सदस्यसम्भाषणम्:Karunakirtivasan/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मम नाम करुणा अस्मि . अहं च्रिस्त विश्वविद्यालयस्य छात्रा अस्मि . प्रतिदिनं प्रातःकाले देवस्य पूजां करोमि . पितरो आशीर्वादं प्राप्य शालां गछामि . सायङ्काले नृत्याभ्यसः च संगीताभ्यसः करोमि. सप्ताहान्ते मृदन्गवाद्यस्य कक्षा अपि गछामि . अतः अहं नाना ललितकलाः पठामि. एताः कलाः मह्यं अतीव रोचते. कटुयुक्तं खाद्यं न इचामि . केपोपस्य बितिएस् नाम गणस्य गितं बहु इच्छामि.

सञ्चिका:K. P. Kittappa Pillai.jpg
https://commons.wikimedia.org/wiki/File:Kittappa_pillai_dancer.jpg

--== के पि किट्टप्पा पिल्लाइ । ==

के पि किट्टप्पा पिल्लाइ । के पि किट्टप्पा पिल्लै कर्णाटकशास्त्रीयसङ्गीतस्य भरतन्रुत्यस्य च कश्चित् महान्रुत्यकारः गयकः कृतिकारः नटुवनार् च अस्ति । सः क्रि.श. १९१३ तमे वर्षे माए मासस्य पञ्चमी दिनाङ्के पन्दनल्लुर् मन्डले अजायत ।पिता सङ्गीत कलानिधि श्रीमन् पोन्नैया पिल्लै । तस्य सहोदराः सहित Tanjore Quartet विख्यात: अस्ति ।


शिक्षण तस्य सङ्गीतगुरुः विद्वान् नटेष शस्त्रि अस्ति । ततः परम तस्य पितात् सङ्गीत शिक्षणम् लब्ध:। पितामहात् भरत्न्रुत्यम् परिगतः । मडरासे बेङ्गलोरे अह्म्देबादे च शिक्षणम् अकरोत् । (१९७४)


प्रशस्तिपुरस्काराः सङ्गीत नाटक अकादेमि (१९७४) सङ्गीत कला आचर्य ( मुसिक् अकादेमि १९८१) इसै पेरारिग्नार् (१९८५) काल तिलकम् (१९८६) कालिदास सम्मान्


कार्याणि प्रथमम् सङ्गीत शिक्षक अभवत् । ततः परम भरतन्रुत्य शिक्षकमभवत् । नवसन्धि न्रुत्य , पन्चमूर्थि कोतुवम् ,सरभेन्द्र भूपाल कोरवन्जि च न्रुत्यम भावित। अन्नामलै विद्यालये कार्यम् अकरोत् ।