूर्वीयानां वा बङ्गला-कविनां प्रति विशेषानुरागः" दर्शितवान्|

एतेषु केचन लेखकाः विद्याकरस्य समकालीनाः आसन्, तं ज्ञातवन्तः स्यात् । जगद्दालविहारेन सह विद्याकरस्य एग्रन्थस्य सम्पूर्णे पूर्वभारते पञ्च प्रमुखपुस्तकालयानां निश्चितप्रवेशः आसीत् ।कोसाम्बी-गोखले [१] इत्यनेन प्रस्तुतः सर्वाधिकवारं लेखकविच्छेदः अस्ति :|

लेखकः अवधि ( ग. ) ९. श्लोकसंख्या
राजशेखरा ९०० १०१ श्लोकः
मुरारी ८००-९०० यावत् ५६ श्लोकः
भवनाभूति (७२५) ९. ४७ श्लोकः
यतः (९००-११००) ९. ४२ श्लोकः
योगेश्वर (७००-८००) २. ३३ श्लोकः
भर्तृहरि (४००) ९. २५ श्लोकः
वासुकल्पः (९५०) ९. २५ श्लोकः
परिहासः (९००-११००) ९. २३ श्लोकः
बाणः (६००-६५०) २. २१ श्लोकः
अचलसिंहः (७००-८००? ) ९. २० श्लोकः
धर्मकिर्ति (७००) ९. १९ श्लोकः
विर्यमित्रः (९००-११००) ९. १७ श्लोकः

यद्यपि विद्याकरः बौद्धभिक्षुः अपि आसीत् तथापि अस्य संग्रहस्य मुख्यविषयः प्रेमकाव्यः अस्ति, येषु अनेकेषु रोमान्टिकस्वरः अस्ति । पुस्तकस्य पृष्ठभूमिः भिन्नभिन्नखण्डेषु संकलितः अस्ति । बोधिसत्त्वेषु स्तोत्रैः आरभ्य । ग्रन्थे हिन्दुदेवतानां ( शिव, विष्णु ) विषये अपि अनेकाः खण्डाः सन्ति । विद्याकरेण बुद्धापेक्षया हिन्दुदेवतानां स्तुतिषु अधिकानि स्तोत्राणि समाविष्टानि आसन् । अग्रिमाः खण्डाः शीघ्रं रोमान्टिक-उपमासु स्खलन्ति, यत्र ऋतु-दूत-विविध-काल-विषयेषु बहवः अध्यायाः सन्ति ।

अस्य परं संकलनं श्रीधरदासस्य बङ्गालस्य सादुक्तिकर्णमृतम् (१२०५ श्लोकयुक्तम्) विद्याकरेन सह लिखितम् (६२३ श्लोकैः सह) बहुधा प्रसारितम् । यद्यपि एतत् विशालं तथापि छात्रस्य सौन्दर्यविवेकस्य तुलने विवर्णं भवति ।

इङ्गल्स् नामकः लेखकः तस्य सम्पूर्णतया आङ्ग्लभाषायां अनुवादं कृतवान् यस्मिन् अनुवादानाम् काव्यगुणः स्पष्टः अस्ति । अस्मिन् संग्रहे चयनिताः काव्याः अपि अन्यैः अनेकैः अनुवादिताः सन्ति ।

सन्दर्भाः[सम्पादयतु]

  1. Vidyakara, ed. D. D. Kosambi and V. V. Gokhale, introduction by D. D. Kosambi. Harvard Oriental Series, vol. 42 (Cambridge: Harvard University Press, 1957)
"https://sa.wikipedia.org/w/index.php?title=विद्याकर:&oldid=478535" इत्यस्माद् प्रतिप्राप्तम्