१८७६

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


१८७६ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिवर्षम् आसीत् ।

घटनाः[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

अस्मिन् वर्षे फेब्रवरिमासस्य २२ तमे दिनाङ्के "बेल्टिमोर् मेरिल्याण्ड्" इति प्रदेशे "जान् हाप्किन्स् विश्वविद्यालयः" आरब्धः ।
अस्मिन् वर्षे मार्च्-मासस्य ७ दिनाङ्के अलेक्साण्डर् ग्रहांबेल् इत्यस्मै "दूरवाण्याः" आविष्कारार्थं स्वाम्याधिकारः दत्तः ।
अस्मिन् वर्षे मार्च्-मासस्य १० दिनाङ्के सः अलेक्साण्डर् ग्रहांबेल् प्रथमवारं दूरवाण्या आह्वानम् अकरोत् ।

एप्रिल्-जून्[सम्पादयतु]

अस्मिन् वर्षे मेमासस्य १ दिनाङ्के राज्ञी विक्टोरिया "भारतस्य राज्ञी" इति पदवीं प्राप्नोत् ।

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अज्ञाततिथीनां घटनाः[सम्पादयतु]

अस्मिन् वर्षे "भारतीय-विज्ञान-काङ्ग्रेस्" इत्येतस्य आरम्भः अभवत् ।
अस्मिन् वर्षे जर्मनीदेशीयः कोशिकाविज्ञानी एडोर्ड् स्ट्रास्बर्गर् नामकः "कोशविभजनं" विवृणोत् । नूतनाः कोशाः पुरातनानां कोशाणां विभजनेन जायन्ते इत्यपि विवृणोत् ।
अस्मिन् वर्षे बङ्किमचन्द्रचटर्जी भारतस्य राष्ट्रियं गानम् इति उच्यमानं वन्दे मातरम् इति गीतम् अलिखत् ।
अस्मिन् वर्षे कूर्दनकलायाः राष्ट्रियप्रतियोगितायां १७ फीट ४अ इंचमितं तथा १८८८ तमेशवीयवत्सरे २३ फीट ३ इञ्चमितं प्रलम्बकूर्दनं विधाय एम् डब्यू फोर्ड् नामकः विश्वकीर्तिं सम्पादितवान् ।

जन्मानि[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

अस्मिन् वर्षे जनवरिमासस्य २३ तमे दिनाङ्के "नोबेल्"प्रशस्त्या पुरस्कृतः जर्मनीदेशीयः रसायनशास्त्रज्ञः ओट्टो डैयल्स् नामकः जन्म प्राप्नोत् ।

एप्रिल्-जून्[सम्पादयतु]

अस्मिन् वर्षे एप्रिल्-मासस्य ३ दिनाङ्के भारतदेशस्य कर्णाटकराज्यस्य दक्षिणकन्नडमण्डलस्य मङ्गळूरुनगरे सङ्गीत-साहित्य-यक्षगानकलावित्, कविः, नाटककारः, पत्रिकोद्यमी बेनगल् रामरावः जन्म प्राप्नोत् ।

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अस्मिन् वर्षे डिसेम्बर्-मासस्य २५ तमे दिनाङ्के पाकिस्तानस्य प्रथमः प्रधानमन्त्री महम्मद् आलि जिन्ना जन्म प्राप्नोत् ।

निधनानि[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

बाह्य-सूत्राणि[सम्पादयतु]

Calendopedia

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१८७६&oldid=411517" इत्यस्माद् प्रतिप्राप्तम्