श्वेत नेत्र पक्षी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
श्वेत नेत्र पक्षी
नीमवृक्षे श्वेतनेत्र पक्षी
नीमवृक्षे श्वेतनेत्र पक्षी

संरक्षणस्थितिः
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Animalia
सङ्घः Chordata
वर्गः Aves
गणः Passeriformes
कुलम् Zosteropidae (disputed)
वंशः Zosterops
जातिः Z. palpebrosus
द्विपदनाम
Zosterops palpebrosus
(Temminck, 1824)
पर्यायपदानि

Sylvia palpebrosa
Zosterops palpebrosa

श्वेत नेत्र पक्षी (सामान्यनाम: मल्लिकाक्ष, आङ्ग्ल-नाम: Indian White-eye (Formerly Oriental_White-eye), वैज्ञानिकनाम: Zosterops palpebrosus ) गौरैरस्य आकारस्य लघु गीतपक्षी अस्ति । नेत्रयोः परितः श्वेतवर्णीयः परिधिः भवति इति पक्षिकुटुम्बस्य अयं पक्षी भारत-उपमहाद्वीपस्य, दक्षिण-एशिया-देशस्य, इन्डोनेशिया-देशस्य, मलेशिया-देशस्य च स्क्रब-जङ्गलेषु, मैदान-क्षेत्रेषु च दृश्यते ते लघुसमूहेषु निवसन्ति, पुष्पमृतं, लघुकीटं, लघुफलं च खादन्ति । यद्यपि श्वेतनेत्रं अस्य जातिस्य सामान्यं लक्षणं भवति तथापि पीतस्य, हरितपीतस्य ऊर्ध्वभागस्य भिन्नाः प्रमाणाः अस्य जातिस्य विशिष्टाः लक्षणाः सन्ति ।

श्वेत नेत्र पक्षी, बेङ्गलुरु

विवरणं[सम्पादयतु]

श्वेत नेत्र पक्षी ८-९ सेन्टिमीटर् शृगालप्रमाणं लघुपक्षी । अस्य ऊर्ध्वभागः, कण्ठः, पुच्छः - पीतः हरितवर्णीयः वा पीतः, नेत्रयोः परितः श्वेतवलययुक्तः - पुरुषपक्षिणां वर्णभेदः नास्ति । अस्य जातिपरिधिः विस्तृतः अस्ति, एते च अनेकजातीय-उपजातिषु प्रसृताः सन्ति । जीवविज्ञाने अस्य वर्गीकरणं अद्यापि स्पष्टं नास्ति यतोहि केषुचित् स्थानेषु दृश्यमानानि श्वेतनेत्रापक्षीणि पृथक् जातिरूपेण ज्ञायन्ते, परन्तु तेषां उपजातीयभेदस्य सत् आधारः नास्ति यथा । [२]

Z. p. williamsoni, सिङ्गापुर
पक्षियुगलम् (नागपुर, भारत) २.

प्रायः ११ प्रजातयः विशेषतया ज्ञाताः सन्ति तथा च श्वेतनेत्र पक्षी ओमान, अरब, अफगानिस्तान, भारत, बाङ्गलादेश, चीन, उत्तर म्यांमार इत्यादीनां देशीयानां सन्ति । पश्चिमघाटस्य श्वेतनेत्रपक्षीयानाम् अपि वर्गीकरणं “निलगिरी ओक्सिडेन्टिस वा”-उपजातिः, पूर्वघाटस्य श्वेतनेत्रपक्षीयानाम् वर्गीकरणं “सलीम-अली” इति भवति, यद्यपि एते कदाचित् प्राकृतिक श्वेतनेत्रपक्षी: सह एकत्रिताः भवन्ति । यदा केचन भारतीयपठारस्य, लक्षद्वीपस्य, श्रीलङ्कायाः च श्वेतनेत्र पक्षी ``इरिगि''-वर्गस्य अन्तर्गताः इति मन्यन्ते, अन्ये तु ``इरिगी'' वर्ग-नाम केवलं श्रीलङ्का- श्वेतनेत्रपक्षीयानाम् एव सीमितम् इति मन्यन्ते [३] [४] दक्षिण म्यांमार, थाईलैण्ड्, लाओस् च श्वेतनेत्रपक्षीसमूहः “सिमेन्सिस्”, निकोबार श्वेतनेत्रपक्षीसमूहः “निकोबारिकास्” इति उच्यते, अण्डमानेषु भिन्नशुक्लनेत्रसमूहे अपि तदेव नाम संलग्नम् अस्ति [३] दक्षिणे थाईलैण्ड्देशे पूर्वी कम्बोडिया देशे च श्वेतनेत्र पक्षी: "विलियमसानी" इति अपि ज्ञायन्ते [५] यदा दक्षिणपूर्व एशियायाः अधिकांशः श्वेतनेत्रपक्षी:“अरिवॆंटर्”, “बक्टोनि”, “मॆलनूरस्”, “युनिक्स्“ इति उच्यते ।

