फलानि
फलम् अपि द्विविधं भवति । कानिचन फलानि यदा वर्धन्ते तदा एव सेवन्ते । अन्यानि कानिचन शुष्कीकृत्य अनन्तरं सेवन्ते । तादृशानि शुष्कफलानि इति उच्यन्ते । अतः वयं फलानि द्विधा विभक्तुं शक्नुमः ।
- फलम्
- शुष्कफलानि च इति ।
फलम् अपि द्विविधं भवति । कानिचन फलानि यदा वर्धन्ते तदा एव सेवन्ते । अन्यानि कानिचन शुष्कीकृत्य अनन्तरं सेवन्ते । तादृशानि शुष्कफलानि इति उच्यन्ते । अतः वयं फलानि द्विधा विभक्तुं शक्नुमः ।
सरसानि | कदलीफलम् • सेवफलम् • द्राक्षाफलम् • नारङ्गफलम् • मधुकर्कटी • दाडिमफलम् • बीजपूरफलम् • कलिङ्गफलम् • अनानसफलम् • आम्रफलम् • पनसफलम् • जम्बूफलम् • भल्लातकफलम् • मधुपाकफलम् • आमलकम् • नारिकेलम् • सीताफलम् • निम्बूकम् • प्लाक्षफलम् • दन्तशठफलम् • बहुवारकफलम् • बदरीफलम् • उदुम्बरफलम् • नागरङ्गफलम् • रुचकफलम् • वृक्षामलाफलम् • काकमाचीफलम् • करबूजफलम् • चिक्कूफलम् • काकमाचीफलम् • तृणबदरफलम् • रामफलम् |
---|---|
शुष्कानि |