उद्यमशीलता

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
जोसेफ् शुम्पेटर्
कृते प्रसिद्धः उद्यमशीलतायाः पिता
Works पूंजीवादः, समाजवादः, लोकतन्त्रं च, सृजनात्मकविनाशस्य सिद्धान्तः

आमुख[सम्पादयतु]

उद्यमशीलता[सम्पादयतु]

उद्यमिता लाभं प्राप्तुं आशां कृत्वा सर्वाणि जोखिमानि सहन्ते सति व्यावसायिकं वा व्यवसायं वा निर्मातुं क्रिया अस्ति।किन्तु मूलभूतपरिभाषारूपेण सा किञ्चित् सीमितं भवति।अधिक आधुनिक उद्यमशीलता परिभाषा बृहत् समाधानं कृत्वा विश्वस्य परिवर्तनस्य विषये अपि अस्ति अधिका आधुनिक उद्यमशीलता परिभाषा सामाजिकपरिवर्तनं आनयितुं वा एकं नवीनं उत्पादं निर्मातुं इत्यादीनां बृहत्समस्यानां समाधानं कृत्वा विश्वस्य परिवर्तनस्य विषये अपि अस्ति यत् वयं नित्यं कथं जीवनं यापयामः इति यथास्थितिं चुनौतीं ददाति|उद्यमशीलता एव जनाः स्वस्य करियरं स्वहस्ते गृहीत्वा इच्छन्ति दिशि नेतुं कुर्वन्ति।स्वशर्तैः जीवनस्य निर्माणस्य विषयः अस्ति । न बॉस न प्रतिबन्धक समयसूचना।

