समाजशास्त्रस्य उद्भवः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
समाजशास्त्रस्य पिता

समाजशास्त्रस्य उद्भवः

१८ शताब्द्यां प्रथमं इङ्ग्लैण्ड्देशे या औद्योगिकक्रान्तिः अभवत्, सा सम्पूर्णे यूरोपे व्यापकपरिवर्तनानि आनयत् ।इतिहासे पूर्वं कदापि एतादृशे विशालपरिमाणे सामाजिकपरिवर्तनानि न अभवन् ।समाजशास्त्रस्य उद्भवः व्यापकपरिवर्तनानां सन्दर्भे अभवत् ।कारखानाव्यवस्था, तदनन्तरं यंत्रीकरणं औद्योगिकीकरणं च समाजे अशान्तिं जनयति स्म ।नवीनाः उद्योगाः प्रौद्योगिकीश्च सामाजिकस्य भौतिकस्य च वातावरणस्य मुखं परिवर्तयन्ति। सरलग्रामीणजीवनस्य लघुगृहोद्योगस्य च स्थाने जटिलनगरजीवनं, सामूहिकनिर्माणवस्तूनि च अभवन् ।औद्योगिकीकरणस्य कारणेन नगरीकरणम् अभवत् ।कृषकाः ग्राम्यक्षेत्राणि त्यक्त्वा नगरेषु समुपस्थिताः भवन्ति स्म, यत्र ते खतरनाककार्यस्थितौ औद्योगिकश्रमिकरूपेण कार्यं कुर्वन्ति स्म ।द्रुतगतिना, विकासशीलनगरेषु सामाजिकसमस्याः प्रचण्डाः अभवन् ।कुलीनराज्याः राजतन्त्राः च क्षीणाः पतिताः च अभवन् ।

अगस्त कोमेट
जन्म जनवरी 19, 1798
माण्टपेलियर, फ्रान्स
मृत्युः सितंबरं 5, 1857
पेरिस्, फ्रान्स
औद्योगिकीकरणम्

१७८९ तमे वर्षे यदा फ्रांसीसीक्रान्तिः प्रारब्धः तदा इतिहासस्य परिवर्तनं प्रारब्धम् ।

एमिल दुर्खिम्


फ्रांसीसीक्रान्तिस्य उत्थानः समाजस्य विषये चिन्तनस्य इतिहासे एकः मोक्षबिन्दुः आसीत् ।समाजशास्त्रस्य विकासस्य अपि बहुधा उत्तरदायी आसीत् |फ्रान्सदेशे राजनैतिकक्रान्तिभिः उत्पन्ना अराजकता, अव्यवस्था च औद्योगिकीकरणेन आनितैः प्रचण्डपरिवर्तनैः मुक्ताः समस्याः च सामाजिकसमस्यानां अध्ययनं कृत्वा समाजेषु क्रमस्य नूतनानि आधाराणि अन्वेष्टुं प्रवृत्ताः |

सामाजिकव्यवस्थायाः विषये रुचिः अगस्ट् कोम्ट्

इत्यस्य प्रमुखचिन्तासु अन्यतमम् आसीत् यः समाजशास्त्रं पृथक् विज्ञानरूपेण निर्मितवान् । सः एकस्य सामाजिकविज्ञानस्य आवश्यकतां अनुभवति स्म यत् समग्रसमाजस्य अथवा समग्रसामाजिकसंरचनायाः विषये सम्बद्धं भवति यतोहि अन्ये सर्वे सामाजिकविज्ञानाः समाजस्य विशेषपक्षं निबध्नन्ति। सः प्रथमः पुरुषः आसीत् यः समाजस्य नूतनं विज्ञानं निर्माय समाजशास्त्रस्य विषयं अन्येभ्यः सर्वेभ्यः सामाजिकविज्ञानेभ्यः भेदं कृतवान् । कोम्टे इत्यनेन -समाजस्य वैज्ञानिक अध्ययनस्य प्रथमः सम्पूर्णः दृष्टिकोणः विकसितः ।

