"ज्ञानपीठप्रशस्तिः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
==भारतीयज्ञानपीठन्यास:==
==ज्ञानपीठप्रशस्तिः==
भारतस्य लेखकानां कृते दीयमाना प्रतिष्ठिता प्रशस्तिः अस्ति। एषा प्रशस्तिः भारतस्य संविधानस्य अष्टमानुच्छेदे याः भाषाः उल्लिखिताः तासां भाषाणां अत्युत्तमभारतीयलेखकस्य कृते दीयते । एषा प्रशस्तिः [[१९६०]] तमवर्षस्य मेमासस्य २२ तमे दिनाङ्के स्थापिता । प्रथमतया एषा प्रशस्तिः १९६५ तमे वर्षे [[मलयालस्य]] लेखकाय श्रीमते जि.शङ्करकुरुपाय प्रदत्ता । विजेतारः प्रशस्तिफलकेन, पञ्चलक्षरूप्यकैः , वाग्देव्याः कांस्यप्रतिमया च सम्मानिताः भवन्ति ।
एषा '''ज्ञानपीठप्रशस्ति:''' भारते कृतां साहित्यक्षेत्रीयाम् अपूर्वां सिद्धिम् अभिलक्ष्य दीयते प्रतिवर्षम् । ‘दि टैम्स् आफ् इण्डिया’-पत्रिकाया: प्रकाशकै: साहुजैनपरिवारीयै: ‘भारतीयज्ञानपीठ’नामक: न्यास: प्रतिष्ठापित: । श्री साहुशान्तिप्रसादजैन, श्रीमती रमा जैन च एतस्य प्रतिष्ठापकौ । एतेन न्यासेन दीयते एषा प्रशस्ति: । प्रशस्तिरेषा पञ्चलक्षरूप्यकात्मिका भवति इदानीम् । संविधानेन अनुमतया ययाकयाचिदपि भाषया कृता कृतिरचना एव एतां प्रशस्तिं प्राप्तुम् अर्हा भवति । भारतस्य लेखकानां कृते दीयमाना प्रतिष्ठिता प्रशस्तिः अस्ति। एषा प्रशस्तिः भारतस्य संविधानस्य अष्टमानुच्छेदे याः भाषाः उल्लिखिताः तासां भाषाणां अत्युत्तमभारतीयलेखकस्य कृते दीयते । एषा प्रशस्तिः [[१९६०]] तमवर्षस्य मेमासस्य २२ तमे दिनाङ्के स्थापिता । प्रथमतया एषा प्रशस्तिः १९६५ तमे वर्षे [[मलयालस्य]] लेखकाय श्रीमते जि.शङ्करकुरुपाय प्रदत्ता । विजेतारः प्रशस्तिफलकेन, पञ्चलक्षरूप्यकैः , वाग्देव्याः कांस्यप्रतिमया च सम्मानिताः भवन्ति ।


==साहुशान्तिप्रसादजैन:==
==ज्ञानपीठप्रशस्त्याः पृष्ठभूमिः==
प्रशस्तिमेतां भारतसर्वकारः ददाति इति भ्रान्तिः अस्ति जनेषु । वस्तुतः टैंस् आफ् इण्डियास्वामिनः जैन्कुटुम्बसदस्याः एतस्याः प्रशस्त्याः स्थापकाः ।अधुनापि न्यासे सदस्येषु ते एव अधिकाः सन्ति ।[[१९८२]] तः ,एतां प्रशस्तिं[[भारतीयसाहित्यस्य]]कृते यः समग्रं योगदानं करोति तादृशाय लेखकाय दीयते । एतावत् पर्यन्तम् कन्नडभाषायाः अष्टौ लेखकाः एतां प्रशस्तिं प्राप्तवन्तः ।कन्नडभाषा अधिकज्ञानपीठप्रशस्त्या पुरस्कृता अस्ति ।.हिन्दी भाषायां षट् जनाः एतां प्राशस्तिं प्राप्तवन्तः । एषा भाषा द्वितीये स्थाने अस्ति ।
साहुशान्तिप्रसादजैनवर्य: क्रि.श.१९११ तमे वर्षे उत्तरप्रदेशे नजीबाबादनगरे जन्म प्राप्नोत् । बनारसहिन्दुविश्वविद्यालये आगराविश्वविद्यालये च तेन विज्ञानविषयिणी स्नातकपदवी प्राप्ता । वाराणस्याम् अखिलभारतीयं प्राच्यविद्यासम्मेलनं यत् प्रवृत्तं तत्र विद्वद्भि: सूचितं यत् साहित्यक्षेत्रस्य प्रोत्साहनाय राष्ट्रस्तरीया गौरववर्धिका काचित् विशिष्टा प्रशस्ति: प्रदातव्या, तदर्थं कश्चन न्यास: प्रतिष्ठापनीय: इति । तत: १९४४ तमे वर्षे फेब्रवरीमासस्य १८ दिनाङ्के ‘ज्ञानपीठप्रशस्ति’न्यास: प्रतिष्ठापित: जात: । शान्तिप्रसादजैनवर्य: अस्ति न्यासस्यास्य संस्थापकन्यासी । तस्य पत्नी रमाजैनवर्या न्यासाध्यक्षा जाता । २७.