सदस्यः:2240403adithiv/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अदिति वि
जन्म २८-६-२००४
बेङ्गलूरु, कर्नाटक
जालस्थानम् https://medium.com/@1377av

अहम् अदिति। अहं २००४ तमस्य वर्षस्य जूनमासस्य २८ दिनाङ्के जन्म प्राप्नोमि। अहं १८ वर्षीयः अस्मि, सम्प्रति क्राइस्ट् विश्वविद्यालये अध्ययनं करोमि, बी. एस् सी. करोमि। सम्प्रति मम विषयाः भौतिकशास्त्रम्, गणितम्, रसायनशास्त्रम्, संस्कृतम्, आङ्ग्लभाषा च सन्ति । अहं बेङ्गलूरुनगरस्य अस्मि, नागरभावीनगरे निवसति, परन्तु अधुना मम महाविद्यालयस्य समीपे छात्रावासस्थाने निवसति। मम रूममेट् मम मित्रम् अस्ति अहं तां प्राप्तुं भाग्यशाली इति अनुभवामि। अस्मिन् जगति कोऽपि न आगच्छति, परिवारमित्राणां समर्थनं विना; मम माता अध्यापिका मम पिता च विक्रये अस्ति, मम भ्रातरः नास्ति तथापि अहं संयुक्तकुटुम्बे वर्धितः अतः मम मातुलभ्रातुः सह ८ वर्षाणि यावत् निवसन्। मम मातापितरौ कालस्य, प्रामाणिकतायाः, परिश्रमस्य, प्रयोजनप्रतिबद्धतायाः च मूल्यं शिक्षितवन्तौ । अहं स्वपरिवारस्य समीपे अस्मि। बाल्ये अपि मम रुचिः खगोलशास्त्रे आसीत्, अस्ति च, अतः खगोलभौतिकशास्त्रे शोधकर्तृत्वेन कार्यं कर्तुं आकांक्षामि । अतीव गहनं, तेजस्वी, महत्त्वपूर्णं च क्षेत्रं मम मते । अहं २०२० तमे वर्षे खगोलशास्त्रस्य ब्लोग् आरब्धवान्, सामाजिकमाध्यमपृष्ठं च आरब्धवान्।

अहं द न्यू केम्ब्रिज् आङ्ग्लविद्यालये दशमपर्यन्तं विद्यानिकेतन पब्लिक विद्यालये च ११ तमे १२ तमे च यावत् अधीत्य बहवः उत्तमाः मित्राणि प्राप्तवान् येषां मम बहु प्रेम वर्तते। सामाजिकपरिस्थितयः मम दृढसूटाः न सन्ति चेदपि मम मित्राणां कृते अहं बहु कृतज्ञः अस्मि । अहं चतुर्वर्षीयः सन् कर्नाटक शास्त्रीय सङ्गीतस्य प्रशिक्षणं आरब्धवान्, कनिष्ठः समाप्तवान्, विरामं च कृतवान् । मम भोजनं रोचते, किञ्चित्पर्यन्तं पाकं, पाकं च रोचते। मम "बेला" इति पालतू बिडालः अस्ति, तस्याः बिडालपुत्रान् अपि २०२२ तमे वर्षे पालितवान् । अहं ताशपत्रैः कैरमैः च क्रीडां क्रीडामि। नृत्यं पुस्तकपठनं च मम रोचते। मम शौकाः मम शान्तिं ददति। अहं पशून् प्रेम करोमि, भविष्ये तेषां कल्याणे कार्यं कर्तुम् इच्छामि। अहं मन्ये यत् ज्ञानं जगति सर्वाधिकं शक्तिशाली वस्तु अस्ति अतः तत् प्राप्तुं निरन्तरं प्रयतन्ते । जिज्ञासा मानवतां चालयति अतः सूचनायां लीनतां प्राप्तुं मम बहु रोचते। २०२० तमे वर्षे तालाबन्दीकाले अहं ब्लोग्गिंग्, बॆकिंग इत्यादीनि अनेकानि नवीनवस्तूनि प्रयतितवान् अपि च स्वस्य विषये नूतनानि वस्तूनि ज्ञातवान्। अहं आङ्ग्लभाषा, कन्नड, हिन्दी, तमिलभाषा च त्रीणि भाषाः वक्तुं, पठितुं, लिखितुं च शक्नोमि। सङ्गीतं श्रवणं मम प्रियक्रीडासु अन्यतमम् अस्ति, अहं पाश्चात्त्यतः भारतीयचलच्चित्रगीतानां यावत्, नवीनपुराणानां च, शास्त्रीयभक्तिगीतानां यावत् केवलं वाद्ययन्त्राणां यावत् विस्तृतं सङ्गीतं शृणोमि। अहम् अपि कदाचित् मैन्क्राफ्ट् इत्यादिषु डिजिटल-यन्त्रेषु क्रीडां कर्तुं रोचये । अहं बहुजनानाम् उपरि पश्यामि, स्वस्य मातुलभ्रातृभ्यः आरभ्य सर्वथा भिन्नक्षेत्रेभ्यः प्रसिद्धेभ्यः यावत् विविधकारणात् । मया रामायण रोचयते। रामः कथं जीवति स्म, सीतायाः साहसं भक्तिः च, सीतारामयोः प्रेम च प्रेरणादायकम् अस्ति। चलचित्रं च द्रष्टुं मम अपि रोचते। अहं यात्रां बहु रोचयामि, विशेषतः कारं वा द्विचक्रयानं वा। अहं कर्णाटकस्य प्रत्येकं स्थानं गतवान्। अहं मुम्बई, चेन्नई, गोवा, राजस्थान इत्यादीन् गतवान्, एकस्मिन् दिने विदेशं गन्तुम् इच्छामि।