प्रारम्भिकसमाजशास्त्रज्ञैः विकसितानां विचाराणां मूलं यूरोपे प्रचलितसामाजिकपरिस्थितौ आधारितम् अस्ति । समाजशास्त्रस्य वैज्ञानिकविषयत्वेन उद्भवः यूरोपीय-इतिहासस्य तस्मिन् कालखण्डे अनुसन्धानं कर्तुं शक्यते, यस्मिन् फ्रांस-क्रान्ति-औद्योगिकक्रान्तियोः समाहिताः एतादृशाः प्रचण्डाः सामाजिकाः, राजनैतिक-आर्थिक-परिवर्तनानि दृष्टवन्तः | यूरोपीयसमाजस्य परिवर्तनस्य एषः कालः अष्टादशशताब्द्याः फ्रांसीसीदार्शनिकानां नूतनजागरणस्य भावनां मूर्तरूपं ददाति इति कारणतः प्रबुद्धताकालः इति प्रसिद्धः| प्रबुद्धताकालः सामन्तीययूरोपस्य पारम्परिकचिन्तनात् आमूलकपरिवर्तनं कृतवान् । तया नूतनं चिन्तनपद्धतिः, वास्तविकतायाः दृष्टिः च प्रवर्तते स्म । व्यक्तिः जीवनस्य प्रत्येकं पक्षं प्रश्नं कर्तुं आरब्धवन्तः तथा च किमपि पवित्रं न मन्यते स्म - चर्चतः राज्यपर्यन्तं राजपुत्रस्य अधिकारपर्यन्तं इत्यादि। प्रकृतेः समाजस्य च वैज्ञानिकरूपेण अध्ययनं कर्तुं शक्यते, मानवाः मूलतः तर्कशीलाः सन्ति, तर्कसंगतसिद्धान्तेषु निर्मितः समाजः मनुष्याणां अनन्तक्षमतानां साक्षात्कारं करिष्यति इति विश्वासः इत्यादीनां विचाराणां मूलं विकासे अनुसन्धानं कर्तुं शक्यते | वाणिज्यिकक्रान्तिस्य वैज्ञानिकक्रान्तिस्य च परिणामेण विकसितः नूतनः दृष्टिकोणः फ्रांसीसी-औद्योगिकक्रान्तिकाले च स्फटिकीकृतः समाजशास्त्रस्य विषयरूपेण जन्म दत्तवान् | प्रकृतेः, समाजस्य, मानवतायाः च विषये विचाराणां नूतनरूपरेखां निर्माय फ्रांसीसीक्रान्तिपश्चात् प्रबुद्धतायाः आरम्भः अभवत् । सामाजिका आर्थिकपरिवर्तनानि आरब्धानि, अग्रे आनयितानि च, तदनन्तरं औद्योगिकक्रान्तिः अभवत् । पूर्वं भारतस्य अध्ययनं पश्चिमे नृविज्ञानस्य अधीनम् आसीत् । यदा भारते समाजशास्त्रस्य उद्भवः अभवत् तदा भारतस्य अध्ययनं मानवशास्त्रस्य समाजशास्त्रस्य अथवा सामाजिकनृविज्ञानस्य मिश्रणस्य अधीनं कृतम् । समाजशास्त्रस्य उद्भवेन भारते मध्यमवर्गस्य शिक्षितवर्गेषु परिवर्तनम् इत्यादयः अनेके परिवर्तनाः अभवन् । भारते समाजशास्त्रस्य उद्भवस्य उत्पत्तिः १९२० तमे वर्षे प्रायः आरब्धा । यद्यपि १९१४ तमे वर्षे बम्बई विश्वविद्यालये समाजशास्त्रस्य अध्यापनं भवति स्म तथापि समाजशास्त्रस्य यथार्थः उद्भवः । भारते लखनऊ-मुम्बई-नगरयोः समाजशास्त्रविभागानाम् स्थापनायाः आरम्भः अभवत् । भारतीय उपमहाद्वीपे समाजशास्त्रस्य अनुसन्धानस्य आगमनं तस्य अध्ययनं च राष्ट्रवादी भावना आसीत् । औद्योगिकक्रान्तिः, फ्रांसीसीक्रान्तिः, प्रबुद्धता च मुख्यत्रयकारणानि आसन् ये समाजशास्त्रस्य उद्भवे प्रभावं कृतवन्तः अथवा योगदानं दत्तवन्तः । १८ शताब्द्याः अन्ते १९ शताब्द्याः आरम्भे च समाजशास्त्रस्य उद्भवः आरब्धः । अस्मिन् ऐतिहासिककाले सामान्यजनानाम् जीवनं बहु उत्तमं सुकरं च आसीत् । अस्मिन् काले ये सर्वे परिवर्तनाः अभवन्, तेषां कारणेन जनाः अधिकं मुक्तचित्ताः अभवन्, अनेकविकल्पैः सह सुजीवनं च जीवितुं आरब्धवन्तः । एते सर्वे परिवर्तनाः तस्य कालस्य महत्त्वपूर्णः मोक्षबिन्दुः आसीत्, येन आर्थिक-प्रौद्योगिकी-उत्साहः अभवत्, जनान् समाजेषु जीवितुं शिक्षितुं च साहाय्यं कृतवान् | एमिल डुर्खेम् समाजशास्त्रस्य संस्थापकपितृषु अन्यतमः इति मन्यते । आत्महत्याविषये तस्य सैद्धान्तिकं कार्यं सामाजिकविज्ञानेषु अत्यन्तं लोकप्रियं जातम् । सः जर्मनी-फ्रांस्-देशयोः शिक्षितः आसीत्, सः फ्रान्स्-देशस्य प्रथमेषु समाजशास्त्रस्य प्राध्यापकानाम् एकः अभवत् । व्यक्तिगतक्रियायाः अपेक्षया समग्ररूपेण सामाजिकसन्दर्भस्य अवगमनस्य तस्य अवधारणा तस्य कार्यपङ्क्तौ अतीव महत्त्वपूर्णा आसीत् । जनजातीनां अध्ययनं कृत्वा तस्य कार्यस्य, समूहस्य समर्थनार्थं धर्मस्य महत्त्वं च सम्यक् अध्ययनं कृतम् ।

सम्बद्धाः लेखाः[सम्पादयतु]