सदस्यसम्भाषणम्:Anoop Chandrasekar/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

व्यवहार विवादानि[सम्पादयतु]

अभ्युपेत्याशुश्रूषा[सम्पादयतु]

narada

अथाभ्युपेयाऽशुभूषेच्यते ।

वृद्पातः[सम्पादयतु]

      अभ्युपेत्य शुश्रूषां यस्तां न प्रतिपद्यते ।
      अशुश्रूषाभ्युपेत्यैतत् विवादपदमुच्यते ॥
      

वहेत् –क । अदेयं यश्च गृह्वाति यश्चदेयं प्रयच्छति । तावुभौ चोरवच्छास्यौ दाप्यौ यावत्समं दमम् ॥--ख । यकः । इति दत्ताप्रदानिक समाप्तम्—ख । [ ]–क, च, ज । अत्र नारदः —क ।

[ ' शुश्रूषामहं कर्म तव करिष्यामीत्यभ्युपेत्य तत्कर्म यो न करोति अभ्युपेत्य तु शुश्रूषेत्येतद्विवादपदं विस्तारेणोच्यत इति ” ] ।

      शुश्रूषकः पञ्चविधः शास्त्र दृष्टो मनीषिभिः । 
      चतुर्विधः कर्मकरः तेषां दासास्त्रिपञ्चकाः ॥ 
      [ * शुश्रूषां प्रतिपद्यन्तः पञ्चविधा दृष्टा अस्मिन् शास्त्र शास्त्रान्तरे च पण्डितैः । तेषामवलम्ब्य चतुर्विधमिच्छतः कर्मप्रतिपन्ननियोगतास्वतन्त्राः 
      

तानुभयानाह[सम्पादयतु]

         शिष्यान्तेवासिभुतका धतुर्थश्चाधिकर्मकृत् । 
         एते कर्मकराः प्रोक्ताः दासास्तु गृहजादयः । ।
      

तत्र शिष्यवृति ) “ बृहस्पतिराह - -

          विया त्रयी समाख्याता भग्यजु : सामलक्षणा । 
          तदर्थ गुरुशुश्रूष प्रकुर्याच्छास्त्र चोदिताम् । l
          विद्या विज्ञानकामार्थनिमित्तन चतुर्विधा । 
          एकैकं पुनरेतेषां क्रियाभेदाप्रभिद्यते । । 

' [ ] — क ; भवस्वामिरपि नारदीयमनुसंहिताभाष्ये -

          शुश्रूषामाज्ञाकर्म तव करिष्यामीत्यभ्युपेत्य तत्कर्म यो न करोति अभ्युपेत्यशुश्रूषेत्येतद् विवादपदं विस्तरेणाभिधास्यते - नारदीयमनुसंहिता , पृष्ठम् ९१ । 
          * ति शुश्रुक ।
          [ ] — क ; भवस्वामिरपि नारदीयमनुसंहिताभाष्ये । 
          
          शुश्रूषां प्रतिपद्यमानः पञ्चविधोऽस्न् िशास्त्रे शास्त्रान्तरे वा पण्डितैः दृष्टः । चतुष्प्रकारः कर्मकरः भृत्यर्थः । दासाः त्रिपञ्चकाः । ते विशेष्यन्ते शिष्यान्तेवासि . . . . गृहजादयः । । नारदीयमनुसंहिता पृष्ठम् ९१ ।
          * अथ बृहस्पतिः । 
          * ताम् । नारदःविद्या — क । ।

विज्ञानमुच्यते शिल्पं हेमरूप्यादिसंस्कृतिः । नृत्तादिकं च तच्छिक्षन् कुर्यात्कर्म गुरोगृहे । ।

        आविद्याग्रहणाच्छिष्यः शुश्रूषेत्प्रयतो गुरुम् । 
        तद्वृत्तिगुरुदारेषु गुरुपुत्रे तथैव च ॥ 
        वेदत्रयाध्यायिनां त्रयाणामयमुपदेशः । 
        समावृत्तश्च गुरवे प्रदाय गुरुदक्षिणाम् । । 
        प्रतीयात् स्वगृहानेपा शिष्यवृत्तिरुदाहृता । 
        स्वं शिल्पमिच्छन्नाहर्तुं बान्धवानामनुज्ञया । । 
        आचार्यस्य वसेदन्ते कालं कृत्वा सुनिश्चितम् । 
        आचार्यः शिक्षयेदेनं स्वगृहे दत्तभोजनम् । । 
        न चान्यत्कारयेत्कर्म पुत्रवचैनमाचरेत् ।

