सदस्यः:2240338AashishRavi/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

आषिष् रवि[सम्पादयतु]

आषिष्

प्रारम्भिक जीवन एवं शिक्षा‌[सम्पादयतु]

मम नामः आषिष् अस्थि। मम जन्म २००४ तमस्य वर्षस्य मार्चमासस्य ५ दिनाङ्के अभवत्। मम जन्मस्थानं बेङ्गलूरु-नगरम् अस्ति। मम मातपितरस्य नामौ रविः शोबाश्च् अस्थि इति। मम प्राथमिकशिक्षा सम्वेदविद्यालये आसीत् । मम उच्चशिक्षा राष्ट्रियविद्यालय पीयू महाविद्यालये आसीत् । अहं सम्प्रति बेङ्गलूरुनगरस्य क्राइस्ट् विश्वविद्यालये उपाधिं पठामि। मम पितुः युगाप् प्रोक्राफ्ट् इति परामर्शदातृसेवा अस्ति । मम माता गृहिणी अस्ति। मम एकः अग्रजः अभयः अस्ति यः सम्प्रति एकस्मिन् सॉफ्टवेयर-कम्पनीयां कार्यं करोति।  मम भ्राता मम ८ वर्षाणि अग्रजः अस्ति। अहं मम मातापितृभिः, भ्रात्रा, मम पितामही च सह निवसति। अहं मम मातुलभ्रातृभिः सह अतीव समीपस्थः अस्मि। मम शिक्षायां अहं १० कक्षायां विद्यालयस्य शीर्षस्थाने आसीत् । मम प्रियशिक्षिका माधुरी महोदया आसीत्। सा रसायनशास्त्रं पाठयति स्म । अहम् अद्यापि मम गुरुणा सह सम्पर्कं कुर्वन् अस्मि। उच्चाध्ययनार्थं भौतिकशास्त्रं, रसायनशास्त्रं, गणितं, विद्युत्शास्त्रं च विषयान् चिनोमि । तत्र बहवः क्रीडाः सन्ति ये अहं क्रीडामि। तेषु क्रिकेट् फुटबॉल् च मम प्रियाः सन्ति ।

2240338AashishRavi/प्रयोगपृष्ठम्
जन्म आषिष् रवि
०५/०३/२००४
निवासः बेङ्गलूरु
देशीयता भारत
वृत्तिः विध्यर्थि

क्रीडाः[सम्पादयतु]

अहं मम विद्यालयस्य दलस्य कृते क्रिकेट् क्रीडितः अस्मि, राज्यस्तरीयप्रतियोगितायाः योग्यतां प्राप्तवान् च। अहं सर्वपक्षीयः अस्मि यः वामबाहुस्पिनरः दक्षिणहस्तः बल्लेबाजः च इति क्रीडति। क्रिकेट्-क्रीडायां मम उपलब्धयः ४ विकेट् अपि च ७६ रन-क्रीडा-विजय-प्रदर्शनानि सन्ति । मम विद्यालयस्य अन्तरगृहस्पर्धायां अहं मम दलस्य कप्तानः अभवम्। क्रिकेट्-क्रीडायां अहं रॉयल चैलेन्जर्स् बेङ्गलूरु इति दलस्य समर्थनं करोमि । फुटबॉलक्रीडायां अहं म्यान्चेस्टर-युनाइटेड्-क्लबस्य समर्थनं करोमि । अहं नियमितरूपेण क्रिकेट्, फुटबॉलं च पश्यामि। विद्यालयस्य अन्तिमवर्षे अहं सदनस्य कप्तानत्वेन निर्वाचितः अभवम् ।

शौकाः[सम्पादयतु]

अहं सम्प्रति क्राइस्ट् विश्वविद्यालये विज्ञानस्नातकपदवीं पठामि तथा च मम विषयाः भौतिकशास्त्रं, गणितं, विद्युत्शास्त्रं च सन्ति। मम शौकाः गायनम्, प्रहेलिकासमाधानं च सन्ति। अहं १२ वर्षपर्यन्तं कर्नाटकसङ्गीतं शिक्षितवान्, विभिन्नेषु गायनस्पर्धासु अपि भागं गृहीतवान् । मम विरक्तसमये मम कृते वीडियो गेम्स् क्रीडितुं रोचते। अहं येषु वीडियोक्रीडासु क्रीडामि तेषु फीफा मम प्रियः अस्ति । मम विविधाः कथा-प्रहेलिका-आधारिताः क्रीडाः अपि रोचन्ते।  मम यात्रा, नूतनानां स्थानानां अन्वेषणं च बहु रोचते। अनेन तस्मिन् स्थाने निवसतां जनानां संस्कृतिः परम्परा च मम रुचिः भवति । अहं प्रायः एकान्ते यात्रां कृत्वा नूतनानि स्थानानि अन्वेष्टुं रोचये। कदाचित् अहम् अपि मित्रैः सह यात्रां कृत्वा सम्पूर्णयात्रायां विनोदं करोमि । मम विद्यालयात् बहवः निकटमित्राः सन्ति। तेषु धनुषः, स्रुजनः, निहालः, सुरभिः, चरिश्मः च अतीव समीपस्थाः सन्ति । अहं बाल्यकालं मम गृहस्य समीपे मित्रैः सह क्रीडन् यापयामि स्म । क्रिकेट्, लुप्ता, कबड्डी, लागोरी, फुटबॉल इत्यादीनि बहवः क्रीडाः वयं क्रीडन्तः आसन् । अहं मम मित्रं आर्यन् च विविधस्पर्धासु भागं गृहीत्वा अनेके पुरस्कारं प्राप्तवन्तौ। बाल्ये वयं कतिपयवर्षेभ्यः तरणकक्षासु गच्छामः। अहं द्विचक्रिकायाः ​​माध्यमेन स्वविश्वविद्यालयं गच्छामि। एक्शन्, मिस्ट्री, थ्रिलर् च चलच्चित्रं द्रष्टुं मम रोचते। मलयालम्, कन्नड, तमिल्, आङ्ग्ल, तेलुगु, हिन्दी इत्यादीनि बहूनि भाषाः जानामि।

