वैज्ञानिक प्रबन्धन

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                      वैज्ञानिक प्रबन्धन

वैज्ञानिकप्रबन्धनं शास्त्रीयविद्यालयस्य एकः धारा अस्ति । फ्रेद्रिक विंसल्पे टेलर एकः अमेरिकनः यांत्रिक-इञ्जिनीयरः आसीत् यः औद्योगिक-अभावं स्वयमेव सुधारयति । टेलरः चिन्तितवान् यत् कार्यस्य वैज्ञानिकरूपेण विश्लेषणेन तस्य कृते एकः उत्तमः उपायः अन्वेष्टुं शक्यते इति। सः अपि इच्छति स्म यत्श्र मिकः प्रबन्धनेन सह निगमं करोतु तथा च तेषां श्रमिकसङ्घस्य आवश्यकता न भविष्यति। सर्वोत्तमपरिणामाः व्यापारस्य योग्यप्रबन्धनस्य च सहकारीस्य अभिनवकार्यबलस्य च साझेदारीतः आगमिष्यन्ति स्म। १९११ तमे वर्षे प्रकाशितस्य वैज्ञानिकप्रबन्धनस्य सिद्धान्तानां लेखे वैज्ञानिकप्रबन्धनपदस्य मुद्राकरणार्थं प्रसिद्धः अस्ति। सः वैज्ञानिकप्रबन्धनस्य पिता इति मन्यते स्म।

वैज्ञानिकप्रबन्धनस्य अर्थः अस्ति यत् भवन्तः किं कर्तुम् इच्छन्ति इति सम्यक् ज्ञात्वा ते तत् उत्तमतया सस्तीतया च कुर्वन्ति इति द्रष्टुं।

वैज्ञानिकप्रबन्धनस्य सिद्धान्ताः ● विज्ञानं न नियमः ● समूहकर्मणि सामञ्जस्यम् ● सहयोग ● अधिकतमं उत्पादनम् ● श्रमिकाणां सुधारः

विज्ञानं न नियमः

वैज्ञानिकरूपेण कार्यं कर्तुं पुरातनपद्धतेः प्रतिस्थापनम् इत्यर्थः। प्रत्येकं श्रमिकेन कृतस्य शब्दस्य स्वरूपं स्पष्टतया निर्धारयेत्। तस्मिन् प्रत्येकं श्रमिकं प्रति न्यायपूर्णकार्यस्य आवंटनं समावेशितम् अस्ति।टेलर मन्यते स्म यत् अधिकतमं कार्यक्षमतां प्राप्तुं केवलम् एकः एव उत्तमः विधिः अस्ति। अध्ययनेन विश्लेषणेन च पद्धतिः विकसितुं शक्यते। यदा सर्वं कार्यं सम्यक् भवति तदा मानवशक्तिस्य प्रचण्डं रक्षणं भवति तथा च समयस्य सामग्रीयाः च अपव्ययः भवति।

समूहकर्मणि सामञ्जस्यम्

टेलर समूहक्रियायां शान्तिं मैत्रीं च बोधयन्ति। समूहक्रियायां कस्यचित् श्रमिकस्य असन्तुष्टिः परिहर्तव्या। एषा असन्तुष्टिः वैज्ञानिकचयनेन, प्रशिक्षणेन, श्रमिकानाम् सामरिकस्थापनेन च समाप्तं भवति। उत्पादनस्य कारखानाव्यवस्थायाः तात्पर्यं यत् प्रबन्धकः स्वामिनः श्रमिकाणां च मध्ये कडिरूपेण कार्यं करोति स्म। यतः प्रबन्धकाः इति नाम्ना तेषां श्रमिकाणां कार्यं प्राप्तुं आज्ञापत्रं दातव्यम् आसीत् यत् भवद्भ्यः प्रशंसितुं कठिनं न भवेत् यत् प्रबन्धकस्य विरुद्धं श्रमिकाणां विरुद्धं एकप्रकारस्य वर्गविग्रहस्य सम्भावना सर्वदा एव आसीत्।टेलर प्रबन्धनस्य श्रमिकस्य च पूर्णमानसिकक्रान्तिं आह्वयत्। प्रबन्धनेन कम्पनीयाः क्रीडाः श्रमिकैः सह साझाः करणीयाः तस्मिन् एव समये श्रमिकाः परिश्रमं कुर्वन्तु तथा च कम्पनीयाः हिताय एम्बुलेन्सपरिवर्तनं कर्तुं इच्छुकाः भवेयुः।

