सदस्यः:2230178Vachana/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

आमुख[सम्पादयतु]

सञ्चिका:Vachana.jpg
Vachana Dev
वचना देव्
जन्म १७/०६/२००४
बेङलूरु नगरम्
देशीयता भारतीय
शिक्षणम् बिए
वृत्तिः चात्रा
कृते प्रसिद्धः नृत्यम्
पितरौs
  • महादेव् (father)
  • नीता (mother)
पुरस्काराः

धनुर्विध्ये कांस्य पदक

बन्दुकग्रहणे रजतपदकं
प्रत्येकं नामस्य पृष्ठतः एकम्‌ कथा भवति। प्रथमं मम नामपृष्ठतः कथां कथयित्वा मम कथां कथयिष्यामि। मम नाम वचन अस्ति। परन्तु मम नाम प्रथमं वीक्षः इति कल्पितम् आसीत्। मम नामकरण-समारोहस्य दिने कश्चन अवदत् यत् 'वीक्षा' 'ऋक्षा' इव ध्वन्यते। अत एव बसवण्णस्य प्रसिद्धानां वचनानां नामधेयेन मम नामकरणं कृतम्। परन्तु मम नामस्य अपि अनेकेषु भिन्नभाषासु अनेकाः भिन्नाः अर्थाः सन्ति। मम नामार्थः किञ्चित् दातुं शक्यं किञ्चित् भग्नं च। मम नामार्थः 'प्रतिज्ञा' इति। मम नामस्य अर्थः 'शब्दाः' अपि अस्ति। मम नामार्थ इव अहं बहु वाक्पटुः अस्मि। यदि मया एकस्मिन् शब्दे आत्मनः वर्णनं कर्तव्यं स्यात् तर्हि तत् 'बहिर्मुखी' इति शब्दः स्यात् । नूतनान् जनान् मिलित्वा तेषां सह वार्तालापं कर्तुं मम बहु रोचते। एतत् मम चरित्रम्। 

मम मातापितरौ विषये[सम्पादयतु]

अधुना, मम नाम दत्तयोः जनानां विषये लघुवर्णनं दास्यामि । मम प्रिय मातापितरौ। मम माता हरिहरनगरे जातः यत् उत्तरकर्नाटकदेशे अस्ति। सा एकस्मिन् आदरणीये महाविद्यालये प्राध्यापिकारूपेण कार्यं करोति। सा १७ वर्षाणि यावत् प्राध्यापिका अस्ति। मम पिता सोमारपेटे नगरे जातः यत् दक्षिणकर्नाटके अस्ति। सः व्यवसायेन सॉफ्टवेयर-इञ्जिनीयरः अस्ति । सः उद्यमी अपि अस्ति । मम माता मम बृहत्तमं बलम् अस्ति। सा मां सर्वेषु कार्येषु सर्वदा प्रोत्साहयति। तस्याः नाम नीता इति। मम पितुः नाम महादेवः इति अस्ति। अहं तयोः मध्ये एकः सेतुः अस्मि। अहं कर्नाटक राज्यस्य हृदये, राजधानी बेङ्गलूरु-नगरे जातः। मम जन्म २००४ तमे वर्षे आषाढ़ मासस्य १७ दिनाङ्के अभवत्। तदा एव मम कथा आरब्धा। अस्मिन् वर्षे अहं १९ वर्षीयः भविष्यामि। अहं मम जीवनस्य गत १८ वर्षाणि विविधानि कार्याणि कृत्वा अनेके महत्त्वपूर्णानि सम्बन्धानि निर्माय जीवितवान्। केचन शैक्षणिकसम्बद्धाः सन्ति अन्ये तु न। अहं भवद्भ्यः मम जीवनस्य अन्वेषणं दर्शयिष्यामि। 

मम व्यक्तित्वम्[सम्पादयतु]