१०.१९७७ तमे वर्षे शान्तिप्रसादवर्य: दिवं गत: । क्रि.श.१९६५ तमात् वर्षात् ज्ञानपीठप्रशस्तिप्रदानप्रथा आरब्धा । आदौ प्रशस्तिमूल्यं सार्धैकलक्षरूप्यकात्मकम् आसीत् । इदानीं तु प्रशस्तिमूल्यम् अस्ति पञ्चलक्षरूप्यकात्मकम् । प्रशस्तिमेतां भारतसर्वकारः ददाति इति भ्रान्तिः अस्ति जनेषु । वस्तुतः टैंस् आफ् इण्डियास्वामिनः जैन्कुटुम्बसदस्याः एतस्याः प्रशस्त्याः स्थापकाः ।अधुनापि न्यासे सदस्येषु ते एव अधिकाः सन्ति । [[क्रि.श.१९८२]] तः ,एतां प्रशस्तिं[[भारतीयसाहित्यस्य]]कृते यः समग्रं योगदानं करोति तादृशाय लेखकाय दीयते । एतावत् पर्यन्तम् कन्नडभाषायाः अष्टौ लेखकाः एतां प्रशस्तिं प्राप्तवन्तः ।कन्नडभाषा अधिकज्ञानपीठप्रशस्त्या पुरस्कृता अस्ति ।.हिन्दी भाषायां षट् जनाः एतां प्राशस्तिं प्राप्तवन्तः । एषा भाषा द्वितीये स्थाने अस्ति ।


==प्रशस्तिभूषिताः विविधभाषाः==
==ज्ञानपीठप्रशस्तिभाजाम् आवली==
मलयाळभाषीय: जि. शङ्करकुरुपवर्य: प्रथमां ज्ञानपीठप्रशस्तिं प्राप्तवान् क्रि.श.१९६८ तमे वर्षे । क्रि.श.१९८२ तमवर्षपर्यन्तम् अपि विशिष्टसेवां कृतवत: कृतिकारस्य विशिष्टायै कृत्यै एषा प्रशस्ति: प्रदीयते स्म । किन्तु अनन्तरकाले निर्णीतं यत् समग्रां सिद्धिम् अभिलक्ष्य एव एषा प्रदातव्या इति । अद्यापि सा एव परम्परा अनुवर्तते ।
हिन्दीभाषया कन्नडभाषया च सप्तवारं, वङ्गभाषया पञ्चवारं, मलयाळभाषया मराठीभाषया च चतुर्वारम्, उर्दुगुजरातिभाषाभ्यां त्रिवारम्, असामिया-ओरिया-पञ्जाबी-तळिलु-तेलुगुभाषाभि: द्विवारं च एषा प्रशस्ति: प्राप्ता । ज्ञानपीठप्रशस्तिं प्राप्तवती पञ्चदशी भाषा संस्कतम् ।
११.११.०८ दिनाङ्के २००५, २००६ वर्षयो: ज्ञानपीठप्रशस्ति: घोषिता ज्ञानपीठप्रशस्तिभाज: डा सीताकान्तमहापात्रस्य आध्यक्ष्येण युक्तया समित्या । २००५ तमवर्षीया प्रशस्ति: हिन्दीकविना कुन्वरनारायणवर्येण सम्प्राप्ता ।

==संस्कृतभाषया प्राप्तम्==
क्रि.श.२००६ तमवर्षीया प्रशस्ति: संस्कृतीयेन सत्यव्रतशास्त्रिवर्येण, कोङ्कणीभाषीयेण रवीन्द्रकेळकरवर्येण च सम्प्राप्ता । ४२ तमी प्रशस्ति: एषा । संस्कृतेन एषा प्रशस्ति: प्राप्ता अस्ति ऐदम्प्राथम्येन ।

==ज्ञानपीठप्रशस्त्या पुरस्कृताः==
{| class="wikitable sortable" cellspacing="1" cellpadding="5" border="0" width="80%"
! वर्षम्
! नाम
! ग्रन्थः
! भाषा
|-
|१९६५ || [[जि शङ्कर कुरूप्]] || ''ओडकुझल्'' (वंशी) ||[[मलयालम्]] ||[[File:G.shankarakurup.jpg|80px]]
|- bgcolor=#edf३fe
|१९६६ ||[[ताराशङ्कर बन्दोपाध्यायः]] || ''गानदेवता'' || [[बेङ्गाली]]
|- bgcolor=#edf३fe
|१९६७ ||[[कुप्पळ्ळि वेङ्कटप्प पुट्टप्प]] (कुवेम्पु) || ''श्री रामायणदर्शनम्'' || [[कन्नड]]
|- bgcolor=#edf३fe
|१९६७ || [[उमाशङ्कर जोशि]] || ''निशिथ'' || [[गुजराती]]
|- bgcolor=#edf३fe
|१९६८ || [[सुमित्रानन्दन् पन्त्]] || ''चिदम्बर'' || [[हिन्दि]]
