सदस्यः:Dhruthi Somesh/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

प्रणिशास्त्रम्[सम्पादयतु]

प्रणीशास्त्रम् विज्ञानस्य प्रमुखः अंशाः अस्ति। आङ्ग्लभाषायां प्रणीशास्त्रम् zoology इति पदेन व्यवह्रियते।

  यस्तु सर्वाणि भूतानि ह्यात्मन्येनानु पश्यति।
  सर्वभूतेषु चम्त्मानम् ततो न विजिगुप्सते॥

प्राणः यस्य अस्ति सः प्राणी। यते पश्वदि प्रणिशरीरस्य आभ्यन्तर रुप गुण क्रियादि भवति तत शास्त्रम् प्राणिविज्ञानम् इति संज्ञा । प्राणाः निश्वसोच्छवसरूपो वायुः अस्यास्तीति प्राणिः। इदं भूजगतां पुनः स्थावराः जड्गमाः रूपेण द्वयोः विधाः । स्थावर रुप विधम् तु गिरि प्र्वताः व्रुक्षाः भवन्ति। जड्गम रूपाणि नध्याः वायु प्राणि खगाः भवन्ति।

इहं ज्गत्यां विद्यमनां सर्व पदार्थजातं पञ्चभूतात्कमेव। तेषां संयोगात्सर्वे पदार्था समुत्पाध्यन्ते। तत च उत्कम् अण्व्यो मात्रा विनाशिन्यो दशार्धानाम् तु याः स्मृताः । ताभिः सार्धमिदं सर्व सम्भवत्यनुपूर्वसशः इति मनुः उवाच ।पञ्चभुतानां याः सुक्ष्माः पञ्तमात्ररूपाः विनाशिन्याः पञ्चमहाभुतरूपत्या विपरिणामिन्यः ताभिस्स सूक्षमात्स्थुलतरमित्यादिक्रमेणा सर्व चेदमुत्पध्यते इति कुल्लुकभट्टस्य अभिप्रायः। तथैव तं वेधा विदधे नूनं महाभत समाधिना इति रघुवंशॆ कालिदासः आपि। अतः भतोत्पन्नत्वत् सर्वस्यापि भुतम् पदेन निर्देशः। तस्मपत् गिरिः भूतम्, तरुः कृमपि पशुः नरोपि । इदं भुतजातं पुनः स्थवर जङ्गमरूपेणा दिव्धा भवति। स्थवरं गिरिव्रुक्षादिजड्गम पुशुपख्स्यादि जङ्गम।


प्रणिशास्त्रस्य विविधाः विभागाः[सम्पादयतु]

पक्षिशास्त्रम् (Ornithology),मत्स्यशास्त्रम्(ichthyology), मानवशास्त्रम् (Anthropology), कीटशास्त्रम् (Entomology) इत्यादयः विभागाः सन्ति।

प्राणिशास्त्र मूलम्[सम्पादयतु]

वेदेषु एतच्छास्त्रस्य नामनिर्दिशः सस्यग्विशदीक्रुतः। यथ वागेव विज्ञापयति मनुष्यांश्च पशुंंश्च वयांसि च त्रुणवनस्पतींश्च श्वपादानि आकीटपीलिकम् विप्रस्य उच्यते भिषगरक्षोहामीव चातनः। एतत् ऋग्वेगसंहिते वर्णिताः यश्चेकारसनिस्करत् स एव सुभिपत्त्कतः अथर्ववेदे वर्णिता: एवं श्रतितः मनुष्यप्शुपक्षीणां निखिम स्थावरजड्गमानां चर्तुयोनिसमुभ्दुतानां विज्ञानपुरस्सरं तेषां श्रेयसे पाञ्चभोतिकशरीराणां स्वस्यसमलोचनया सर्व वेगदाड्गभूतमायुवेदमुपवेदम ऋग्वेदः अथर्ववेदः पाड्गं चिंतयामासु इत्युत्त्क्त्वात्। अथा च आयुर्वेदसमुत्थनीयं रसायनपादं व्याख्यास्यामः। इति ह स्माह भगवान आत्रियः इति दर्शितत्वाच्च प्राणिशास्त्ररसायनशास्त्रादिनां।

प्राणिशास्त्रप्रवर्तकाः[सम्पादयतु]

