हिन्दी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
१९:१२, १ आगस्ट् २०१८ पर्यन्तं Naveen Sankar (सम्भाषणम् | योगदानानि) (पुनर्निर्देशनं प्रति Naveen Sankar इत्यनेन हिन्दीभाषा तः हिन्दी पृष्ठं स्थानान्तरितं) द्वारा जातानां परिवर्तनानाम् आवलिः
मानकहिन्दीभाषाः
मानक हिन्दी
देवनागरीलिपियते हिन्दी शब्दः
विस्तारः  भारतम्
मारिशस, दक्षिणअफ्रीकाः, संयुक्तराज्य अमरीकाः, कनाडा, नेपालः
स्थानीय वक्तारः
भाषाकुटुम्बः
हिन्दयुरोपियः भाषापरिवारम्
  • हिन्दइरानिय शाखाः
    • हिन्दआर्यनः
      • केन्द्रीयक्षेत्रेय शाखा:
        • पश्चिमेयहिन्दी
          • खरीबोलीः
            • हिन्दुस्तानीभाषाः
              • मानकहिन्दीभाषाः
लिपिः देवनागरी
आधिकारिकस्थितिः
व्यावहारिकभाषा  भारतम्
नियन्त्रणम् केन्द्रीयहिन्दी आयुक्तः (भारतः)[१]
भाषा कोड्
ISO 639-1 hi
ISO 639-2 hin
ISO 639-3 hin
LINGUIST List hin-hin
Linguasphere 59-AAF-qf

हिन्दीभाषा सांविधानिकरूपेण भारतस्य प्रथमा राजभाषा विद्यते । भारते अत्यधिकैः जनैः भाष्यमाणा अवगम्यमाना च भाषा विद्यते । विश्वे अधिकं भाषमाणायाः चीनीभाषायाः अनन्तरं स्थानं हिन्दीभाषायाः । उत्तरभारते अस्याः उपयोगः अधिकः । भारते अन्येषु देशेषु च विद्यमानाः हिन्दीभाषाभाषिणः ६० कोट्यधिकाः सन्ति । एते हिन्दीभाषया सम्भाषन्ते, पठन्ति, लिखन्ति च । फिजी, मारिशस्, गयाना, सूरीनाम् इत्येतेषु देशेषु अधिकाः, नेपालदेशे केचन च हिन्दीभाषया सम्भाषन्ते । हिन्दीभाषा राष्ट्रभाषा, राजभाषा, सम्पर्कभाषा, जनभाषा इत्यादीनि सोपानानि आरुह्य विश्वभाषास्थानस्य अलङ्करणे अग्रेसरा वर्तते । भाषाविकासक्षेत्रे कृतपरिश्रमवतां भाषाविज्ञानिनां भविष्यवाणी हिन्दीभाषाप्रेमिणां सन्तोषदायिका अस्ति । ते वदन्ति यत् विश्वस्तरे अन्ताराष्ट्रियमहत्त्वम् आप्नुवत्सु भाषासु हिन्दी प्रमुखा अस्ति इति ।

शब्दानां व्युत्पत्तिः

हिन्दीशब्दस्य मूलं संस्कृतस्य सिन्धुशब्दः इति मन्यते । 'सिन्धु'इत्येषः शब्दः सिन्धुनदीं सिन्धुनदीं परितः विद्यमानां भूमिं च निर्दिशति । अयं सिन्धुशब्दः इरानीयानां मुखे 'हिन्दु' इति जातम् । ततः हिन्दी, हिन्द इति जातम् । अग्रे इरानीयाः भारतस्य बहु भागं यदा आक्रान्तवन्तः तदा 'हिन्द्'शब्देन पूर्णं भारतं निर्देष्टुम् आरब्धवन्तः । इरानीभाषायाः 'ईक'प्रत्ययस्य योजनेन 'हिन्दीक' (हिन्दस्य) इति जातम् । यूनानीशब्दस्य 'इन्दिका'शब्दस्य आङ्ग्लशब्दः 'इण्डिया'इति जातम् ।

हिन्दीभाषा उर्दुभाषा च

भाषाकोविदाः हिन्दी उर्दूभाषा च समाना इति मन्यन्ते । हिन्दीभाषा देवनागरीलिप्या लिख्यते । अस्याः शब्दाः अधिकतया संस्कृतशब्दाः एव । उर्दूभाषा फारसीलिप्या लिख्यते । फारसि-अरबीभाषयोः प्रभावः अस्याः उपरि अधिकतया विद्यते । व्याकरणदृष्ट्या हिन्दी-उर्दुभाषयोः शतप्रतिशतं समानता विद्यते । उर्दूभाषायाः केचन विशेषध्वनयः अरबी-फारसीसम्बद्धाः । अतः उर्दुभाषा हिन्दीभाषायाः काचित् विशेषशैली इति चिन्तयितुं शक्या ।