|- bgcolor=#edf३fe
|१९६९ || [[फिरक् गोरख्पुरि]] || ''जुल्-ए-नग्मा'' || [[उर्दु]]
|- bgcolor=#edf३fe
|१९७० || [[विश्वनाथ सत्यनारायण]] || ''रामायण कल्पवृक्षमु'' || [[तेलुगु]]
|- bgcolor=#edf३fe
|१९७१ || [[बिष्णु डे]] || ''स्मृति सत्त भविष्यत्'' || [[बेङ्गाली]]
|- bgcolor=#edf३fe
|१९७२ || [[राम्धारी सिङ्ग् दिन्कर्]] || ''ऊर्वशी'' || [[हिन्दी]]
|- bgcolor=#edf३fe
|१९७३ || [[दत्तात्रेय रामचन्द्र बेन्द्रे]] || ''नाकुतन्ति'' || [[कन्नड]]
|- bgcolor=#edf३fe
|१९७३ || [[गोपिनाथ् मोहान्ति]] || ''परज'' || [[ओरिया]]
|- bgcolor=#edf३fe
|१९७४ || [[विष्णु सखाराम् खण्डेकर्]] || ''ययाति'' || [[मराठी]]
|- bgcolor=#edf३fe
|१९७५ || [[पि वि अखिलन्]] || ''चित्रप्पवै'' || [[तमिळ्]]
|- bgcolor=#edf३fe
|१९७६ || [[आशापूर्णदेवी]] || ''प्रथम प्रतिश्रुति'' || [[बेङ्गाली]]
|- bgcolor=#edf३fe
|१९७७ || [[शिवरामकारन्तः]] || ''मूकज्जिय कनसुगळु'' || [[कन्नड]]
|- bgcolor=#edf३fe
|१९७८ || [[सच्चिदानन्द हिरानन्द वात्स्यायन् 'अज्ञेय']] || ''कितनी नवोन् मेन् कितनी बार्'' || [[हिन्दी]]
|- bgcolor=#edf३fe
|१९७९ || [[बीरेन्द्रकुमार् भट्टाचार्य]] || ''मृत्युञ्जय'' || [[अस्सामी]]
|- bgcolor=#edf३fe
|१९८० || [[एस् के पोट्टेकट्]] || ''[[ओरु देशथिन्ते कथा]]'' || [[मलयालम्]]
|- bgcolor=#edf३fe
|१९८१ || [[अमृताप्रीतम्]] || ''कगज् ते केन्वास्'' || [[पञ्जाबी]] || [[File:Amrita Pritam (1919 – 2005) , in 1948.jpg|80px]]
|- bgcolor=#edf३fe
|१९८२ || [[महादेवी वर्मा]] || ''यम'' || [[हिन्दी]]
|- bgcolor=#edf३fe
|१९८३ || [[मास्ति वेङ्कटेश ऐय्यङ्गार्]] || ''चिक्कवीरराजेन्द्र'' || [[कन्नड]]
|- bgcolor=#edf३fe
|१९८४ || [[तकाझि शिवशङ्कर पिल्लै]] ||''कायर्'' || [[मलयालम्]]
|- bgcolor=#edf३fe
|१९८५ || [[पन्नालाल् पटेल्]]|| ''मानवि नि भवाय्'' || [[गुजराती]]
|- bgcolor=#edf३fe
|१९८६ || [[सच्चिदानन्द रौत् राय्]] || || [[ओरिया]]
|- bgcolor=#edf३fe
|१९८७ || [[विष्णु वामन शिर्वाड्कर्]] ([[कुसुमाग्रज्]]) || नट्सम्राट् || [[मराठी]]
|- bgcolor=#edf३fe
|१९८८ || डा.[[नारायणरेड्डि सि]] ||''विश्वम्भर'' || [[तेलुगु]]
|- bgcolor=#edf३fe
|१९८९ || [[कुर्रतुलैन् हैदर्]]|| अखिरे शाब् के हम्साफर् || [[उर्दु]] ||[[File:QHyder.jpg|80px]]
|- bgcolor=#edf३fe
|१९९० || [[विनायक कृष्ण गोखाक्]] || ''भारत सिन्धु रष्मि'' || [[कन्नड]]
|- bgcolor=#edf३fe
|१९९१ || [[सुभाषमुख्योपाध्यायः]] ||''पदाति'' || [[बेङ्गाली]]
|- bgcolor=#edf३fe
|१९९२ || [[नरेशमेह्ता]]|| || [[हिन्दी]]
|- bgcolor=#edf३fe
|१९९३ || [[सीताकान्तमहापात्र]] || "भारतीयसाहित्यस्य अभिवर्धनाय तेन कृतम् अपूर्वं योगदानं निमित्तीकृत्य १९७३-९२" || [[ओरिया]] ||
|- bgcolor=#edf३fe
|१९९४ || [[यु आर् अनन्तमूर्तिः]] ||कन्नडसाहित्याय तदीयं योगदानं निमित्तीकृत्य ||[[कन्नड]] ||[[File:യു.ആർ. അനന്തമൂർത്തി.jpg|80px]]