प्रणिविज्ञाननिबन्ढकाराः भगवान् पराशरः गर्गः वररुचिः समुद्रः वरहमिहिरः इति सामान्येन विदितं भवति। अथाच आर्यवेदश्च मनुष्याणां बह्यसनत्कुमारश्चिनिक्रुमारादिभिर्बहुभिः ऋषिब्जिरिव गजाश्वानां विरश्चमपि पालिकाप्यशालिहोत्रदिभिर्महत्या क्रुपया निर्मितः। यथ पराशरः ब्रुहद्रथाय गोलक्षण> प्राह। शालिहोत्रः सुश्रुताय हयायुर्वेगमुत्त्कवान्। पालिकाप्यः अङराजाय गायुर्वेदमब्रवीत्। गोवुषभसम्बन्धतत्वं विश्वमित्रेण द्रुष्टम्। तैत्तिरीयख्यके वैद्यग्रन्थेषु च पक्षिक्रुमिकीटादीनां विचारः क्रुतः। तत्क्रुत ग्रन्थास्तु नकुलचिकित्सा सैसिन्धुः सारसङ्ग्रहः भोजराजक्रुतहयलीलावती शार्ङ्गदेवक्रुत वाजिचिकित्सासङ्ंग्रहः जयदेवक्रुत व्रुषकल्पग्रुम अन्ये च ग्रन्थः विद्यन्ते। [[ लघुत्तम ]]

पश्व्वादि प्राणीणनम् षरिरोपचय:[सम्पादयतु]

सर्वे प्राणिनह स्वस्वप्राणाधारणाऋट्ग्गःऍ स्वोचैतमन्नख्यम् आहार द्रव्यम् बक्षयन्ति ! तत्र पश्हुनमन्न्म् त्रुणान्कुरपल्ल पत्रादयह ! तता च श्ऱूटति: यचशपणिचितकानि च बवन्ति रायय; पुष्ट्यैइ ! अनेन त्रुणानम् अन्कुराणम् च पष्वत्रत् तत् क्शानेन पशषु प्रुश्ह्टीप्रजोत्पादनयो; द्रुश्टतवात् इति दषितम् ! दुरया;प्रुश्टीप्रदानत्वम् ददिद्रतयो: पशूबक्षैत्रुणोदक जन्यत्वत् ओशाडीऱस्वम् तेनान्नेन शारीरन्तस्तसत्प्रिय: नादडिदमन्नदय च शरीरभह्यावयव्वाबुत: कर चरनणादय; उपचयम् प्राप्नुवन्ति !

डातुपोशकान्नम्[सम्पादयतु]

ये रसास्तद्वे तु भुतास्तदुभ्दुजातानलस्तभ्दुत डतुपोशक: तद्वेतु कार्यहेतु भुत; भुतद्वेतु भ्ता; इत्यर्ता तत्तदुभुतरसादनकार्यजतनलत्वम् पाचकपित्तमेव अनलपाचिरसा; तत्तभुतहितदातु पोषणम् कुर्वन्ति ! तत्त्र वचनम् भोमाप्यग्रेयवायव्यै: पन्चोब्माणस्सनाभ्सा;! पन्चह्हाअरगुणान् स्वान् पार्तिवादिन् पन्च्यनतनु: ! यत खम्ते च पुष्पान्ति पक्कभुतगुणान् प्रुतक! पार्तिव पार्थिवानेव शेषरश्होस्वम् देहगान् अषटाङ ह्रुदये शरिर ! सर्वे शरिरवद् द्रव्यम् पन्चभोतात्त्मकमिति तत्पार्तिवभुतादिकम् व्यञनान्नम् भोक्तुमिब्चत शरिरस्य अब्बुतदिक व्रुतिम् करोति ! येवम् वहि भुतादिकव्यञनानाम् भोक्तुमिचतषरिरस्य वहनिभुतावयव्रुदि करोति !येवमनिलस्य च ! एवम् नभसोपिव्रुद्दिम् करोति इति !यावदरव्यान्वितो रस्; तत्तद्रव्यगुणप्रद: पन्चभोओतादिकद्रव्येब्य: तत्तद्रव्याभिव्यञनानानाम् अबिर्वरन्ते !तस्माद्रसादिनाम् कार्य