सहयोग

तत् प्रबन्धनस्य श्रमिकस्य च सहकार्यं भवेत् तद्विपरीतम्। श्रमिकः प्रबन्धनस्यबृहत्तरं लाभं, उत्तमगुणवत्तायुक्तं उत्पादं, उत्पादनस्य न्यूनव्ययः च प्राप्तुं साहाय्यं कर्तव्यः। प्रबन्धनेन श्रमिकान् न्याय्यं वेतनं दातव्यं ,कार्यस्य निष्पादनं स्वीकुर्वन्तु तथा च उत्पादकतावर्धनार्थं श्रमिकान् स्वीकुर्वन्तु । परस्परं अवगमनं परिवर्तनं च चिन्तनं च सहकार्यस्य कृते आवश्यकाः कारकाः सन्ति।

अधिकतमं उत्पादनम्

प्रबन्धनस्य श्रमिकाणां च संयुक्तरूपेण उत्तरदायित्वं स्वीकृत्य कार्यविभाजनस्य माध्यमेन अधिकतमं उत्पादनं प्राप्यते। अधिकतमं उत्पादनस्य परिणामः भवति यत् प्रबन्धनस्य लाभः वर्धते तथा च आधाराः श्रमिकाणां कृते बोनसः च भवति। प्रबन्धनेन कार्यं आर्थिकरूपेण कुशलतया च कर्तुं मानकसामग्री ,उपकरणं कार्यस्थितयः च प्रदातव्या।

श्रमिकाणां सुधारः

वैज्ञानिकप्रबन्धनस्य अन्तर्गतं सर्वेभ्यः श्रमिकेभ्यः यथासम्भवं पूर्णतया सुधारस्य अवसरः दातव्यः। श्रमिकाः वैज्ञानिकरूपेण चयनिताः भवन्ति तथा च कार्यप्रशिक्षणं प्रदत्तं भवति अतः प्रबन्धनेन प्रत्येकस्य कार्यस्य शारीरिकशैक्षिकमनोवैज्ञानिक आवश्यकताः ज्ञातव्याः तथा च प्रत्येकस्य कार्यस्य कृते उपयुक्ताः व्यक्तिः अन्वेष्टव्याः। व्यवस्थितप्रशिक्षणं श्रमिकं तेभ्यः नियुक्तस्य कार्यस्य सम्बन्धे आकारं दातुं शक्नोति।

वैज्ञानिकप्रबन्धनस्य तकनीकाः

कार्यात्मक फोरमैनशिप विधि अध्ययन गति अध्ययन काल अध्ययन श्रान्त अध्ययन

कार्यात्मक फोरमैनशिप - योजनाकार्यं कार्यकारीकार्यात् पृथक् कृत्वा। योजनाकार्यं कार्यकारीकार्यं च एकेन एव श्रमिकेन कृतम् आसीत् एकः श्रमिकः अपमानं करोति कार्यस्य योजनां करोति तथा च कार्यं कर्तुं आवश्यकं साधनं स एव श्रमिकः पर्यवेक्षकस्य निरीक्षणे कार्यं करोति। तस्य परिणामः भवति यत् श्रमिकाणां पर्यवेक्षकस्य च मध्ये अनेकविषयेषु असहमतिः भवति अतः योजनाकार्यं पर्यवेक्षकेन कर्तव्यं कार्यकारीकार्यं च श्रमिकेन कर्तव्यम्।

