विश्व व्यापार संगठन

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

वैश्विकव्यापारं नियन्त्रयति, प्रवर्धयति च अन्तरसरकारीसंस्था विश्वव्यापारसङ्गठनम् (WTO) अस्ति । अन्तर्राष्ट्रीयव्यापारं नियन्त्रयन्तः कानूनानि निर्मातुं, अद्यतनीकर्तुं, प्रवर्तयितुं च प्रभावीसहकारेण संयुक्तराष्ट्रव्यवस्थायाः उपयोगं कुर्वन्ति । १९९४ तमे वर्षे मराकेशसम्झौतेः अनुसारं १९४८ तमे वर्षे स्थापितस्य शुल्कव्यापारसम्झौतेः (GATT) स्थानं गृहीत्वा १९९५ तमे वर्षे जनवरीमासे प्रथमदिनाङ्के औपचारिकरूपेण कार्यं आरब्धम् विश्वव्यापारसंस्थायाः विश्वस्य बृहत्तमः अन्तर्राष्ट्रीयः आर्थिकसङ्गठनः अस्ति, यस्य सदस्याः १६४ सन्ति, येषु वैश्विकवाणिज्यस्य सकलराष्ट्रीयउत्पादस्य च ९८% अधिकं भागः अस्ति ।व्यापारसम्झौतानां कृते एकं रूपरेखां प्रदातुं यस्य उद्देश्यं सामान्यतया शुल्कं, कोटा, अन्येषां प्रतिबन्धानां न्यूनीकरणं वा समाप्तं वा वति, विश्वव्यापारसंस्था सहभागिदेशानां मध्ये मालस्य, सेवानां, बौद्धिकसम्पत्त्याः च व्यापारस्य सुविधां करोति व्यापारसम्झौतेषु सदस्यसर्वकारस्य प्रतिनिधिभिः हस्ताक्षरं भवति, तेषां विधायिकाभिः अनुमोदितं च भवति । विश्वव्यापारसंस्था निष्पक्षविवादनिराकरणस्य अपि निरीक्षणं करोति, यस्य उपयोगः व्यापारसम्बद्धानां विषयाणां समाधानार्थं भवति, पक्षाः व्यापारसम्झौतानां अनुसरणं कुर्वन्ति इति सुनिश्चित्य भवति । यद्यपि संस्था व्यापारिकसहभागिनां मध्ये भेदभावं निषिद्धं करोति तथापि राष्ट्रियसुरक्षा, पर्यावरणसंरक्षणं, अन्येषां महत्त्वपूर्णलक्ष्याणां च अपवादं करोति ।

सञ्चिका:Wto.jpg
WORLD TRADE ORGANISATION
मुख्यकार्यालयः GENEVA, SWITZERLAND
परिसेवाः PROMOTE FREE TRADE
कार्यकर्तारः 164 COUNTRIES

विश्वव्यापारसंस्थायाः मुख्यकार्यालयः स्विट्ज़र्ल्याण्ड्-देशस्य जेनेवा-नगरे अस्ति । मन्त्रिसम्मेलनं, यस्मिन् सर्वैः सदस्यराष्ट्रैः युक्तं भवति, सामान्यतया च प्रत्येकं वर्षद्वये समागमं भवति, तस्य प्राथमिकनिर्णयसंस्था अस्ति, सर्वे निर्णयाः च सम्झौते केन्द्रीकृत्य क्रियन्ते सर्वेषां सदस्यानां प्रतिनिधिभिः निर्मितः सामान्यपरिषदः दैनन्दिनकार्यक्रमस्य प्रभारी भवति । ६०० तः अधिकाः कर्मचारीः सचिवालयस्य निर्माणं कुर्वन्ति, यस्य निरीक्षणं महानिदेशकेन तस्य चतुर्भिः उपनिदेशकैः क्रियते, प्रशासनिक-व्यावसायिक-तकनीकी-सेवाः च प्रदाति विश्वव्यापारसंस्थायाः वार्षिकबजटं प्रायः २२ कोटि अमेरिकीडॉलर् भवति, वैश्विकव्यापारे स्वभागानुसारं देशाः योगदानं ददति ।अध्ययनानाम् अनुसारं विश्वव्यापारसंस्थायाः वाणिज्यस्य वृद्धिः अभवत्, व्यापारस्य बाधाः न्यूनीकृताः च । व्यापारसम्झौतेषु अपि अधिकव्यापकरूपेण प्रभावः अभवत्; २०१७ तमे वर्षे कृतस्य शोधस्य अनुसारं तावत्पर्यन्तं हस्ताक्षरितानां प्राधान्यव्यापारसम्झौतानां (PTA) बहुभागः स्पष्टतया विश्वव्यापारसंस्थायाः संदर्भं ददाति स्म तथा च विश्वव्यापारसंस्थायाः सम्झौतानां कृते उद्धृतानां सामग्रीनां बृहत् परिमाणं भवति स्म संयुक्तराष्ट्रसङ्घस्य सततविकासलक्ष्ये १० मध्ये विश्वव्यापारसंस्थायाः सम्झौतानां उल्लेखः असमानतायाः निवारणार्थं साधनरूपेण कृतः आसीत् । परन्तु केचन दावान् कुर्वन्ति यत् विश्वव्यापारसंस्था यत् मुक्तव्यापारस्य लाभं सुलभं करोति तत् न्यायपूर्वकं न वितरितं भवति ।विश्वव्यापारसंस्थायाः स्वस्य आत्मवर्णनयानुसारं एतत् "नियमाधारितं, सदस्यसञ्चालितं संगठनम् अस्ति-सर्वनिर्णयाः सदस्यराज्यैः क्रियन्ते, नियमाः च सदस्य-सदस्य-सम्झौतानां उत्पादाः सन्ति यद्यपि विश्वव्यापारसंस्थायाः सम्झौतेन तेषु प्रकरणेषु मतदानस्य आह्वानं भवति यत्र सहमतिः स्थापयितुं न शक्यते तथापि सहमतिनिर्माणं सामान्यम् अस्ति ।

