सदस्यः:Karunakirtivasan/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

[१]

व्यक्तिः चाणक्यः
| नाम  = विष्णुगुप्तः
| प्रादेशिकनाम  = कौटिल्यः
| राज्यम् = मध्यप्रदेशराज्यम्
| जन्म = ३७१ 
| जन्मस्थानम् =तक्षशीला 
| मृत्युः = २८३
| पितरौ = चणकः
| विशेषम् =अर्थशास्त्रम्

Chanakya artistic depiction


पूर्णनाम आचार्यविष्णुगुप्तः जन्म 370 BC जन्मस्थलम् पाटलीपुत्रम् (पाट्ना) मरणम् 283 BC (aged 87)


चाणक्यः[सम्पादयतु]

जीवनचरितम्[सम्पादयतु]

चाणक्यस्य पिता चणकः कश्चनब्राह्मणः आसीत् । बाल्ये चाणक्यः सर्वान् वेदान् शास्त्राणि च अपठत्। परं सः नीतिशास्त्रम् एव इच्छति स्म । सः यौवने तक्षशीलायाम् अवसत्। एकदा सः मगधस्य राज्ञा धननन्देन लङ्घितः आसीत् । अतः चाणक्यः धनानन्दम् प्रति प्रतीकारम् ऐच्छत् । चाणक्यः धीरेण चन्द्रगुप्तमौर्येण मिलित्वा तं सिंहासने स्थापयितुम् अचिन्तयत् । एका माता स्वपुत्राय अक्रुध्यत्। सा उवाच " पुत्र! त्वम् किमर्थम् एतद् उष्णम् अपूपम् मध्यभागात् अखादत् । अपूपम् तस्य कोणात् खाद" इति । तस्याः वचनानि श्रुत्वा चाणक्यः उपायम् अकरोत्। सः नन्दराज्यस्य सीमाः प्रथमम् अजयत् । ततः सः चन्द्रगुप्तमौर्यं सिंहासने स्थापयित्वा तम् अरक्षत् । विशाखदत्तस्य नाटकम् मुद्रराक्षसं चाणक्यस्य चरितं कथयति ।

इतिहासः[सम्पादयतु]

चाणक्यः मौर्यसाम्राज्यम् चंद्रगुप्तस्य मन्त्रीसहायक: च आसीत् । सः कौटिल्यः वा विष्णुगुप्तः इति नामभ्याम् अपि प्रसिद्धः आसीत् । सः प्राचीनभारतस्यप्रसिद्धतम: कूटनीतिज्ञोऽभवत् । तस्य साहाय्येन एव चन्द्रगुप्तेन नन्दराज्यम् अवस्थापितम् मौर्यवंशं:स्थापित:च । चाणक्य: अर्थशास्त्रम् इति पुस्तकस्य लेखको आसीत् । राजनीत्यां तस्य नीतिः चाणक्यनीति: इति नाम्ना प्रसिद्धा अस्ति ।चाणक्यस्य पिता चणकः कश्चनब्राह्मणः आसीत् । बाल्ये चाणक्यः सर्वान् वेदान् शास्त्राणि च अपठत्। परं सः नीतिशास्त्रम् एव इच्छति स्म । सः यौवने तक्षशीलायाम् अवसत्। एकदा सः मगधस्य राज्ञा धननन्देन लङ्घितः आसीत् । अतः चाणक्यः धनानन्दम् प्रति प्रतीकारम् ऐच्छत् । चाणक्यः धीरेण चन्द्रगुप्तमौर्येण मिलित्वा तं सिंहासने स्थापयितुम् अचिन्तयत् । एका माता स्वपुत्राय अक्रुध्यत्। सा उवाच " पुत्र! त्वम् किमर्थम् एतद् उष्णम् अपूपम् मध्यभागात् अखादत् । अपूपम् तस्य कोणात् खाद" इति । तस्याः वचनानि श्रुत्वा चाणक्यः उपायम् अकरोत्। सः नन्दराज्यस्य सीमाः प्रथमम् अजयत् । ततः सः चन्द्रगुप्तमौर्यं सिंहासने स्थापयित्वा तम् अरक्षत् । विशाखदत्तस्य नाटकम् मुद्रराक्षसं चाणक्यस्य चरितं कथयति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

चाणक्य नीति जो आपको सफलता दिलाएगी | Chanakya Niti In Hindi Philosophy of Chanakya Kauṭilya's Arthashastra (full 1915 Shamasastry text, divided into 15 books) Kauṭilya: the Arthshastra - Chanakya's revered work Philosophy and Biography Chanakya Niti in English Rhyme - A Knol collection Chanakya TV Serial Online Chanakya Niti - Malayalam translation as pdf Chanakya Quotes in English and Hindi Chanakya Neeti in Hindi

  1. https://en.wikipedia.org/wiki/Chanakya