"अरिस्टाटल्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
(लघु) r2.5.5) (Robot: Removing sa:अरस्तुः
पङ्क्तिः २६: पङ्क्तिः २६:
[[als:Aristoteles]]
[[als:Aristoteles]]
[[am:አሪስጣጣሊስ]]
[[am:አሪስጣጣሊስ]]
[[an:Aristótil]]
[[ang:Aristoteles]]
[[ang:Aristoteles]]
[[ar:أرسطو]]
[[ar:أرسطو]]
[[an:Aristótil]]
[[arz:اريسطو]]
[[ast:Aristóteles]]
[[ast:Aristóteles]]
[[az:Aristotel]]
[[az:Aristotel]]
[[bn:এরিস্টটল]]
[[zh-min-nan:Aristotélēs]]
[[ba:Аристотель]]
[[ba:Аристотель]]
[[bat-smg:Aristuotelis]]
[[be:Арыстоцель]]
[[be:Арыстоцель]]
[[be-x-old:Арыстотэль]]
[[be-x-old:Арыстотэль]]
[[bs:Aristotel]]
[[br:Aristoteles]]
[[bg:Аристотел]]
[[bg:Аристотел]]
[[bn:এরিস্টটল]]
[[br:Aristoteles]]
[[bs:Aristotel]]
[[ca:Aristòtil]]
[[ca:Aristòtil]]
[[cdo:Ā-lī-sê̤ṳ-dŏ̤-dáik]]
[[cv:Аристотель]]
[[ceb:Aristóteles]]
[[ceb:Aristóteles]]
[[ckb:ئەرەستوو]]
[[cs:Aristotelés]]
[[cs:Aristotelés]]
[[cv:Аристотель]]
[[cy:Aristoteles]]
[[cy:Aristoteles]]
[[da:Aristoteles]]
[[da:Aristoteles]]
[[de:Aristoteles]]
[[de:Aristoteles]]
[[et:Aristoteles]]
[[diq:Aristoteles]]
[[el:Αριστοτέλης]]
[[el:Αριστοτέλης]]
[[es:Aristóteles]]
[[en:Aristotle]]
[[eo:Aristotelo]]
[[eo:Aristotelo]]
[[ext:Aristóteli]]
[[es:Aristóteles]]
[[et:Aristoteles]]
[[eu:Aristoteles]]
[[eu:Aristoteles]]
[[ext:Aristóteli]]
[[fa:ارسطو]]
[[fa:ارسطو]]
[[hif:Aristotle]]
[[fi:Aristoteles]]
[[fiu-vro:Aristoteles]]
[[fo:Aristoteles]]
[[fo:Aristoteles]]
[[fr:Aristote]]
[[fr:Aristote]]
[[fy:Aristoteles]]
[[fy:Aristoteles]]
[[ga:Arastotail]]
[[ga:Arastotail]]
[[gan:亞里斯多德]]
[[gd:Aristotle]]
[[gd:Aristotle]]
[[gl:Aristóteles]]
[[gl:Aristóteles]]
[[gan:亞里斯多德]]
[[gu:એરિસ્ટોટલ]]
[[gu:એરિસ્ટોટલ]]
[[he:אריסטו]]
[[ko:아리스토텔레스]]
[[hy:Արիստոտել]]
[[hi:अरस्तु]]
[[hi:अरस्तु]]
[[hif:Aristotle]]
[[hr:Aristotel]]
[[hr:Aristotel]]
[[io:Aristoteles]]
[[ht:Aristotle]]
[[id:Aristoteles]]
[[hu:Arisztotelész]]
[[hy:Արիստոտել]]
[[ia:Aristotele]]
[[ia:Aristotele]]
[[id:Aristoteles]]
[[ie:Aristoteles]]
[[ie:Aristoteles]]
[[io:Aristoteles]]
[[os:Аристотель]]
[[is:Aristóteles]]
[[is:Aristóteles]]
[[it:Aristotele]]
[[it:Aristotele]]
[[ja:アリストテレス]]
[[he:אריסטו]]
[[jbo:aristoteles]]
[[jv:Aristoteles]]
[[jv:Aristoteles]]
[[kn:ಅರಿಸ್ಟಾಟಲ್‌]]
[[ka:არისტოტელე]]
[[ka:არისტოტელე]]
[[kaa:Aristotel]]
[[kab:Aristot]]
[[kk:Аристотель]]
[[kk:Аристотель]]
[[kn:ಅರಿಸ್ಟಾಟಲ್‌]]
[[sw:Aristoteli]]
[[ko:아리스토텔레스]]
[[ht:Aristotle]]
[[ku:Arîstoteles]]
[[ku:Arîstoteles]]
[[la:Aristoteles]]
[[lad:Aristoteles]]
[[lad:Aristoteles]]
[[la:Aristoteles]]
[[lv:Aristotelis]]
[[lb:Aristoteles]]
[[lb:Aristoteles]]
[[lmo:Aristotel]]
[[lt:Aristotelis]]
[[lt:Aristotelis]]
[[jbo:aristoteles]]
