फलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
फलम्
फलानि

सस्यसाम्राज्यस्य निषेचितं परिवर्तितं परिपक्वं चाण्डाशयं फलम् इति कथ्यते । फलस्य निर्माणं तु पुष्पेण भवति । पुष्पस्य स्त्रीजननकोषोऽण्डाशयः निषेचनस्य प्रक्रियया रूपान्तरितं भूत्वा फलस्य निर्माणं करोति । पुष्पीयाः पादपाः फलानां माध्यमेनैव स्वबीजानां प्रसारं कुर्वन्ति । यतस्सर्वाणि बीजानि फलेभ्यरेव मिलन्ति । काचिदेका परिभाषा वृक्षाणां पुष्पाणि फलानि च परिचाययितुं न शक्नोति ।

"https://sa.wikipedia.org/w/index.php?title=फलम्&oldid=456470" इत्यस्माद् प्रतिप्राप्तम्