लक्ष्याणि योजनाश्च[सम्पादयतु]

यदा अहं युवा आसम् तदा मम मुख्यं भविष्यस्य लक्ष्यं इस्रो-संस्थायां कार्यं कर्तुं आसीत् । परन्तु यथा यथा अहं वर्धमानः अभवम्, तथैव मम क्रिकेट्-क्रीडायां रुचिः वर्धयितुं आरब्धा । मम विद्यालयस्य अनन्तरं अपि क्रिकेट्-क्रीडां निरन्तरं कर्तुं मम स्तरस्य सर्वोत्तमप्रयत्नः कृतः। परन्तु दुर्भाग्येन मम महाविद्यालयस्य कृते क्रिकेट् क्रीडितुं योग्यं वातावरणं नासीत् । तस्मिन् काले अहं सम्यक् जानामि स्म यत् मम अन्तरिक्षविज्ञानस्य अध्ययनस्य रुचिः न त्यक्तवती अस्ति । ततः परं अहं जानामि यत् अहं खगोलभौतिकशास्त्रस्य अध्ययनं कृत्वा तस्मिन् मार्गे अध्ययनं निरन्तरं कर्तुं प्रीतिमान् भविष्यामि। जगत् कथं कार्यं करोति, ततः परं किं च इति मां सर्वदा विस्मययति । स्नातकपदवीं समाप्त्वा अहं खगोलभौतिकशास्त्रे स्नातकोत्तरपदवीं कर्तुम् इच्छामि। तदतिरिक्तं अहं शौकरूपेण क्रिकेट्-क्रीडां वा फुटबॉल-क्रीडां वा कर्तुम् इच्छामि । अध्ययनेन सह अहं विभिन्नस्थानानि गत्वा विश्वस्य अन्वेषणमपि कर्तुम् इच्छामि । यदि अहं आगामिषु कतिपयेषु वर्षेषु एतानि सर्वाणि लक्ष्याणि सफलतया सम्पन्नं करोमि तर्हि अहं जीवने सन्तुष्टः इति मन्यते। नूतनानां इलेक्ट्रॉनिक-उपकरणानाम् परितः नवीनतम-प्रौद्योगिकीनां विषये अद्यतनं भवितुं मम रोचते। अहं प्रायः सर्वदा सङ्गीतं शृणोमि यतोहि तत् मम सर्वं घटमानं आनन्दं प्राप्तुं साहाय्यं करोति । अस्मिन् वर्षे मम लक्ष्यं वाद्यं ज्ञात्वा प्रेक्षकाणां पुरतः तस्य प्रदर्शनं करणीयम्।

यात्रा[सम्पादयतु]

यतः अहं यात्रां कर्तुं प्रीयते, अहं २०२२ तमे वर्षे थाईलैण्ड्-देशं गतवान् आसीत् । तत्र तेषां धार्मिकसांस्कृतिककार्यक्रमानाम् विषये बहु किमपि ज्ञातवान् । अहं समुद्रतटान् गत्वा स्नोर्क्लिंग् कृतवान् यत् आश्चर्यजनकः अनुभवः आसीत्। अहं बृहत्बुद्धमन्दिरं, एकं मठं च गतवान् यत् अतीव प्रसिद्धं धार्मिकं च स्थानम् अस्ति। तेषां जनानां साक्षात्कारः, तेषां भोजनस्य जीवनशैल्याः च विषये बहु किमपि ज्ञात्वा आनन्दः आसीत् । थाईलैण्ड्देशे भोजनं मुख्यतया मत्स्यतैलेन निर्मितम् आसीत् यत् तेषां भोजने अद्वितीयं स्वादं योजयति । तत्रत्याः जनाः अतीव मैत्रीपूर्णाः सन्ति तथा च अस्माभिः सह संवादं कर्तुं अस्माकं विषये अधिकं ज्ञातुं च प्रीयन्ते। मम प्रथमा अन्तर्राष्ट्रीययात्रा आसीत्, उत्तमयात्रासु अन्यतमा च आसीत् । मम यात्रा-अनुभवाः मम कृते यथार्थतया बोधकाः सन्ति, उत्तम-व्यक्तित्वेन वर्धयितुं च साहाय्यं कुर्वन्ति ।

धन्यवाद।