|- bgcolor=#edf३fe
|१९९५ || [[एम् टि वासुदेवन् नैयर्]] ||''[[रण्डमूझम्]]'' || [[मलयालम्]]
|- bgcolor=#edf३fe
|१९९६ || [[महाश्वेतदेवी]] ||''हजार् चुरशिर् मा'' || [[बेङ्गाली]] ||[[File:Mahasvetadevi.jpg|80px]]
|- bgcolor=#edf३fe
|१९९७ || [[अलि सर्दार् जफ्रि]] || || [[उर्दु]]
|- bgcolor=#edf३fe
|१९९८ || [[गिरीशकार्नाड्]] || "कन्नडसाहित्याय कन्नडरङ्गभूमये (ययातिः) तेन कृतं योगदानं निमित्तीकृत्य"<ref>[http://www.hindu.com/fline/fl१६०३/१६०३११७०.htm The multi-faceted playwright], ''[[Frontline (magazine)]]''</ref> || [[कन्नड]]
|- bgcolor=#edf३fe
|१९९९ || [[निर्मलवर्मा]] || || [[हिन्दि]] ||[[File:Nirmal Verma (१९२९ - २००५).jpg|80px]]
|- bgcolor=#edf३fe
|१९९९ || [[गुर्डियल् सिङ्ग्]] || ||[[पञ्जाबी]]
|- bgcolor=#edf३fe
|२००० || [[इन्दिरा गोस्वामी]] || ||[[अस्सामी]] ||
|- bgcolor=#edf३fe
|२००१ || [[राजेन्द्र केशवलाल् षा]] || || [[गुजराती]]
|- bgcolor=#edf३fe
|२००२ || [[जयकान्तन् डि]] || ||[[तमिळ्]]
|- bgcolor=#edf३fe
|२००३ || [[विन्दा कराण्डिकर्]] ||अष्टदर्शन (काव्यम्) ||[[मराठी]]
|- bgcolor=#edf३fe
|२००४ || [[रह्मन् रहि]] ||''सुबुक् सोड, कलमि रहि, सैयद् रोडे जरेन् मन्ज्झ् च'' || [[काश्मीरि]]
|- bgcolor=#edf३fe
|२००५ || [[कुन्वर् नारायण्]] || ||[[हिन्दी]]
|- bgcolor=#edf३fe
|२००६ || [[रवीन्द्र केलेकर्]] || ||[[कोड्कणी]]
|- bgcolor=#edf३fe
|२००६ || [[सत्यव्रतशास्त्री]] || ||[[संस्कृतम्]]
|- bgcolor=#edf३fe
|२००७ || [[ओ एन् वि कुरूप्]] || ||[[मलयालम्]]<ref>{{cite news|url=http://www.hindu.com/२०१०/०९/२५/stories/२०१००९२५५६२०१६००.htm|title=Malayalam, Urdu writers claim Jnanpith awards|date=२५ September २०१०|work=[[The Hindu]]|accessdate=२५ September २०१०|location=Chennai, India}}</ref>||[[File:Onv.JPG|80px]]
|- bgcolor=#edf३fe
|२००८ || [[अक्लाख् मोहम्मद् खान् 'षाह्रयार्']] || ||[[उर्दु]]
|- bgcolor=#edf३fe
|२००९ || [[अमर् कान्त्]] तथा [[श्रीलाल् शुक्ल]] || || [[हिन्दी]]
|- bgcolor=#edf३fe
|२०१०|| डा.चन्द्रशेखर कम्बार || समग्रं साहित्यम् || [[कन्नड]]
|}

==उल्लेखाः==
{{reflist}}

{{कर्णाटके ज्ञानपीठप्रशस्तिभाजः}}

[[वर्गः:पुरस्काराः]]
[[वर्गः:ज्ञानपीठप्रशस्तिः]]


{| cellspacing=0 style=" border:1px solid;border-collapse:collapse;" ;
! style="width: 40px; text-align: left;border:1px solid; " | वर्षम्
! style="width: 70px; text-align: left;border:1px solid; " | भाषा
! style="width: 275px; text-align: left;border:1px solid; " | लेखकः/लेखिका
! style="width: 140px; text-align: left;border:1px solid; " | कृतिः
! style="width: 75px; text-align: left;border:1px solid; " | भावचित्रम् ।
|-
| style="width: 40px;border: 1px solid;" | [[१९६५]]
