१८९७

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
१८९७

१८९७ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अज्ञाततिथीनां घटनाः[सम्पादयतु]

अस्मिन् वर्षे हालेण्ड्देशीयः वैद्यः क्रिस्टियन् ऐक्मन् नामकः कुक्कुटानां "बेरिबेरि" नामकः रोगः त्वक्सहितानां तण्डुलानां सेवनेन अपगच्छति इति संशोधितवान् ।
अस्मिन् वर्षे फिलिक्स् हाफ्मन् नामकः विज्ञानी शिरोवेदनायाः निवारकम् "आस्प्रिन्" नामकम् औषधं संशोधितवान् ।
अस्मिन् वर्षे एडोर्ड् बुख्नर् नामकः "ईस्ट्"नामकान् कोशान् विना एव "आल्कोहाल्" (मद्यम्) आम्लत्वम् आप्नोति इति संशोधितवान् ।
अस्मिन् वर्षे ब्याक्टीरियाविज्ञानस्य पितामहः राबर्ट् कोख् धेनूनां "प्लेग्”रोगस्य तथा मलेरियारोगस्य च विषये संशोधनम् अकरोत् ।
अस्मिन् वर्षे कन्नडभाषायाः लेखकः बेनगल् रामरावः द्रास् प्रेसिडेन्सि महाविद्यालयतः बि. ए. पदवीं प्राप्तवान् ।

जन्मानि[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

अस्मिन् वर्षे जनवरिमासस्य २३ तमे दिनाङ्के भारतस्य ओडिशाराज्यस्य कोलकतानगरे भारतमातुः सुपुत्रः युगपुरुषः नेताजी सुभाषचन्द्रबोसः जन्म प्राप्नोत् ।

एप्रिल्-जून्[सम्पादयतु]

अस्मिन् वर्षे मेमासस्य ३ दिनाङ्के भारतस्य भूतपूर्वः राष्ट्रपतिः, भारतरत्नविभूषितः, राजनीतिज्ञः डा झाकिर हुसैन जन्म प्राप्तवान् ।
अस्मिन् वर्षे जून्-मासस्य ११ दिनाङ्के भारतस्य स्वातन्त्र्ययोद्धा, क्रान्तिकारी, कविः रामप्रसाद बिस्मिलः जन्म प्राप्नोत् ।

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

निधनानि[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

बाह्य-सूत्राणि[सम्पादयतु]

Calendopedia

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१८९७&oldid=423228" इत्यस्माद् प्रतिप्राप्तम्