सदस्यः:Ssagar1997/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                         ओपनिधिकम्


१) आधिश्र्चोपनिधिश्र्चभौ न कालात्ययमर्हतः ।

     अवहार्यौ भवेतां तौ दीर्घकालमवस्थितौ ॥

२) संप्रीत्या भुज्यमानानि न नश्यन्ति कदाचन ।

      धेनुरुष्र्टो वहन्नश्वो यश्र्च दम्यः प्रयुज्यते ॥

३) यत्किंचिद्दश वर्षाणि सन्निधौ प्रेक्षते धनी ।

      भुज्यमानं परैस्तूष्णीं न स तल्लब्धुमर्हति ॥

४) अजश्र्चेदपोगण्डो विषये चास्य भुज्यते ।Risk&ReturnForInvestors

      भग्नं तद्व्यवहारेण भोक्ता तद्द्रव्यमर्हति ॥

५) आधिः सीमा बालधनं निक्षेपोपनिधिः स्त्रियः ।

      राजस्वं श्रोत्रियस्वं च न भोगेन प्रणश्यति ॥

६) यः स्वामिनाननुज्ञातमाधिं भुड्क्तेऽविचक्षणः ।

     तेनार्धवृद्धिर्भोक्तव्या तस्य भोगस्य निष्कृतिः ॥

७) कुसीदवृद्धिर्व्दैगुण्यं नात्येति सकृदाहृता ।Borrowing Under a Securitization Structure

     धान्ये सदे लवे वाह्ये नातिक्रामति पञ्चताम् ॥

८) कृतानुसारादधिका व्यतिरिक्ता न सिद्ध्यति ।

     कुसीदपथमाहुस्तं पञ्चकं शतमर्हति ॥

९) नातिसांवत्सरीं वृद्धिं न चादृष्टां पुनर्हरेत् ।

      चक्रवृद्धिः कालवृद्धिः कारिता कायिका च या ॥

१०) ऋणं दातुमशक्तो यः कर्तुमिच्छेत्पुनः क्रियाम् ।

    स दत्त्वा निर्जितां वृद्धिं करणं परिवर्तयेत् ॥

११) अदर्शयित्वा तत्रैव हिरण्यं परिवर्तयेत् ।

    यावती संभवेद्वृद्धिस्तावतीं दातुमर्हति ॥

१२) चक्रवृद्धिं समारूढो देशकालव्यवस्थितः ।

    अतिक्रामन्देशकालौ न तत्फलमवाप्नुयात् ॥

१३) समुद्रयानकुशला देशकालार्थदर्शिनः

    स्थापयन्ति तु यां वृद्धिं सा तत्राधिगमं प्रति ॥

१४) यो यस्य प्रतिभूस्तिष्ठेद्दर्शनायेह मानवः ।

    अदर्शयन्स तं तस्य प्रयच्छेत्स्वधनाहृणम् ॥

१५) प्रातिभाव्यं वृथादानमाक्षिकं सौरिकं च यत् ।

    दण्डशुल्कावशेषं च न पुत्रो दातुमर्हति ॥

१६) दर्शनप्रातिभाव्ये तु विधिः स्यात्पूर्वचोदितः ।

    दानप्रतिभुवि प्रेते दायादानपि दापयेत् ॥

१७) अदातरि पुनर्दाता विज्ञातप्रकृतावृणम् ।

    पश्र्चात्प्रतिभुवि प्रेते परीप्सेत्केन हेतुना ॥

१८) निरादिष्टधनश्र्चेत्तु प्रतिभूः स्यादलंधनः ।

    स्वधनादेव तद्दद्यान्निरादिष्ट इति स्थितिः ॥

१९) मत्तोन्मत्तार्ताध्यधीनैर्बालेन स्थविरेण वा ।

    असंबद्धकृतश्र्चैव व्यवहारो न सिद्ध्यति ॥

२०) सत्या न भाषा भवति यद्यपि स्यात्प्रतिष्ठिता ।

    बहिश्र्चेद्भाष्यते धर्मान्नियताद्व्यावहारिकात् ॥

२१) योगाधमनविक्रीतं योगदानप्रतिग्रहम् ।

    यत्र वाप्युपधिं पश्येत्तत्सर्व विनिवर्तयेत् ॥

२२) ग्रहीता यदि नष्टः स्यात्कुटुम्बार्ये कृतो व्ययः ।

    दातव्यं बान्धवैस्तत्स्यात्प्रविभक्तैरपि स्वतः ॥

२३) कुटुम्बार्येध्यधीनोऽपि व्यवहारं यमाचरेत् ।

    स्वदेशे वा विदेशे वा तं ज्यायन्न विचालयेत् ॥


References : याज्ञावल्क्यस्मृति - पां। उपेन्द्रः मनुस्मृति - पाटिल् महोदयः History of Dharmashastra by P.V.Kane