श्रीरङ्गगद्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
रङ्गनाथस्य तस्य पत्न्याः च प्रतिमाः, अस्मिन् ग्रन्थे प्रशंसिताः, श्रीरङ्गम्

श्रीरङ्गगद्यम् इति हिन्दुदार्शनिकेन रामानुजेन [१] ११ शताब्द्याः अन्ते लिखिता संस्कृतगद्य रचना । [२] [३] श्रीवैष्णवविचारधारायां प्रथमासु भक्तिप्रार्थनासु अन्यतमम् अस्ति तथा च अस्याः शैल्याः अपि रघुवीरगद्यम् इत्यादीनां बहूनां भक्ति गद्य रचनाय आधारः अस्ति। श्रीरङ्गं सहितं १०८ दिव्यादेशवैष्णवमन्दिरेषु अस्य पाठः भवति । [४]

रचना[सम्पादयतु]

रामानुजः तस्य शिष्यैः सह श्रीरङ्गम स्थले रङ्गनाथस्वामीमन्दिरं पाङ्गुनीउत्तिरामदिने, तमिळ् पञ्चाङ्गस्य पाङ्गुनीमासस्य (वसन्तऋतौ) एकस्मिन् दिने उत्तमिरामनामकस्य तारकस्य आरोहणदिने गतवान् । तमिलपौराणिककथासु, उत्तमिरामः आरोहणे आसीत् यदा मन्दिरस्य देवी श्रीरङ्गनयाकी तायार्, लक्ष्मी, जन्म प्राप्नोत् । रामानुजः दिवसस्य उत्सवैः प्रेरितः सन् श्रीरङ्गगद्यम्, शरणागतिगद्यम्, वैकुण्ठगद्यम् च रचितवान् । [५]

रामानुज: श्रीरङ्गगद्ये वेदान्तस्य भाष्यानां विपरीतम्, विस्तृतदार्शनिकविमर्शाः च नास्ति । अपि तु भक्तिस्य शुद्धाभिव्यक्तिः अस्ति| तथा च ईश्वरस्य, रङ्गनाथस्य, असंख्यगुणस्य विस्तृतं वर्णनं ददाति| यत् सः कल्याणगुणं "सद्गुणी" इति अर्थं वदति [६]

प्रथमं सः रङ्गनाथं ज्ञान: (सत्यं सिद्धं च ज्ञानि), बलवान् वा शक्तिमान्, अस्मिन् सन्दर्भे समग्रं ब्रह्माण्डं समर्थ: , ऐश्वर्य: (ब्रह्माण्डस्य अतुलनीयं धनं शासकपोत: च), वीर्यवान् (अथकं पौरुषं), शक्तिंमान् (कर्मशक्तिः) इति वर्णयति अतिरिक्त सहायता विना), अग्नि (अतुलनीय तेजोवन्त:), शैशिल्य: (शुद्धतम चरित्र), वात्सल्य: (शुद्ध अशमित प्रेम), मार्दव: (भक्तों के प्रति स्नेहपूर्ण कोमलता), आर्जव: (ईमानदारी), सौहार्ध: (केवल शुभचिन्तन), साम्य:( समता), करुण्यः (दयालुः), माधुर्यः (शत्रुभ्यः अपि मधुरः), गंभीर्यः (महिमा च कुलीनता च), औधार्यः (उदारतापूर्वकं ददाति), चातुर्यः (बुद्धिः, शत्रून् अपि मित्रेषु परिवर्तनस्य क्षमता), स्थैर्यः (चयनितमार्गे स्थातुं निश्चितः), धैर्य: (भक्तानां सहायतां आनेतुं अनिर्भयसाहसः), शौर्य: (एकलं युद्धं कर्तुं क्षमता), पराक्रमः (अप्रयत्नेन युद्धेषु जित्वा), सत्य काम: (नित्यं तव इच्छां पूर्णं कृत्वा), सत्यसंकल्प: (तव कर्माणि पूर्णतया निष्पादितानि), कृतिथ्वम् (ईश्वरस्य कर्तव्यं निर्वहन्), क्रुथङ्गनाथ: (तस्मै अर्पितां किञ्चित् अपि पूजां कृतज्ञतापूर्वकं स्मरन्) तथा सर्वेषां एतादृशानां सर्वेषां असंख्यगुणानां भण्डारः सागरः च स परब्रह्मणः पुरुषोत्थमान् (पुरुषोत्तमः) | [७]

तदनन्तरं कथं संसारे निम्ग्न:, पापफलं कर्माणि कर्तुं स्वकर्मणा बद्धः इति व्याख्यायते। न ज्ञानयोगः, न च कर्मयोगः, भगवद्गीतायां वर्णितः सद्कर्मभागः,स्वकीय मोक्षप्राप्त्यर्थं तस्य सहायकः भवति ।

अन्ते सः याचते यत् सः यथा एतावता प्रकारेण अयोग्यः अस्ति तथापि सः रङ्गनाथस्य कृपां प्रदातुम्।

सन्दर्भाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=श्रीरङ्गगद्यम्&oldid=475269" इत्यस्माद् प्रतिप्राप्तम्