विधि अध्ययन - विधि अध्ययनस्य उद्देश्यं तत्र कार्यं कर्तुं एकं उत्तमं मार्गं ज्ञातुं भवति एकं कार्यं कर्तुं विविधाः पद्धतयः सर्वोत्तममार्गं निर्धारयितुं तत्र अनेकाः पैरामीटर् सन्ति ।

गति अध्ययन - गति अध्ययन इति वस्तु उत्थापनं, स्थापनं ,उपविष्टं, स्थितिं परिवर्तयितुं च इत्यादीनां गतिनां अध्ययनं निर्दिशति ये कार्यं कुर्वन्तः क्रियन्ते।

काल अध्ययन - इदं सुनिर्दिष्टं कार्यं कर्तुं गृहीतं मानकसमयं निर्धारयति कार्यस्य प्रत्येकस्य तत्त्वस्य कृते समयमापनयन्त्राणां उपयोगः भवति।

श्रान्त अध्ययन - कस्यचित् व्यक्तिना कार्यसमयान्तरस्य अन्तररूपेण गृहीताः विविधाः समयान्तराः ।

एफ डब्ल्यू टेलर इत्यस्य योगदानम्

एफ डब्ल्यू टेलर वैज्ञानिकप्रबन्धनस्य पिता आसीत् । सः प्रबन्धनक्षेत्रे अन्ये केचन योगदानं दत्तवान् । ते अधः सूचीबद्धाः सन्ति - १ सः प्रबन्धनस्य समस्यानां समाधानार्थं वैज्ञानिकप्रबन्धनस्य सिद्धान्तान् प्रयुक्तवान् अस्ति । २ तस्य मते प्रबन्धनस्य कर्तव्यम् आसीत्प्रबन्धनस्य अपेक्षाणां विषये कर्मचारिभ्यः कथयितुं कर्मचारिभ्यः । तदतिरिक्तं प्रबन्धनेन कार्यं यथा पूर्णं कर्तव्यं तत् निर्दिष्टव्यम् । ३ सः प्रथमः व्यक्तिः आसीत् यः नियोक्तृणां कर्मचारिणां च मानसिकक्रान्तिस्य समर्थनं कृतवान् । ४ काल अध्ययनं गति अध्ययनं च यत्र प्रथमवारं तेन संचालितम् । ५ योजनाकार्यं कार्यकारीकार्यात् पृथक् कर्तुं प्रथमः व्यक्तिः इति प्रसिद्धः । ६ पुरुषाणां कृते कार्यात्मकः अवधारणा प्रथमं तेन एव आविष्कृता ।

वैज्ञानिकप्रबन्धनस्य आलोचना

एफ डब्ल्यू टेलर इत्यस्य वैज्ञानिकप्रबन्धनं आविष्कारस्य आरम्भिककाले अद्वितीयरूपेण व्यवह्रियते स्म । २० शताब्द्याः प्रथमत्रिमासे वैज्ञानिकप्रबन्धनस्य आलोचना अभवत् । केचन आलोचनाः अधः सारांशतः दर्शिताः सन्ति -

