शोभा अभयङ्कर

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Shobha Abhyankar
जन्म (१९४६-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-२०)२० १९४६
Pune, Maharashtra, India
मरणम् १७ २०१४(२०१४-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-१७) (आयुः ६८)
Pune, Maharashtra, India
सङ्गीतविद्या Khayal, Bhajans, Bhavgeet
वृत्तिः Musician, Teacher, Academic
वाद्यानि Vocal
सक्रियवर्षाणि 1970–2014


വർഗ്ഗം:Articles with hCards

डॉ. शोभा अभयङ्कर (१९४६–२०१४) भारतीय संगीतकारः, मेवाटीघराना- शिक्षिका च आसीत् । सा स्वपुत्रः संजीवाभ्यंकर इत्यादीन् बहूनां हिन्दुस्तानी शास्त्रीयगायकानाम् अध्यापनार्थं प्रसिद्धा अस्ति [१]

जीवनी[सम्पादयतु]

शोभा अभिनकरस्य जन्म भारतस्य पुणे नगरे १९४६ तमे वर्षे अभवत् । विजय अभयङ्कर् इत्यनेन सह विवाहम् अकरोत् । द्वौ पुत्रौ [२]सञ्जीव् अभयङ्कर् तस्य सोदरश्च।

सा पुणे विश्वविद्यालयात् जैव रसायनशास्त्रे अस्ति . म. प्राप्त Sc. सा एसएनडीटी महिलाविश्वविद्यालयात् प्रथमश्रेणीसम्मानेन सङ्गीतविषये एम.ए. मराठीभावगीते संगीते पी.एच्.डी. घ च कृतम्‌ [३] [४]

शोभा अभयणकर पंडित गंगाधरबुआ पिम्पलखरे, पंडित वी.आर.अथवले, पंडित. जसराजादिभ्यः । दशकैः सङ्गीतस्य प्रशिक्षिता [५] सा ग्वालियर गायकी तथा आगरा गायकी इत्येतयोः पृष्ठभूमिं विद्यमानस्य मेवाटी-घरस्य सदस्या इति मन्यते ।

अभिनकरः ललितकलाकेन्द्रेण, पुणेविश्वविद्यालयेन, एसएनडीटी महिलाविश्वविद्यालयेन च सङ्गीतविद्वान् गुरुरूपेण च सम्बद्धः अस्ति । [६]

अभिनकरः सम्पूर्णे महाराष्ट्रतः [७] अनेकान् छात्रान् अध्यापितवान् ये अन्तर्राष्ट्रीय-राष्ट्रीय-पुरस्कारान्, छात्रवृत्त्याश्च प्राप्तवन्तः । [८] संजीवाभ्यङ्करः (तस्याः पुत्रः) [९], सन्दीप रानाडे च तस्याः अत्यन्तं उल्लेखनीयाः शिष्याः सन्ति । [१०]

अभयङ्कर् २०१४ तमस्य वर्षस्य अक्टोबर्-मासस्य १७ दिनाङ्के अष्टषष्टितमे वयसि कर्करोगेण स्वर्गं गतः । [२]

पुरस्कार एवं मान्यता[सम्पादयतु]

  • "गणहीरा" पुरस्कार
  • वसंत देसाई पुरस्कार
  • पं. एनडी काशलकर पुरस्कार
  • पं. वि डी पालुस्कर पुरस्कार
  • गुरु के रूप में उत्कृष्ट कार्य के लिए "राग ऋषि" पुरस्कार

सन्दर्भः[सम्पादयतु]

  1. "Pt. Sanjeev Abhyankar". Sanjeevabhyankar.com. आह्रियत 23 January 2019. 
  2. २.० २.१ "Dr. Shobha Abhyankar passed away". Loksatta.com. 17 October 2014. आह्रियत 23 January 2019. 
  3. "Suyash Book gallery". Suyashbookgallery.com. Archived from the original on 23 January 2019. आह्रियत 23 January 2019. 
  4. "सखी भावगीत माझे...-Sakhi Bhavagit Maze... by Dr. Shobha Abhyankar - Rajhans Prakashan". Bookganga.com. आह्रियत 23 January 2019. 
  5. Phatak, Vaishali. "लिहावंसं वाटलं: माझ्या गुरु". Vaishalisphatak.blogspot.com. आह्रियत 23 January 2019. 
  6. "Artist - Shobha Abhyankar (Vocal), Gharana - Mewati". Swarganga.org. आह्रियत 23 January 2019. 
  7. "Local singer Dr Shobha Abhyankar and her disciples will be presenting 15 different variations of Raag Todi in a performance tomorrow. Dr Abhyankar will be explaining the finer nuances of the raag along with performances by her senior disciples. - Times of India". The Times of India. 
  8. "डॉ. शोभा अभ्यंकर यांना 'रागऋषी' पुरस्कार प्रदान". Maharashtra Times. 9 March 2008. आह्रियत 23 January 2019. 
  9. "IPAAC Home". Ipaac.org. Archived from the original on 3 January 2019. आह्रियत 23 January 2019. 
  10. "Classical Music Guru Shobha Abhyankar passed away". Lokmat.com. 17 October 2014. आह्रियत 23 January 2019. 
"https://sa.wikipedia.org/w/index.php?title=शोभा_अभयङ्कर&oldid=484161" इत्यस्माद् प्रतिप्राप्तम्