साङ्गलीमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(सांगली मण्डलः इत्यस्मात् पुनर्निर्दिष्टम्)
साङ्गलीमण्डलम्

Sangli district

साङ्गली जिल्हा
मण्डलम्
महाराष्ट्रराज्ये साङ्गलीमण्डलम्
महाराष्ट्रराज्ये साङ्गलीमण्डलम्
देशः  India
जिल्हा साङ्गलीमण्डलम्
उपमण्डलानि मिरज, कवठे महाकाळ, जत, आटपाडी, तासगाव, पलुस, वाळवा, शिराळा, विटा-खानापुर, कडेगाव
विस्तारः ८,५७७ च.कि.मी.
जनसङ्ख्या(२०११) २८,२२,१४३
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://sangli.gov.in
प्रचीतगड कोटः
दण्डोबा-अभयारण्यतः किञ्चन छायाचित्रम्
गो.ग.आगरकर
ग.दि.माडगुळकर


साङ्गलीमण्डलं (मराठी: सांगली जिल्हा, आङ्ग्ल: Sangli District) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं साङ्गली इत्येतन्नगरम् | दुग्ध-फल-मन्दिर-योद्धॄणां मण्डलमिदं कथ्यते । 'बत्तीस-शिराळा' स्थानार्थं प्रसिद्धम् इदं मण्डलम् । दाडिम-द्राक्षाफलानाम् उत्पादनप्राचुर्यात् प्रसिद्धं मण्डलमिदं । मिरज-उपमण्डले सङ्गीतसाधनानां निर्माणप्राचुर्यात् तथा प्रसिद्धम् ।

भौगोलिकम्[सम्पादयतु]

साङ्गलीमण्डलस्य विस्तारः ८,५७७ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि कर्णाटकराज्यं, पश्चिमदिशि रत्नगिरिमण्डलम्, उत्तरदिशि सोलापुरमण्डलं, दक्षिणदिशि कर्णाटकराज्यम् अस्ति । अस्य मण्डलस्य मुख्यनद्यः सन्ति कृष्णा, वारणा, माणगङ्गा च । अस्मिन् मण्डले ४००-४५० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । मण्डलस्य पश्चिमसीमाप्रदेशे सह्यावल्याः प्रमुखा श्रेणी वर्तते ।

कृषिः उद्यमाश्च[सम्पादयतु]

तण्डुलः, यवनालः(ज्वारी), 'बाजरी', कलायः, हरिद्रा, 'सोयाबीन', इक्षुः, गोधूमः, द्राक्षाफलानि, दाडिमफलानि च अस्य मण्डलस्य प्रमुखसस्योत्पादनानि सन्ति । भारतदेशे प्रचलति हरिद्राविक्रयणे ८०% हरिद्रा अस्मिन्नेव मण्डले उत्पाद्यते, हरिद्रायाः निक्षेपश्च(storage) भवति । तथा साङ्गलीमण्डलपरिसरः भारतदेशस्य ’sugar belt’ कथ्यते । शर्करानिर्माणोद्यमः, दुग्धव्यवसायः च प्रचलति अत्र । शर्करानिर्माण-क्षेत्रे 'सहकारि'-सङ्घाः सन्ति । १९९० तमवर्षपर्यन्तम् अत्रस्थः शर्करा-उद्यमः एशियाखण्डे बृहत्तमः आसीत् । साङ्ग्लीमण्डलं मदिरानिर्माणोद्यमे प्रवेशं कुर्वदस्ति, 'कृष्ण-व्हेली-वाईन-पार्क', पलुस इत्यस्थ महाराष्ट्रशासनस्य प्रकल्पः विश्वे ख्यातः । मण्डलमिदं मदिरायाः विदेशविक्रयणे अग्रगण्यं वर्तते । केन्द्रसर्वकारेण कृषिनिर्यातप्रक्रियाकेन्द्रत्वेन(Agri−Export Processing Zone‌) साङ्गलीमण्डलं विज्ञापितम् अस्ति । साङ्गली-खाद्योद्यानम्(Sangli Food Park) इति प्रकल्पः शासनयोजनायां विद्यते ।
शर्करा-उद्यमाः, 'आय.टी.पार्क' इत्येताः उद्यमाः प्रचलन्ति ।