कात्यायनवृहस्पती [सम्पादयतु]

        यस्तु न ग्राहयेच्छिल्पं कर्माण्यन्यानि कारयेत् । 
        प्राप्नुयात्साहसं पूर्व तस्माच्छिष्यो निवर्तते । । 
        शिक्षयन्तमदुष्टं स यस्त्वाचार्य परित्यजेत् । 
        बलाद्वारयितव्यः स्यात् वधबन्धौ च सोऽर्हति ॥ 
        ' च । समवृत्तिश्च गुरवे – के । 
        समवृत्तिश्चक । । 
        प्रयायात्स्वगृ - - में । 
        तः । अथान्तेवासिवृत्ति बृहस्पतिराह 
        विज्ञा • • • • गृहे । 
        नारदः - स्वशिक । 
        यः शि - - ख ; स्वं शिष्य – च । ।
        शिक्षितोऽपि कृतं कालमन्तेवासी समापयेत् । 
        तत्र कर्म च यत्कुर्यादाचार्यस्यैव तत्फलम् । ।
        गृहीतशिल्पः समये कृत्वाऽऽचार्य प्रदक्षिणम् । 
        शक्तितश्चानुमान्यैर्वमन्तेवासी निवर्तते । 
        
        भृतकस्त्रिविधो ज्ञेय उत्तमो मध्यमोऽधमः । 
        शक्तिभक्तयनुरूपा स्यादेपा कर्माश्रया भृतिः । ।
        उत्तमस्त्वायुधीयोऽत्र मध्यमस्तु कृषीवलः । 
        अधमो भारवाही स्यादित्येवं त्रिविधो भृतः । । 
        
         आयुधीयोत्तमस्तेषां मध्यमः सीरवाहकः । । भारवाहोऽधमः प्रोक्तः तथा च गृहकर्मकृत् । । द्विप्रकारा भारभृतः कृषिगोजीविनः स्मृताः । जातसस्यात्तथा क्षीराल्लभते परिभाषितम् । नारदः ' अर्थेष्वधिकृतो यः स्यात् कुटुम्बस्य ततोपैरि । । सोऽधिर्मकरो ज्ञेयः स च कौटुम्बिकः स्मृतः ॥ शुभकर्मकरा ह्येते चत्वारः समुदाहृताः । । जघन्यकर्मभाजस्तु शेषा दासास्त्रिपञ्चकाः । । ' नमक । । ' अथ भृतककृत्यमुच्यते - भृत — क । * शिष्यान्तेवासि . . . . गृहजादयः । अर्थे – अत्र दृश्यते — अ । । ' थोप – के । * पिक – के । ।

बृहस्पतिः दिनमासार्धषण्मासत्रिमासाब्दभृतस्तथा । कर्म कुर्यात् प्रतिज्ञातं लभते परिभाषितम् । । नारदः कर्मापि द्विविधं प्रोक्तमशुभं शुभमेव च । अशुभं दासकर्मोक्तं शुभमन्यदुदीरितम् । । गृहद्वाराऽशुचिस्थानरथ्यावस्करशोधनम् । गुह्याङ्गस्पर्शनोच्छिष्टविण्मूत्रग्रहणोज्झनम् । । इष्टतः स्वामिनयाकैरुपस्थानमैथान्ततः । । अशुभं कर्म विज्ञेयं शुभमन्यदतः परम् । । [ कात्यायनः - - ] विमुत्रोत्सर्जनं चैव ' नग्नत्वे " परिमर्दनम् । । प्रायो दासीसुताः कुर्युः ‘ शवादिभरणं च यत् । । 1°नारदः गृहजातस्तथा क्रीतो लब्धो दायादुपागतः । । ' द्विमा — क । २ . भं कर्मकृतां स्मृतम् - क । गृहशोधनम्म् । । * मिहान्त – के । । [ ] – क , ख । न्मार्जनं कात्यायनस्मृतिसारोद्धार , पृष्ठम् ८८ । * तस्याङ्गप – क , म । त्वपरि – कात्यायनस्मृतिसारोद्धार , पृष्ठम् ८८ । । * शिवादिहर - - क । गवादिग्रहणं — कात्यायनस्मृतिसारोद्धार , पृष्ठम ८८ , श्लो . ७२० । 1° पञ्चदशदासाननुक्रमति नाल ; इति पञ्चदा — क । ।