| style="width: 70px;border: 1px solid;" | [[मलेयाळम्]]
| style="width: 275px;border: 1px solid;" | [[जि.शङ्करकुरुपः]]
| style="width: 140px;border: 1px solid;" | ओडक्कुळल् ||[[File:G.shankarakurup.jpg|80px]]
|-
| style="width: 40px;border: 1px solid;" | [[१९६६]]
| style="width: 70px;border: 1px solid;" | [[बङ्गाली]]
| style="width: 275px;border: 1px solid;" | [[ताराशङ्कर बन्दोपाध्यायः]]
| style="width: 140px;border: 1px solid;" | गणदेवता
|-
| style="width: 40px;border: 1px solid;" | [[१९६७]]
| style="width: 70px;border: 1px solid;" | [[गुजराती]]
| style="width: 275px;border: 1px solid;" | [[उमाशङ्करजोषी]]
| style="width: 140px;border: 1px solid;" | निशिता
|-
| style="width: 40px;border: 1px solid;" | [[१९६७]]
| style="width: 70px;border: 1px solid;" | [[कन्नड]]
| style="width: 275px;border: 1px solid;" | [[कुवेम्पु|कुवेम्पु (के.वि.पुट्ट्प)]]
| style="width: 140px;border: 1px solid;" | [[श्रीरामायणदर्शनम्]]
|-
| style="width: 40px;border: 1px solid;" | [[१९६८]]
| style="width: 70px;border: 1px solid;" | [[हिन्दी]]
| style="width: 275px;border: 1px solid;" | [[सुमित्रानन्दनपन्थः]]
| style="width: 140px;border: 1px solid;" | चिदम्बर
|-
| style="width: 40px;border: 1px solid;" | [[१९६९]]
| style="width: 70px;border: 1px solid;" | [[उर्दु]]
| style="width: 275px;border: 1px solid;" | [[फिराख् गोरखपुरि]]
| style="width: 140px;border: 1px solid;" | गुल्-ए-नग्मा
|-
| style="width: 40px;border: 1px solid;" | [[१९७०]]
| style="width: 70px;border: 1px solid;" | [[तेलुगु]]
| style="width: 275px;border: 1px solid;" | [[विश्वनाथसत्यनारायणः]]
| style="width: 140px;border: 1px solid;" | रामायणकल्पवृक्षमु
|-
| style="width: 40px;border: 1px solid;" | [[१९७०]]
| style="width: 70px;border: 1px solid;" | [[बङ्गाली]]
| style="width: 275px;border: 1px solid;" | [[भिष्णु डे]]
| style="width: 140px;border: 1px solid;" | स्मृति सत्त भविष्यत्
|-
| style="width: 40px;border: 1px solid;" | [[१९७२]]
| style="width: 70px;border: 1px solid;" | [[हिन्दी]]
| style="width: 275px;border: 1px solid;" | [[रामधारी सिंग् दिनकरः]]
| style="width: 140px;border: 1px solid;" | ऊर्वशी
|-
| style="width: 40px;border: 1px solid;" | [[१९७३]]
| style="width: 70px;border: 1px solid;" | [[कन्नड]]
| style="width: 275px;border: 1px solid;" | [[द.रा.बेन्द्रे।अम्बिकातनयदत्तः]]
| style="width: 140px;border: 1px solid;" | [[नाकुतन्ती]]
|-
| style="width: 40px;border: 1px solid;" | [[१९७३]]
| style="width: 70px;border: 1px solid;" | [[ओरिया]]
| style="width: 275px;border: 1px solid;" | [[गोपीनाथ मोहन्ति]]
