शुष्कफलानि
दिखावट
वृक्षेभ्यः लताभ्यः वा प्राप्तानि पक्वानि सरसानि फलानि बहुकालं रक्षितं न भवन्ति । अतः कानिचन फलानि आतपे छायायां वां शोषयित्वा रक्षितुं शक्यते । तत्र क्वचित् रासायनिकपदार्थाः अपि उपयुज्यन्ते । एतादृषानि शोषितपलानि भक्षणे अतीव रुचिकराणि कानिचन आयुर्वेदीयक्रमेण आरोग्यवर्धकानि अपि भवन्ति ।
सरसानि | कदलीफलम् • सेवफलम् • द्राक्षाफलम् • नारङ्गफलम् • मधुकर्कटी • दाडिमफलम् • बीजपूरफलम् • कलिङ्गफलम् • अनानसफलम् • आम्रफलम् • पनसफलम् • जम्बूफलम् • भल्लातकफलम् • मधुपाकफलम् • आमलकम् • नारिकेलम् • सीताफलम् • निम्बूकम् • प्लाक्षफलम् • दन्तशठफलम् • बहुवारकफलम् • बदरीफलम् • उदुम्बरफलम् • नागरङ्गफलम् • रुचकफलम् • वृक्षामलाफलम् • काकमाचीफलम् • करबूजफलम् • चिक्कूफलम् • काकमाचीफलम् • तृणबदरफलम् • रामफलम् |
---|---|
शुष्कानि |