सदस्यः:1940744 Shreshtha/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
sanskrit

मम परिचयः[सम्पादयतु]

मम नाम श्रेष्ठा एस् हेरेन्जालः। अहम् सप्तादषवर्षस्य अस्मि। अहम् बेङळूरुनगरवासिनः। मम मूलस्थानं कुन्दापुरं मङ्गळूरुनगरंच।  अहम् विज्ञानशास्त्रम् पठामि। मम वैज्ञानिक विषयाः - वनस्पतिविज्ञानः, रसायनषास्त्रम्, जैविकतंत्रज्ञानः च सन्ति।  मम कौतुकम् कराटे युद्धकला, हिन्दुस्थानिशास्त्रियसङ्गीतम्,पाकः, हस्तकला, सस्यपालनम्, लेखनम् च सन्ति। अहम् तम्बूरं वाद्यते। 
Male vocal Tanpura, Miraj 1963

विद्याभ्यासः[सम्पादयतु]

Christ University buildings, Bangalore 01
Iisc building
अहम् विद्याभ्यसार्थम् अत्र क्रिस्त विष्वविद्यालये आगछत। अहम् केन्द्रिय विद्यालय - भार्तिय विज्ञान संस्थानं, बेङळूरु शालायाम् अपठामि। अहम् विद्यामन्दिर पदविपूर्व महविद्यालये अपठामि।

कुटुम्बः[सम्पादयतु]

मम परिवारायाम् चतुर्जनाः सन्ति। 
मम मातरस्य नाम रेखा अस्ति। सा भारत एलेक्ट्रौनिक्स अस्य अन्ताराष्ट्रिय विपण विभागे कार्यम् करोति। मम पितरस्य नाम शान्ताप्रसादः अस्ति। सः शामराउ विट्ठल अधिकोषं कार्यम् करोति। मम अनुजस्य नाम श्रेयान्ष: अस्ति। सः सिन्धि प्रौढशालायाम् पंचमकक्षायाम् पठति। 

हव्यास:[सम्पादयतु]

अहम् मधुरम् गायामि। अहम् बहु गायनस्य प्रतियोगिताम् भागम् अकुर्वन् पुरस्कारम् अजयामि। अहम् पुस्तकम् पठामि एवं रुचिः करोमि। 
अहम् अमर चित्र कथा चित्रपुस्तकम् अपठामि एवम् कथाम् रचयामि। आम्रफमलम्, सीताफलम्, कदलिफलम्, द्राक्षाफलं, पनसफलंच खाद्यम् इच्छामि। मम पिज़्ज़ा, पास्ता, बर्गर्वस्तुनाम् खाद्यम् नास्ति। 
अस्माकम् स्पूर्तिः सुधा मूर्ति महोदया अस्ति। अहम् वैज्ञानिका भवतुम् इच्छमि। अहम् अमेरिका, जपान्, सिङ्गपोर,लन्दन्, एवम् औस्ट्रेलिया गन्तुम् इच्छमि।
मम अतिप्रिय् क्रीड बैडमिन्टन् अस्ति। अहम् चतुरङ्गं ज्ञातुम् इच्छमि। 
अहम् पन्च भाषायाम् वदति, ते कोन्कणि, आङ्ग्ला, हिन्दी, कन्नडा, संस्कृतंच सन्ति।