मम बलानि मम सिद्धान्ताः, प्रेम, निष्ठा, सार्वत्रिकचिन्ता च इति मम विश्वासः । मम दुर्बलताः सन्ति विलम्बः, परिवर्तनस्य भयं, मम आरामक्षेत्रे स्थातुं च । एतासां दुर्बलतानां सामना कर्तुं प्रयतमानोऽस्मि, अनुशासनवत् नूतनानि बलानि अपि विकसितुं प्रयतमानोऽस्मि । अहं अधुना एव स्टोक् मार्केट् निवेशं कर्तुं आरब्धवान्, यत् मम माता मां नोद शिक्षयति स्म । एतत् शिक्षितुं उत्तमं कौशलं अस्ति तथा च अहं आशासे यत् एतत् किमपि उपयोगीरूपेण परिणमयिष्यामि।

महाविद्यालयं गमनम् एकः सर्वथा नूतनः अनुभवः अस्ति। अस्य स्वतन्त्रतायाः प्रतिज्ञा अपि च महत्त्वपूर्णानि दायित्वं च अस्ति । परन्तु अहं संसाधनानाम् उपयोगं कथं करोमि इति मम निर्णयः अस्ति, अहं च तत् अतीव गम्भीरतापूर्वकं गृह्णामि तथा च अवसरः अपि। जीवने मम बृहत्तमं लक्ष्यं यत् अहं किमपि करोमि चेदपि मम मातापितरौ पालनं कर्तुं शक्नोमि। तेषां मयि यत् व्ययितम् तत् अहं प्रतिदातुम् इच्छामि। अन्तिमे, अहं यस्मिन् क्षेत्रे अनुसरणं करोमि तस्मिन् किमपि साधयितुम् इच्छामि, सन्तुष्टः भवितुम् इच्छामि च।

अत्र क्राइस्ट् विश्वविद्यालये मम उपाधिना सह अहं ऐ. ऐ. टी. चेन्नै इत्यस्मात् दत्तांश विज्ञानम्‌ इत्यस्य लब्धसम्पर्क बी. एस्. डिग्री अपि करोमि, यतः अहं यथासंभवं क्षेत्रेषु विशेषज्ञतां इच्छामि। नूतनानि वस्तूनि ज्ञातुं मम बहु रोचते। यूट्यूब् इत्यस्मात् बहु ज्ञानं प्राप्तवान्, शिक्षणार्थं मजेयम् अस्ति।

दर्शनशास्त्रस्य विषयः मम बहु रोचते। जीवनं, मृत्युं, जगत्, देवं, नैतिकता च विषये चिन्तयन् आनन्दं प्राप्नोमि । अतीव बृहत् परिप्रेक्ष्य मानवजातिः विषये चिन्तनं मम रोचते। अत एव च, अधुना, अहं डिस्टोपियन-उपन्यासाः अतीव रोचकाः, किमपि चिन्तनीयं च पश्यामि।

अहं मम मैत्रीं बहु निधिं करोमि, मम मित्राणि बहु प्रेम करोमि, तेषां सह समयं व्यतीतुं च प्रेम करोमि। प्रत्येकं परीक्षायाः वा अनन्तरं अहं तान् मिलितुं प्रतीक्षामि। ते जीवनं सुलभं कुर्वन्ति।

References[सम्पादयतु]

  1. https://en.wikipedia.org/wiki/Bangalore
  2. https://en.wikipedia.org/wiki/Philosophy
  3. https://en.wikipedia.org/wiki/Christ_University
  4. https://en.wikipedia.org/wiki/Astronomy