[[lv:Aristotelis]]
[[lmo:Aristotel]]
[[hu:Arisztotelész]]
[[mk:Аристотел]]
[[mk:Аристотел]]
[[ml:അരിസ്റ്റോട്ടില്‍]]
[[ml:അരിസ്റ്റോട്ടില്‍]]
[[mn:Аристотель]]
[[mt:Aristotile]]
[[mr:अ‍ॅरिस्टॉटल]]
[[mr:अ‍ॅरिस्टॉटल]]
[[mrj:Аристотель]]
[[arz:اريسطو]]
[[mzn:ارسطو]]
[[ms:Aristotle]]
[[ms:Aristotle]]
[[mt:Aristotile]]
[[cdo:Ā-lī-sê̤ṳ-dŏ̤-dáik]]
[[mwl:Aristóteles]]
[[mwl:Aristóteles]]
[[mn:Аристотель]]
[[my:အရစ္စတိုတယ်]]
[[my:အရစ္စတိုတယ်]]
[[mzn:ارسطو]]
[[nah:Aristotelēs]]
[[nah:Aristotelēs]]
[[nds:Aristoteles]]
[[mrj:Аристотель]]
[[nl:Aristoteles]]
[[nds-nl:Aristoteles]]
[[nds-nl:Aristoteles]]
[[ne:अरस्तू]]
[[ne:अरस्तू]]
[[new:एरिस्टोटल]]
[[new:एरिस्टोटल]]
[[nl:Aristoteles]]
[[ja:アリストテレス]]
[[nn:Aristoteles]]
[[no:Aristoteles]]
[[no:Aristoteles]]
[[nn:Aristoteles]]
[[nov:Aristotéles]]
[[nov:Aristotéles]]
[[oc:Aristòtel]]
[[oc:Aristòtel]]
[[os:Аристотель]]
[[uz:Arastu]]
[[pag:Aristotle]]
[[pag:Aristotle]]
[[pl:Arystoteles]]
[[pms:Aristòtil]]
[[pnb:ارسطو]]
[[pnb:ارسطو]]
[[ps:ارستو]]
[[ps:ارستو]]
[[pms:Aristòtil]]
[[nds:Aristoteles]]
[[pl:Arystoteles]]
[[pt:Aristóteles]]
[[pt:Aristóteles]]
[[kaa:Aristotel]]
[[qu:Aristotelis]]
[[ro:Aristotel]]
[[ro:Aristotel]]
[[ru:Аристотель]]
[[qu:Aristotelis]]
[[rue:Арістотель]]
[[rue:Арістотель]]
[[ru:Аристотель]]
[[sah:Аристотель]]
[[sah:Аристотель]]
[[sa:अरस्तुः]]
[[sc:Aristotele]]
[[sc:Aristotele]]
[[sco:Aristotle]]
[[sq:Aristoteli]]
[[scn:Aristòtili]]
[[scn:Aristòtili]]
[[sco:Aristotle]]
[[sh:Aristotel]]
[[si:ඇරිස්ටෝටල්]]
[[si:ඇරිස්ටෝටල්]]
[[simple:Aristotle]]
[[simple:Aristotle]]
[[sk:Aristoteles]]
[[sk:Aristoteles]]
[[sl:Aristotel]]
[[sl:Aristotel]]
[[szl:Arystoteles]]
[[sq:Aristoteli]]
[[ckb:ئەرەستوو]]
[[sr:Аристотел]]
[[sr:Аристотел]]
[[sh:Aristotel]]
[[fi:Aristoteles]]
[[sv:Aristoteles]]
[[sv:Aristoteles]]
[[tl:Aristoteles]]
[[sw:Aristoteli]]
[[szl:Arystoteles]]
[[ta:அரிசுட்டாட்டில்]]
[[ta:அரிசுட்டாட்டில்]]
[[kab:Aristot]]
[[tt:Аристотель]]
[[te:అరిస్టాటిల్]]
[[te:అరిస్టాటిల్]]
[[th:อาริสโตเติล]]
[[tg:Арасту]]
[[tg:Арасту]]
[[th:อาริสโตเติล]]
[[tl:Aristoteles]]
[[tr:Aristoteles]]
[[tr:Aristoteles]]
[[tt:Аристотель]]
[[uk:Аристотель]]
[[uk:Аристотель]]
[[ur:ارسطو]]
[[ur:ارسطو]]
[[uz:Arastu]]
[[vec:Aristotele]]
[[vec:Aristotele]]
[[vi:Aristoteles]]
[[vi:Aristoteles]]
[[vo:Aristoteles]]
[[vo:Aristoteles]]
[[fiu-vro:Aristoteles]]
[[war:Aristóteles]]
[[war:Aristóteles]]
[[xmf:არისტოტელე]]
[[xmf:არისტოტელე]]
[[yi:אריסטו]]
[[yi:אריסטו]]
[[yo:Aristotulu]]
[[yo:Aristotulu]]
[[zh-yue:阿里士多德]]
[[diq:Aristoteles]]
[[bat-smg:Aristuotelis]]
[[zh:亚里士多德]]
[[zh:亚里士多德]]
[[zh-min-nan:Aristotélēs]]
[[en:Aristotle]]
[[zh-yue:阿里士多德]]