१ वैज्ञानिकप्रबन्धनस्य अनुसारं अधिकतमं उत्पादनं उत्पादयितुं श्रमिकाः परिश्रमं कर्तुं बाध्यन्ते । तस्मिन् एव काले प्रबन्धनस्य एषा अवधारणा श्रमिकाणां शारीरिकं मानसिकं च भविष्यति इति विचारयितुं असफलं भवति । २ सः उत्पादनप्रबन्धने बहु बलं दत्तवान् परन्तु वित्तीयप्रबन्धनविक्रयप्रबन्धनलेखा इत्यादिषु सः किमपि भारं न त्यजति । तस्य मते प्रथमश्रेणीकार्यकर्तृणां नियुक्त्या एव अधिकतमं उत्पादकता प्राप्यते | व्यवहारे सर्वेषां श्रमिकाणां उत्कृष्टत्वं अपेक्षितुं न शक्यते । ३ वैज्ञानिकप्रबन्धने उत्पादनवृद्धिः सम्भवति | परन्तु श्रमिकाणां वेतनं न वर्धते ततः प्रत्यक्षानुपातेन । तर्कः आसीत् यत् समयस्य अध्ययनं, गतिस्य अध्ययनं ,क्लान्तिस्य अध्ययनं ,वेतनदरस्य मानकीकरणम् इत्यादयः वैज्ञानिकरूपेण न मापिताः | ४ वैज्ञानिकप्रबन्धने श्रमिकविभाजनस्य सिद्धान्तः स्वीक्रियते | प्रत्येकं श्रमिकं सम्पूर्णप्रक्रियायाः कार्यस्य भागं कर्तुं अर्हति | श्रमिकः न जानाति यत् तस्य कार्यं अन्तिमस्य उत्पादस्य निर्माणे कथं योगदानं ददाति | ५ प्रत्येकं श्रमिकं साधनानि उपकरणानि च सामग्री च आपूर्तिः भवति | फोरमैन् कार्यस्य निष्पादनस्य विषये विस्तृतानि निर्देशानि निर्गच्छति , तेषां निष्पादनस्य पद्धतयः च | एतादृशेषु परिस्थितिषु श्रमिकाणां तां क्षमतां दर्शयितुं तथा च समानं कार्यं प्रभावीरूपेण कर्तुं नूतनानि उन्नतानि उपायानि अन्वेष्टुं कोऽपि अवसरः नास्ति | ६ श्रमिकाः वैज्ञानिकप्रबन्धनस्य अधीनं उत्तरदायी , महत्त्वाकांक्षिणः च व्यक्तिः इति व्यवहारं कुर्वन्ति | श्रमिकाः मार्गनियन्त्रणे पर्यवेक्षणे च कार्यं कुर्वन्ति अतः उत्पादनपद्धतिषु कार्यवातावरणे च यत्किमपि किञ्चित् परिवर्तनं भवति तस्य विरोधः श्रमिकेन भवति | ७ वैज्ञानिकप्रबन्धनस्य अन्तर्गतं शान्तिदरव्यवस्थानुसारं वेतनं प्रदत्तं भवति | प्रणाली अनुभवस्य प्रभावी श्रमिकाणां च लाभाय भवति ।नवीनाः श्रमिकाः अकुशलाः श्रमिकाः च व्यवस्थायाः किमपि लाभं न प्राप्नुवन्ति | एतेन सामान्यतया श्रमिकाणां मनसि कार्यस्य असुरक्षायाः भावः उत्पद्यते ।

<ref>principles of management<ref> <ref>2 puc business studies textbook<ref>

वैज्ञानिकप्रबन्धनस्य सिद्धान्ताः[सम्पादयतु]

विज्ञानं न नियमः[सम्पादयतु]

समूहकर्मणि सामञ्जस्यम्[सम्पादयतु]

सहयोग[सम्पादयतु]

अधिकतमं उत्पादनम्[सम्पादयतु]

श्रमिकाणां सुधारः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

वैज्ञानिकप्रबन्धनस्य तकनीकाः[सम्पादयतु]

कार्यात्मक फोरमैनशिप[सम्पादयतु]

विधि अध्ययन[सम्पादयतु]

गति अध्ययन[सम्पादयतु]

काल अध्ययन[सम्पादयतु]

श्रान्त अध्ययन[सम्पादयतु]

एफ डब्ल्यू टेलर इत्यस्य योगदानम्[सम्पादयतु]

वैज्ञानिकप्रबन्धनस्य आलोचना[सम्पादयतु]

F W Taylor
जन्म 20/03/1856
Germantown, United States
मृत्युः 21/03/1915
देशीयता American
वृत्तिः Management consultant

https://commons.wikimedia.org/wiki/File:Scientific_management.jpg

"https://sa.wikipedia.org/w/index.php?title=वैज्ञानिक_प्रबन्धन&oldid=475785" इत्यस्माद् प्रतिप्राप्तम्