पाशिमघट्ट “ओक्सिडेन्टिस्” हरितवर्णीयाः नेत्राणि हरितवर्णीयं ऊर्ध्वशरीरं च उभयतः मृत्तिकावर्णस्य संकेतं च धारयन्ति । "सलीम अली" श्वेतनेत्रपक्षीयोः चोंचः ह्रस्वः, ऊर्ध्वशरीरस्य च पीत-हरिद्रा भवति । [६] केषाञ्चन विशेषज्ञानाम् अनुसारं सिक्किम, भूटान, असम, युन्नान इत्यादिषु प्राकृतिकशुक्लनेत्राणि, प्रायद्वीपीयशुक्लनेत्राणि "ओक्सिडेन्टिस" जातेः सन्ति । [७]

प्रसारण एवं निवास[सम्पादयतु]

Oriental White-eye in Prunus cerasoides

श्वेतनेत्रपक्षी निवासस्थानं अतीव विस्तृतं भवति, तत्र स्क्रबवनानि, पर्णपातकवनानि, दलदलानि च सन्ति । [८] पश्चिमभारतस्य शुष्कमरुभूमिषु एव ते दुर्लभाः सन्ति । [९]

व्यवहारः परिवेशः च[सम्पादयतु]

लघुचित्रम्| प्रातःकाले क्रन्दन, दक्षिण भारत लघुचित्रम्| श्वेतनेत्रपक्षी इत्यस्य गीतम् श्वेतनेत्र पक्षीणि एकान्तानि न भवन्ति, ते समूहेषु दृश्यन्ते, सन्तानस्य विकासे केवलं अस्थायीरूपेण पृथक् भवन्ति । एते अवतरितुं अतीव दुर्लभाः सन्ति । ते वृक्षेषु पत्रेषु समयं यापयन्ति। यद्यपि फेब्रुवरी - सेप्टेम्बरमासयोः मध्ये प्रजननक्रिया आरभ्यते तथापि एप्रिलमासे प्रजननक्रिया तीव्रा भवति । [१०] मकरजालैः, पाषाणपुष्पैः, मृदुवनस्पतिभागैः च निर्मितं लघु चषकरूपेण नीडं ४ दिवसेषु सेजस्य आधारे निर्मितं भवति, प्रायः २–३ दिवसेषु २ जडनीलानि अण्डानि ददाति [१०] इति । अण्डानि १० दिवसेषु कूजन्ति । माता पिता च पक्षिणौ अपि सन्तानपालने समानकार्यकर्तारौ स्तः । १० दिवसेभ्यः परं पिण्डिकाः नीडात् निर्गन्तुं सज्जाः भवन्ति । [११] यद्यपि कीटाः बेल्गणानां मुख्याहाराः सन्ति तथापि ते फलानि अमृतनि च खा्त। [१२]

ते भोजनसमये अपि लघुचञ्चल-आह्वानैः समूहेन सह सम्पर्कं कुर्वन्ति । . एतेन पुष्पेषु कीट-अमृत-सेवनकाले परागणः भवति । [१३] एतादृशेषु कालेषु विशिष्टवर्णकारणात् तेषां शिरसि ललाटयोः पुंकेसरकणानां दुर्परिचयः भेदः च सम्भवति । [१४]

नीडस्य ऋतौ श्वेतनेत्र पक्षि गोफर्-पक्षिणः स्क्विल्-पक्षिणः समूहं कृत्वा प्रेषयन्ति, तेषां लघु-परिमाणस्य कारणात् ते आक्रमणकारिणः न, अपितु रक्षकाः सन्ति । एतेषु चमगादड़ाः (esp. Megaderma lyra ) [१५] तथा White-throated Kingfisher इत्यस्मात् । [१६]

श्वेतनेत्र पक्षिपक्षिणां नीडात् नीडसामग्री हरन्ति । [१७] [१८] परपक्षिणां विशेषतः श्वेतनेत्रस्य पिण्डिकन् खादन्तः श्वेतनेत्राः दृष्टाः । [१९] [२०]