१०:०५, २५ अक्टोबर् २०११ इत्यस्य संस्करणं

(कालः – क्रि.पू. ३८४ तः क्रि.पू.३२२)

अयम् अरिस्टाटल् (ARISTOTLE) प्रपञ्चस्य प्रथमः जीवविज्ञानी अस्ति । आधुनिकानाम् इतिहासकाराणां “वैज्ञानिकं विधानं” निरूपितवान् अरिस्टाटल् एव । सः क्रि.पू.३८४तमे वर्षे ग्रीस्-देशस्य “सगिर” इति प्रदेशे जन्म प्राप्नोत् । अयम् अरिस्टाटल् दिग्विजययात्रां कुर्वन्, विश्वम् एव जित्वा आग्च्छामि इति वदन्, भारतं प्रति आगत्य पुरूरवेण पराजितः सन् प्रतिगतस्य चक्रवर्तिनः अलेग्साण्डरस्य गुरुः । विश्वे एव अद्वितीयस्य विज्ञानचिन्तकस्य अरिस्टाटलस्य पिता म्यासिडेनियाराजस्य आस्थाने वैद्यः आसीत् । तस्मात् एव कारणात् अरिस्टाटल् विज्ञाने, तत्त्वज्ञाने च आसक्तिं प्राप्नोत् । अरिस्टाटल् तत्त्वशास्त्रं, गणितं, भौतविज्ञानं, खगोलविज्ञानं, रसायनविज्ञानं, जीवविज्ञानं च अधीत्य संशोधनानि अपि अकरोत् ।

अरिस्टाटल् गुरुणा प्लेटोवर्येण सह । दक्षिणभागे विद्यमानः अरिस्टाटल्, वामभागे विद्यमानः च प्लेटो ।

क्रि.पू.३६७तमे वर्षे अरिस्टाटलस्य पिता दिवङ्गतः । तदा अरिस्टाटल् १७ वर्षीयः आसीत् । तदा सः अथेन्स्-नगरं गत्वा सुप्रसिद्धस्य तत्त्वशास्त्रज्ञस्य प्लेटोवर्यस्य शिष्यत्वं प्राप्नोत् । २० वर्षाणि यावत् प्लेटोसमीपे अध्ययनम् अकरोत् अरिस्टाटल् । अरिस्टाटल् अत्यन्तं बुद्धिमान् आसीत्, सदा प्रश्नान् पृच्छति स्म च । तस्मात् गुरुः प्लेटो सन्तुष्टः भवति स्म । अतः एव अरिस्टाटल् गुरोः प्लेटोः प्रियः शिष्यः सञ्जातः । अरिस्टाटल्स्य ३७तमे वयसि गुरुः प्लेटो अपि कालवशः जातः । तदनन्तरम् अरिस्टाटल् १२ वर्षाणि यावत् ग्रीस्-देशे, एषियामैनर्-देशेषु सञ्चरन्, पाठयन्, प्रकृतिवीक्षणं कुर्वन्, लिखन् च कालम् अयापयत् । सर्वदा तस्य् हस्ते किमपि एकं पुस्तकं भवति स्म एव । यत् यत् पश्यति तत् सर्वम् अपि टिप्पणिपुस्तके उल्लिखति स्म अरिस्टाटल् । जीविनां लोके स्वेन दृष्टं सर्वम् उल्लिखन् १८० प्रभेदान् मीनान्, शुक्तिमतान् प्राणीन्, जले वसतः जन्तून् च संशोध्य, नामोल्लेखं कृत्वा विवृतवान् आसीत् । तदनन्तरं भूमौ वसतः प्राणीन् अपि तत्र पट्टिकायां योजितवान् । तदनन्तरं तेषां सर्वेषां प्राणिनां दैहिकलक्षणानाम् अनुगुणं वर्गीकरणम् अपि अकरोत् । तस्मात् एव कारणात् अरिस्टाटल् जगति एव प्रथमः जीवविज्ञानि इति प्रसिद्धिम् अपि प्राप्नोत् ।