जनसङ्ख्या[सम्पादयतु]

साङ्गलीमण्डलस्य जनसङ्ख्या(२०११) २८,२२,१४३ अस्ति । अस्मिन् १४,३५,७२८ पुरुषाः, १३,८६,४१५ महिलाः च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे ३२९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३२९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ९.२४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९६६ अस्ति । अत्र साक्षरता ८१.४८ % अस्ति ।

ऐतिहासिकं किञ्चित्[सम्पादयतु]

मण्डलपरिसरोऽयं मौर्य-सातवाहन-वाकाटक-राष्ट्रकूट-चालुक्य-शिलाहार-यादव-बहमनी-मुघल-मराठाराजानाम् आधिपत्ये आसीत् । भारतदेशस्य स्वातन्त्र्यसङ्ग्राम-इतिहासे अमरः बिळाशी-सत्याग्रहः अत्रस्थजनैः कृतः । स्वातन्त्र्योत्तरकाले यदा विलीनीकरणं जातं तदा परिसरोऽयं सातारामण्डले समाविष्टः आसीत् । अन्ततः १९६० तमे वर्षे अद्यतन-साङ्गलीमण्डलस्य स्थापना कृता ।

उपमण्डलानि[सम्पादयतु]

मण्डलेऽस्मिन् वर्तमानानि दश-उपमण्डलानि -

  • मिरज
  • कवठे महाकाळ
  • जत
  • आटपाडी
  • तासगाव
  • पलुस
  • वाळवा
  • शिराळा
  • विटा-खानापुर
  • कडेगाव

लोकजीवनम्[सम्पादयतु]

कृषि-उद्यमाभ्यां सह इदानीम् आय टी पार्क इत्यादीनां सेवाक्षेत्रसम्बद्धानाम् उद्यमानां विकास: जायमान: अस्ति । तस्य विकासस्य प्रभाव: जनानां व्यवहारेऽपि दृश्यते ।
पुरातनकालत: बहूनां क्रान्तिकारिणां, साहित्यिकानां च जन्मस्थानं, कार्यस्थलं वा अयं परिसर: । सद्य:कालेऽपि तस्य प्रभाव: अस्ति एव ।
व्यापारिकेन्द्रत्वेन अपि अस्य परिसरस्य विकास: जायमान: अस्ति ।
'बत्तिसशिराळा' इत्यस्मिन् स्थाने नागपञ्चमीदिने एका यात्रा प्रचलति । नागानां यात्रां जना: कारयन्ति, पूजनं च कुर्वन्ति । बागणी इत्यत्र यात्रा प्रचलति । एवम् उत्सवप्रिया: अत्रस्था: जना: ।

व्यक्तिविशेषा:[सम्पादयतु]

बहूनां व्यक्तिविशेषाणां कार्यस्थलं, जन्मस्थलं वा आसीत् इदं मण्डलम् । यथा - यशवन्तराव चव्हाण, वसन्तदादा पाटील, व्ही. एस्. पाटील, क्रान्तिसिंह: नाना पाटील, गोविन्द बल्लाळ देवल, वि. स. खाण्डेकर, ग. दि. माडगुळकर, गो. ग. आगरकर, अण्णाभाऊ साठे, विठोजीराव चव्हाण ।

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • दण्डोबा-अभयारण्यम्
  • चान्दोली इत्यत्र जलबन्ध:, अभयारण्यं च
  • मिरज इत्यत्र 'दर्गाह्'
  • हरिपूर इत्यत्र सागरेश्वर/सङ्गमेश्वरमन्दिरम्, अभयारण्यम्
  • प्रचितगड-कोट:
  • शिराळा इत्यत्र नागपञ्चमीदिने यात्रा बत्तीस
  • तासगाव इत्यत्र गणेशमन्दिरम्
  • भिवघाट इत्यत्र शुकाचार्यस्य गह्वर:
  • गणेशदुर्ग-कोट:
  • औदुम्बर इत्यत्र दत्तमन्दिरम्
  • बागणी इत्यत्र भूमिकोट:

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=साङ्गलीमण्डलम्&oldid=481076" इत्यस्माद् प्रतिप्राप्तम्