स्रोतांसि[सम्पादयतु]

  1. फलकम्:IUCN
  2. Moyle, R. G., C. E. Filardi, C. E. Smith & Jared Diamond (2009). "Explosive Pleistocene diversification and hemispheric expansion of a "great speciator"". Proc. Nat. Acad. Sci. 106 (6): 1863–1868. PMC 2644129. PMID 19181851. doi:10.1073/pnas.0809861105. 
  3. ३.० ३.१ Empty citation‎ (help) Rasmussen, P. C. & J. C. Anderton (2005). Birds of South Asia: The Ripley Guide. Volume 2. Smithsonian Institution & Lynx Edicions. p. 551.
  4. Empty citation‎ (help) Ali, S. & S. D. Ripley (1999). Handbook of the birds of India and Pakistan. Vol. 10 (2 ed.). Oxford University Press. pp. 59–64. ISBN 0-19-562063-1.
  5. Empty citation‎ (help) Robinson, H. C. & C. Boden Kloss. "On a new form of white-eye from Siam". Journal of the Natural History Society of Siam. 3 (4): 445.
  6. Empty citation‎ (help) Whistler, H. (1933). "Description of a new race of the White Eye Zosterops palpebrosa". J. Bombay Nat. Hist. Soc. 36 (4): 811.
  7. Empty citation‎ (help) Whistler, Hugh (1949). Popular handbook of Indian birds (4th ed.). Gurney and Jackson. pp. 264–265.
  8. Khacher, Lavkumar J. (1970). "Notes on the White-eye (Zosterops palpebrosa) and Whitebreasted Kingfisher (Halcyon smyrnensis)". J. Bombay Nat. Hist. Soc. 67 (2): 333. 
  9. Himmatsinhji, M. K. (1966). "Another bird record from Kutch". J. Bombay Nat. Hist. Soc. 63 (1). 
  10. १०.० १०.१ Empty citation‎ (help) Oates, Eugene W. (1889). Fauna of British India. Birds. Volume 1. Taylor and Francis. pp. 214–215.
  11. Empty citation‎ (help) Doyle, E. E. (1933). "Nesting of the White-eye (Zosterops palpebrosa Temm.)". J. Bombay Nat. Hist. Soc. 36 (2): 504–505.
  12. Page, Wesley T. (1912). "Breeding of the Indian White-Eye". Avicultural Magazine. 3 (4): 114–117.
  13. Empty citation‎ (help) Moreau, R. E., Mary Perrins & J. T. Hughes. "Tongues of the Zosteropidae (White-eyes)" (PDF). Ardea. 57: 29–47. Archived from the original (PDF) on 2011-07-24. Retrieved 2013-09-17.
  14. Empty citation‎ (help) Harington, H. H. (1910). "The Indian White-eye (Zosterops palpebrosa)". J. Bombay Nat. Hist. Soc. 20 (2): 520–521.
  15. Green, E. Ernest (1907). "Do bats capture and eat birds?". J. Bombay Nat. Hist. Soc. 17 (3): 835–836. 
  16. Sen, S. N. (1944). "Food of the White-breasted Kingfisher (Halcyon smyrnensis fusca)". J. Bombay Nat. Hist. Soc. 44. 
  17. Empty citation‎ (help) Guest, Sandra J. (1973). A reproductive biology and natural history of the Japanese white-eye (Zosterops japonica japonica) in urban Oahu (PDF). US International Biological Program. Archived from the original (PDF) on 2006-09-10. Retrieved 2013-09-17.
  18. Empty citation‎ (help) Mahesh, S. S., L. Shyamal & Vinod Thomas (2010). "Nest material kleptoparasitism by the Oriental White-eye Zosterops palpebrosus". Indian Birds. 6 (1): 22–23.
  19. Empty citation‎ (help) Tehsin, Raza H. & Himalay Tehsin (1998). "White-eye (Zosterops palpebrosa) feeding the chicks of paradise flycatcher (Terpsiphone paradisi)". J. Bombay Nat. Hist. Soc. 95 (2): 348.
  20. Empty citation‎ (help) Balar, R. (2008). "Interspecific feeding of Asian Paradise-Flycatcher Terpsiphone paradisi nestlings by Oriental White-eye Zosterops palpebrosus". Indian Birds. 4: 163–164

बाह्यलिङ्काः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=श्वेत_नेत्र_पक्षी&oldid=482669" इत्यस्माद् प्रतिप्राप्तम्