सदस्यः:PRANESHANIRUDH/WEP 2018-19

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
म्रिनालिनि साराबाइ

प्रस्तावना :

                    म्रिनालिनि विक्रम् साराभै भारतस्य शास्त्रीयनृत्यगाती, विज्ञापकी च आसीत्| सा अह्मेदबाद् दर्पन अकाडेमी ओफ़् पर्फ़्र्मिङ् आर्टस् सम्स्थापकी निर्देशकी च आसीत्| तत्र नृत्यः , सङ्गीत, च कलाः शिक्षणम् ददाहति|सा १८००० छात्राणाम् भरतनाट्यम् कतकळी च नाट्ये उपशिक्षिता आसीत्| सा विक्रम् साराभैस्य भार्या|
                    
                    म्रिनलिनि ११ मे १९१८ जातः| तस्य पितः स्वामिनाथन् मदरास् है कोर्ट् दंड-विधि वकीलः| तस्य माता अम्मकुट्टि एकः समाज-सेविका स्वतन्त्र कार्यकर्त्री च आसीत्| तस्य प्रथम शिक्षाणम् स्विसर् लान्ड्स्य डल्क्रोर्से श्हाले अभवत्|अनंतरम् सा रबीन्द्रनाथ टगोरेस्य शन्तिनिकेतन् गुरुकुले उपदेशम् प्राप्तवती| नंतरम् सा लघु समये युनैटेड् स्टेट्स् गत्वा अमेरिक अकाडेमि ओफ़् ड्रमटिक् आर्ट्स् विद्या-संस्थे नामाङ्कनं अकरोत्| सा भारतम् अगच्छत् भरतनाट्यस्य दक्षिण भारत शास्त्रीयनृत्यं विदानम् शास्त्रीय कतकळी नाट्य-नृत्य शैलिं च अभ्यसं ऐतिहासिक गुरु ठकज़्हि क्कुन्चु क्कुरुप् अकरोत्|
                    

जीवन इतिहसः :

                    सा नृत्यं अपाहाय सा भहु कादम्बरी, काव्य, रुपक, बाल कथाः च रचितवति| सा ग्गुजरत् राज्यस्य हान्डिक्रफ़्ट् अन्ड् हन्ड्लूम् डेवलप्मेन्ट् कोर्पोरेशन्स्य अध्यक्षा च आसीत्| सा अपि सर्वोदय ईन्टर्नष्नल् ट्रुस्ट् संस्थानस्य ट्रस्टी च आसीत्| तस्य आत्मकथस्तय नाम्ः "म्रिनलिनि साराभै:ध वोऍस् ओफ़् ध हार्ट्"|

प्रषस्तिः :

                    भारत सर्वकारः म्रिनलिनिम् पद्मभूषण्(१९९२) पद्मश्री(१९६५) पुरस्क्रुतः आसीत्| सा अपि डिग्री ओफ़् लेट्र् होनोरिस् कौस ऊनिवर्सिटि ओफ़् ईस्तट् आज्लिय प्राप्तवती| सा निषागन्दि पुरस्कारम् केरल सर्वकरे २०१३ वषे प्राप्तवती|

प्रतिमा : https://en.wikipedia.org/wiki/Mrinalini_Sarabhai

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:PRANESHANIRUDH/WEP_2018-19&oldid=437755" इत्यस्माद् प्रतिप्राप्तम्