भारते विश्वव्यापारसंस्थायाः प्रभावः

व्यापारः कस्यापि विकासशीलदेशस्य कृते उत्तमं शस्त्रं भवति, तस्य सम्यक् उपयोगं कुर्वन् स्वदेशस्य कृते समृद्धिं धनं च प्राप्नोति । भारतं विकासशीलराष्ट्रत्वेन अपि तथैव करोति । भारतं कृषिप्रधानदेशः अस्ति, तस्य अधिकांशः सकलराष्ट्रीयउत्पादः कृषिनिर्भरः अस्ति, यतः सः सम्पूर्णे विश्वे कृषिजन्यपदार्थानाम् निर्यातं करोति । व्यापारः कस्यापि राष्ट्रस्य विकासे महतीं भूमिकां कर्तुं शक्नोति, यदि तस्य पर्याप्तरूपेण उपयोगः भवति, यतः तस्य हानिकारकप्रभावाः अपि भवन्ति । अतः, भारते विश्वव्यापारसंस्थायाः सद्-अशुभ-प्रभावाः अवलोकयामः |

भारते विश्वव्यापारसंस्थायाः सकारात्मकप्रभावाः

भारतं विकासशीलदेशः अस्ति, तस्य भौगोलिकक्षेत्रं, जनसंख्या च विशालः अस्ति । अत एव तस्य नागरिकानां पोषणार्थं अधिका पूंजी आवश्यकी अस्ति । भारतं कृषिक्षेत्रे उत्तमम् अस्ति, यतः तस्य भौगोलिकदशा सस्यानां कृते अतीव उत्तमः अस्ति, अतः ते स्वजनस्य पोषणं कृत्वा खाद्यपदार्थानाम् निर्यातं कर्तुं स्वावलम्बी भवन्ति, परन्तु केचन वस्तूनि आयातानि भवन्ति। अतः, आयातनिर्यातयोः सम्यक् सन्तुलनं तस्य अस्ति, भारतं च विश्वव्यापारसंस्थायाः संस्थापकसदस्यानां मध्ये एकः इति नाम्ना अस्मिन् अतीव सकारात्मकः प्रभावः अस्ति । अधोलिखिताः केचन बिन्दवः सन्ति ये विश्वव्यापारसङ्गठनस्य माध्यमेन भारतस्य विकासे साहाय्यं कृतवन्तः- १.

भारते विश्वव्यापारसंस्थायाः नकारात्मकप्रभावाः

प्रत्येकं सकारात्मकं प्रभावं स्वेन सह नकारात्मकं वहति। एतावता सकारात्मकवस्तूनाम् अनन्तरम् अपि विश्वव्यापारसंस्थायाः भारतस्य अपि केनचित् प्रकारेण हानिः अभवत्, ये अधः सूचीबद्धाः सन्ति-

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=विश्व_व्यापार_संगठन&oldid=475675" इत्यस्माद् प्रतिप्राप्तम्