केषाञ्चन प्राणिनां कशेरुकं भवति ते कशेरुकाः । केषाञ्चन प्राणिनां कशेरुकं न भवति ते अकशेरुकाः । केचन प्राणिनः अण्डरूपेण जन्म प्राप्नुवन्ति । अन्ये केचन प्राणिनः मातृवत् रूपं प्राप्य जन्म प्राप्नुवन्ति । केषाञ्चन प्राणिनां शरीरस्य उष्णता तेषां वसतिस्थानस्य परिसरस्य अनुगुणं परिवर्तते । कदाचित् शीतलं कदाचित् उष्णं वा भवति शरीरम् । ते शीतरक्तप्राणिनः । केषाञ्चन प्राणिनां शरीरस्य उष्णता सर्वदा समाना भवति । ते च उष्णरक्तप्राणिनः । इत्येतान् अंशान् संशोध्य उल्लिखितवान् । अरिस्टाटल्स्य अपेक्षानुगुणं सस्यानं प्राणिनां च प्रभेदानां सङ्ग्रहणाय तस्य शिष्यः अलेक्साण्डरः व्याधान्, वाटिकारक्षकान्, धीवरान् च असूचयत् । जगति विद्यमानस्य सर्वस्य अपि देशस्य प्राणिवैविध्यं, सस्यवैविध्यं च सङ्ग्रहीतुं ग्रीस्-देशे, एषियाखण्डे च सहस्राधिकाः नियुक्ताः आसन् अलेक्साण्डरेण । तैः सङ्गृहीतं सर्वं प्राप्य अध्ययनं संशोधनं च कृत्वा अरिस्टाटल् “जीवशास्त्रस्य पितामहः” इति प्रसिद्धः सञ्जातः ।

जगतः ज्ञानभण्डारं प्रवेष्टुम् अरिस्टाटल् समीपे विद्यमाना कुञ्चिका नाम तर्कः एव । वस्तुस्थितिः तेन अरिस्टाटलेन प्राप्तस्य ज्ञानस्य आधारः आसीत् । परितः विद्यमानं सर्वम् अपि सूक्ष्मेक्षिकया परिशील्य, वास्तविकैः अंशैः सिद्धान्तं निरूपयतः तस्य वैज्ञानिकः मनोधर्मः आसीत् । अयम् अरिस्टाटल् न केवलं शिष्यान् बोधयति स्म अपि तु सामान्यानां जनानाम् अवगमनाय् उपन्यासम् अपि करोति स्म । अरिस्टाटल् ४०० पुस्तकानि लिखितवान् इति ज्ञायते । तस्य पुस्तकानि ४ शतकस्य ग्रीक्विद्वत्ततायाः विश्वकोषः इति वक्तुं शक्यते । सः खगोलविज्ञानविषये, भौतशास्त्रे, काव्ये, जीवशास्त्रे, प्राणिशास्त्रे, राज्यशास्त्रे, तर्कशास्त्रे, नीतिशास्त्रे, वाक्पटुत्वविषये च ग्रन्थान् अलिखत् । २०००वर्षेभ्यः पूर्वं तेन कृतानि संशोधनानि अवलोकनानि च अद्यतनीयाः विज्ञानिनः अपि अङ्गीकुर्वन्ति ।

क्रि.पू.३२३तमे वर्षे चक्रवर्ती अलेक्साण्डरः “ब्याबिलान्” इति प्रदेशे मरणम् अवाप्नोत् । तदा शिष्यस्य मरणवार्तां ज्ञात्वा, स्वस्य प्राणानाम् अपायम् अवलोक्य “काल्सिस्” इति प्रदेशं प्रति पलायनम् अकरोत् । तदनन्तरवर्षे एव ६३तमे वयसि क्रि.पू.३२२तमे वर्षे अरिस्टाटल् दिवं गतः । विश्वस्य इतिहासे एव “आश्चर्यकरः गुरुः” इति कीर्तिं प्राप्तवान् अस्ति अरिस्टाटल् ।

"https://sa.wikipedia.org/w/index.php?title=अरिस्टाटल्&oldid=140444" इत्यस्माद् प्रतिप्राप्तम्