प्रथमं अहं भवन्तं वक्तुम् इच्छामि यत् अहं व्यक्तिरूपेण कथं अस्मि। यथा अहं पूर्वं उक्तवान्, अहं बहिर्मुखी अस्मि। अत एव मम बहवः मित्राणि सन्ति ये मया जीवनस्य अनेकपदेषु निर्मिताः। केचन मम बाल्यकाले मित्राणि अन्ये तु ये मम प्रौढत्वानन्तरं मम मित्राणि अभवन्। मम मित्रैः सह समयं व्यतीतुं मम बहु रोचते। मम परिवारेण सह समयं व्यतीतुं अपि मम बहु रोचते, विशेषतः मम मातुः सह। मम माता मम परममित्रवत् प्रायः अस्ति। अहं यथा अस्मि तथा न भवितुम् अर्हति स्म यदि मम माता न स्यात्। अहं पशुप्रेमी अपि अस्मि । मम एकदा श्वः आसीत्। तस्याः नाम क्लिओ आसीत् । अहं तया सह समयं व्यतीतुं स्मरामि किन्तु तस्याः स्मृतयः अद्यापि मम मनसि हृदये च नवीनाः सन्ति। मम जीवने जनाः मयि बहु विश्वसन्ति अहं च तेषु बहु विश्वसामि। एतादृशं जीवनं मया अद्यावधि व्यतीतम्। 

शैक्षिक जीवन[सम्पादयतु]

मम माता सुनिश्चितवती यत् मम सर्वदा उत्तमशिक्षा भवति। मम सम्पूर्णं शिक्षा बेङ्गलूरु नगरे अभवत्। मम विद्यालयस्य नाम ‘श्री कुमारन् पब्लिक् स्कूल्’ इति आसीत्। वर्धमानस्य मम प्रियविषयाः जीवविज्ञानं, भौतिकशास्त्रं, भाषाः च आसन्। मम प्रियाः शिक्षकाः नासन्। अहं तदा 'एलेन्' इति महाविद्यालये मम पि.यु.सि कृतवान्। तत्रैव मम प्रियः शिक्षकः तेजस् महोदयः प्राप्तः। सः मां आङ्ग्लभाषां पाठितवान्, परन्तु केचन महत्त्वपूर्णाः जीवनपाठाः अपि पाठितवान् यत् अहं कदापि न विस्मरामि। अधुना अहं क्राइस्ट् विश्वविद्यालये स्नातकपदवीं करोमि। अहं सि.इ. पि पाठ्यक्रमस्य छात्रा अस्मि। अहं ये विषयाः शिक्षे ते संचारः, आङ्ग्लभाषा, मनोविज्ञानं च सन्ति। एतेषां सह अहं संस्कृतम् अपि शिक्षे। विश्वविद्यालये अहं न केवलं पठामि अपितु सहपाठ्यक्रमं बहु करोमि। अहम् अस्मिन् वर्षे सांस्कृतिकदलस्य भागः अस्मि तथा च अहं महाविद्यालयस्य कृते निरन्तरं नृत्यं करोमि। अहं मम दलेन सह अनेकेषु स्पर्धासु भागं गृहीत्वा तेषु विजयं प्राप्तवान्। मम नृत्यदलस्य नाम ध्वानी अस्ति।

शौकाहः[सम्पादयतु]

अधुना अहं भवद्भ्यः मम शौकानां विषये वक्ष्यामि। मम बहवः शौकाः सन्ति किन्तु तेषु एकः मम कृते अत्यन्तं विशेषः अस्ति। न केवलं शौकः, एतत् मां पूर्णं करोति। नृत्यं। बाल्यकालात् एव मम नृत्यं सर्वदा रोचते। अहं ४ वर्षाणि यावत् भारतनाट्यम् अधीतवान्। अहं ८ वर्षाणि यावत् कथक् अपि शिक्षितवान्। मम गुरुः निरुपमा अध्यापिका च राजेन्द्र महोदय। अहं राष्ट्रियस्तरीयः धनुर्धरः राज्यस्तरीयः राइफलशूटर् च अस्मि। उभयक्रीडासु मया अनेकानि पदकानि प्राप्तानि। २०१९ तमे वर्षे आयोजिते राष्ट्रियस्तरस्य धनुर्विद्याप्रतियोगितायां २ कांस्यपदकानि प्राप्तवान्। एतानि मम उपलब्धयः।

जीवनस्य लक्ष्यम्[सम्पादयतु]

सत्यं वक्तुं मम जीवने कोऽपि लक्ष्यः नास्ति। अहं केवलं यत् किमपि करोमि तस्मिन् सर्वोत्तमं कर्तुम् इच्छामि। मम काश्चन सरलाः इच्छाः सन्ति। अहं कश्चन भवितुम् इच्छामि यस्य विषये सर्वेषां गर्वः भवति। सर्वाधिकं महत्त्वपूर्णं यत् अहं इच्छामि यत् मम माता मयि गर्विता भवतु इति। यदि अहम् एतत् प्राप्तुं समर्थः अस्मि तर्हि अहं मम जीवनस्य लक्ष्यं सम्पन्नवान् स्यात्।