परिवारः

हिन्दीभाषा हिन्द-युरोपीयभाषापरिवारे अन्तर्भवति । इयं हिन्द्-इरानीशाखायाः हिन्द्-आर्य-उपशाखायां वर्गीकृता अस्ति । हिन्द-आर्यभाषाः संस्कृतभाषोत्पन्नाः सन्ति । उर्दू, कश्मीरी, बंगाली, उड़िया, पंजाबी, रोमानी, मराठी नेपाली इत्यादयः भाषाः हिन्द-आर्यभाषाः सन्ति ।

निर्माणकालः

अपभ्रंशस्य समाप्तेः अनन्तरम् आधुनिकभाषाणां जन्मकालः 'सङ्क्रान्तिकालः'इति निर्देष्टुं शक्यः । हिन्दीभाषायाः स्वरूपं शौरसेनी-अर्धमागधीभाषयोः अपभ्रंशात् विकसितमस्ति । १० शतके अस्याः भाषायाः स्वतन्त्रास्तित्वं दृश्यते ।

अपभ्रंशस्य सम्बन्धे 'देशी'शब्दस्य प्रयोगः आधिक्येन श्रूयते । वस्तुतः 'देशी'शब्दः देशीशब्दं देशीभाषां च निर्दिशति । प्रश्नः अस्ति - देशीयशब्दः कस्याः भाषायाः ? इति । भरतमुनिः नाट्यशास्त्रे ये शब्दाः संस्कृतस्य तत्समो वा तद्भवो वा न विद्यन्ते तान् देशीशब्देन निर्दिशति । 'देशी'शब्दाः जनैः भाषितभाषायां रूढिगताः भवन्ति । ते सामान्यतः अपभ्रंशाः एव भवन्ति । जनभाषा व्याकरणनियमान् न अनुसरन्ति अपि तु व्याकरणमेव जनभाषाप्रवृत्तेः विश्लेषणं करोति । प्राकृतव्याकरणं संस्कृतस्य अनुसरणम् अकरोत् । संस्कृतं प्रकृतिः मन्यते । अतः ये शब्दाः तस्य नियमानुसारं न भवेयुः ते सर्वे देशीशब्दाः इति निर्दिश्यन्ते ।

इतिहासः

हिन्दीसाहित्यस्य इतिहासः अत्यन्तं विस्तृतः प्राचीनश्च विद्यते । अयं कालः त्रिधा विभक्तुं शक्या ।

आरम्भकालः

भारते हिन्दीभाषी क्षेत्रम्
हिन्दी देश.

तुलना

इयं भाषा संस्कृतभाषायाः साक्षात् पुत्री । अध: कानिचलहिन्दीवाक्यानि, तेषां प्रचलितं संस्कृतस्यरूपञ्च प्रदत्तम्‌ ।

  • नहीं, मिलता नहीं. / न हि, न प्राप्यते।
  • मित्र से मिल. / मित्रेण मिल।
  • कितना मूल्य हुआ? / कियत् मूल्यम् अभवत् ?
  • खरीदनें में बहुत रुपये लगेंगे। / क्रयणार्थं बहूनि रुप्यकाणि आवश्यकानि।
  • तुम सफाई पर ध्यान नहीं देते. / त्वं स्वच्छताया: विषये ध्यानं न ददासि।
  • मैं चिन्तित हूं. / अहं चिन्तितः अस्मि।
  • क्षण में सब करता हूं./ क्षणाभ्यन्तरे सर्वं करोमि।
  • मैं आज गीता पढता हूं. / अहं अद्य गीतां पठामि।
  • यौवन में बंदरिया सुन्दरी. / यौवने मर्कटी सुन्दरी।
  • ग्राम में कृषक बसते हैं. / ग्रामे कृषका: वसन्ति।
  • काल की कुटिल गति. / कालस्य कुटिला गतिः।
  • आशा दुःख का कारण है/ आशा दु:खस्य कारणम्‌।
  • मूल नष्ट हो जाने पर न तो फल, न पुष्प होते हैं/ नष्टे मूले नैव फलं न च पुष्पम्‌।
हिन्दी
Spokenभारतम्
वक्तार: 80 कोटीः
सूचीयतेस्थानम्2
भाषाकुटुम्बः हिन्दयुरोपीयः भाषापरिवारम्

 भारतीयभाषा
  हिन्‍दी

राजकीय पद्यतीः
राजभाषाःभारतम्
नियन्त्रणम्केन्द्रीय हिन्दी आयुक्त
भाषाकूटाणां
ISO 639-1hi
ISO 639-2hin
SILHND

लेखका:

बाह्यगवाक्षा:

  1. Central Hindi Directorate regulates the use of Devanagari script and Hindi spelling in India. Source: Central Hindi Directorate: Introduction
"https://sa.wikipedia.org/w/index.php?title=हिन्दी&oldid=437022" इत्यस्माद् प्रतिप्राप्तम्