युवानां कृते रोजगारस्य सम्भावनाः बहु वर्धमानप्रतिस्पर्धायाः सह परिवर्तन्ते; उद्घाटनानि समानरूपेण सीमिताः सन्ति। अपि च सार्वजनिकक्षेत्रे रोजगारः अपि न्यूनः भवति, रोजगारस्य सम्भावना च दिने दिने न्यूनीभवति। अस्मिन् कुरूपे परिस्थितौ तैल-गैस-उद्योगे कार्य-आउटसोर्सिंग्-प्रवृत्तिः, श्रमस्य आकस्मिकीकरणं, देशस्य बृहत्-संस्थानां निगमानाञ्च श्रमस्य अधिकार-आकारस्य वर्धमान-घटना च योजिताः सन्ति|दुष्प्रभावरूपेण पञ्चवर्षेभ्यः अधिकं यावत् स्नातकपदवीं प्राप्त्वा प्रथमं रोजगारं प्राप्तुं न शक्तवन्तः तृतीयकस्नातकानाम् आकङ्क्षा वर्धमानाः सन्ति तथा च एमबीए, आईसीएएन, कोरेन्, मेडिसिन्, फार्मेसी इत्यादीनां व्यावसायिकयोग्यतायुक्तानां अपि न मुक्तिः भवति कुरूपप्रसङ्गात् । अन्येषां वेतनं मूंगफली भवति यदि ते भाग्यवन्तः वेतनयुक्तं कार्यं प्राप्नुवन्ति। केचन इदानीं नीचकार्यं प्राप्तुं WASC, OND इत्यादिषु निम्नयोग्यतासु पुनः पतन्ति।अद्यतन आर्थिकविगलनेन अपि स्थितिः अधिका अभवत् । फलतः केचन कम्पनयः अपेक्षितक्षमतायाः अधः कार्यं कुर्वन्ति । वित्तीयक्षेत्रे वर्तमानकाले, विशेषतः धनस्य पूंजीबाजारस्य च क्लेशाः, तदनन्तरं अर्थव्यवस्थायां, विशेषतः वास्तविकक्षेत्रे च प्रभावाः अपि च सीबीएनस्य सुधारप्रयत्नाः अतीव दृश्यमानरूपेण दृष्टिगोचराः, शिक्षाप्रदाः, चुनौतीपूर्णाः च सन्ति|तथापि, उद्यमशीलता तथा च वास्तवमेव आवश्यक उद्यमशीलताकौशलविकासस्य आवश्यकता सुझाता अस्ति यत् जनान् न केवलं रोजगारसृजकाः अपितु धननिर्मातारः कृत्वा पूर्वोक्तसमस्यानां निवारणे सहायतां कुर्वन्ति (Midea, 2004 ; Izedonmi, 2009)। लघुव्यापारसेवा (2005) इत्यस्य अनुसारं “नवीनज्ञान-आधारितसामाजिक-उद्यमानां निर्माणार्थं उद्यमशीलता-कौशलस्य स्वामित्वं सामाजिक-पर्यावरण-विषयाणां प्रभावीरूपेण सम्बोधनाय महत्त्वपूर्णम् अस्ति” इति|अस्माकं राष्ट्रं तया सह क्रीडितुं न शक्नोति। अस्माकं तृतीयकसंस्थाभिः उद्यमशीलताशिक्षायाः प्रति शीघ्रं सकारात्मकं च प्रतिक्रियां दातव्या। परन्तु स्नातकानाम् उद्यमिनः परिणतुं सामान्यव्यापारकौशलं सामान्यज्ञानं च अपर्याप्तं मन्यते (Kisby, 2004)। अतः विशिष्ट उद्यमशीलताकौशलस्य विकासस्य आवश्यकतायाः अतिप्रधानं कर्तुं न शक्यते .एतत् यतोहि उद्यमशीलता रोजगारसृजनार्थं महत्त्वपूर्णा अभवत् अतः रोजगारक्षमतायाः विशेषरूपं (Moreland, 2004)।सर्वकारः, शिक्षाशास्त्रं च अत्र आकृष्टम् अस्ति । विशेषतः विश्वविद्यालयाः स्वपाठ्यक्रमस्य पुनः परिकल्पनां कुर्वन्ति, तेषां संचालनस्य च मार्गाः पुनः परिकल्पयन्ति येन स्वछात्राणां व्यावहारिक उद्यमशीलताकौशलस्य प्रशिक्षणस्य अवसराः सृज्यन्ते। उद्यमशीलताकार्यक्रमैः वैश्विकप्रसारः आयामः च यथा गृहीतः तस्य कारणात् वोल्कमैन् (2004) इत्यनेन सूचितं यत् एतत् “21 शताब्द्यां व्यावसायिकशिक्षायाः प्रमुखः शैक्षणिकः अनुशासनः” अभवत् अहं तस्य सह सर्वथा सहमतः अस्मि।

आर्थिक विकास एवं उद्यमिता[सम्पादयतु]

आर्थिकवृद्धेः उद्यमशीलतायाश्च सम्बन्धस्य सन्दर्भे कौफ्मैन् फाउण्डेशनेन २००८ तमे वर्षे अद्यतनसर्वक्षणप्रतिवेदने ज्ञातं यत् उच्चस्तरीयरोजगारक्रियाकलापयुक्तेषु सर्वेषु राष्ट्रेषु आर्थिकवृद्धेः औसतदरेण उपरि भवति एतस्य अनुवादः किं भवति यत् उद्यमशीलतायाः अभावयुक्ता अर्थव्यवस्थायाः विकासः न्यूनः भविष्यति यदा उद्यमशीलतायाः उत्तमः अर्थव्यवस्था उत्तमवृद्धिं भोक्तुं प्रवृत्ता भवति।अतः आर्थिकविकासे उद्यमशीलतायाः महत्त्वं सर्वकारः अङ्गीकृतवान् यत् उद्यमशीलतायाः उद्यमानाम् रोजगारं आर्थिकवृद्धिं च प्रवर्धयितुं अन्तःनिर्मितक्षमता भवति

सन्दर्भाः[सम्पादयतु]

https://www.ukessays.com/essays/business/concept-of-entrepreneurship-business-essay.php

https://www.oberlo.com/blog/what-is-entrepreneurship

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=उद्यमशीलता&oldid=476147" इत्यस्माद् प्रतिप्राप्तम्