| style="width: 140px;border: 1px solid;" | मत्तिमताल्
|-
| style="width: 40px;border: 1px solid;" | [[१९७४]]
| style="width: 70px;border: 1px solid;" | [[मराठि]]
| style="width: 275px;border: 1px solid;" | [[विष्णु सखाराम् खाण्डेकर्]]
| style="width: 140px;border: 1px solid;" | ययाति
|-
| style="width: 40px;border: 1px solid;" | [[१९७५]]
| style="width: 70px;border: 1px solid;" | [[तमिळु]]
| style="width: 275px;border: 1px solid;" | [[प्.वि.अकिलन्द]]
| style="width: 140px;border: 1px solid;" | चित्त्रपावै
|-
| style="width: 40px;border: 1px solid;" | [[१९७६]]
| style="width: 70px;border: 1px solid;" | [[बङ्गाली]]
| style="width: 275px;border: 1px solid;" | [[आशापूर्णादेवी]]
| style="width: 140px;border: 1px solid;" | प्रथम प्रतिसृति
|-
| style="width: 40px;border: 1px solid;" | [[१९७७]]
| style="width: 70px;border: 1px solid;" | [[कन्नड]]
| style="width: 275px;border: 1px solid;" | [[शिवराम कारन्त| कोटशिवराम कारन्त]]
| style="width: 140px;border: 1px solid;" | [[मूकज्जिय कनसुगळु]]
|-
| style="width: 40px;border: 1px solid;" | [[१९७८]]
| style="width: 70px;border: 1px solid;" | [[हिन्दी]]
| style="width: 275px;border: 1px solid;" | [[एस्.एह्.आज्ञेय]]
| style="width: 140px;border: 1px solid;" | कितनी नावों मे कितनी बार्
|-
| style="width: 40px;border: 1px solid;" | [[१९७९]]
| style="width: 70px;border: 1px solid;" | [[अस्सामी]]
| style="width: 275px;border: 1px solid;" | [[बीरेन्द्रकुमाराभट्टाचार्य]]
| style="width: 140px;border: 1px solid;" | मृत्युञ्जय
|-
| style="width: 40px;border: 1px solid;" | [[१९८०]]
| style="width: 70px;border: 1px solid;" | [[मलेयाळम्]
| style="width: 275px;border: 1px solid;" | [[एस्.के.पोट्टेकाट्ट्]]
| style="width: 140px;border: 1px solid;" | ओरु देशत्तिण्डे कथा
|-
| style="width: 40px;border: 1px solid;" | [[१९८०]]
| style="width: 70px;border: 1px solid;" | [[पञ्जाबी]]
| style="width: 275px;border: 1px solid;" | [[अमृता प्रीतम्]]
| style="width: 140px;border: 1px solid;" | कागज् के कन्वास्
|-
| style="width: 40px;border: 1px solid;" | [[१९८२]]
| style="width: 70px;border: 1px solid;" | [[हिन्दि]]
| style="width: 275px;border: 1px solid;" | [[महादेवी वर्मा]]
| style="width: 140px;border: 1px solid;" | यम
|-
| style="width: 40px;border: 1px solid;" | [[१९८३]]
| style="width: 70px;border: 1px solid;" | [[कन्नड]]
| style="width: 275px;border: 1px solid;" | [[मास्ति वेङ्कटेश ऐय्यङ्गार्]]
| style="width: 140px;border: 1px solid;" | [[चिकवीरराजेन्द्र]]
|-
| style="width: 40px;border: 1px solid;" | [[१९८४]]
| style="width: 70px;border: 1px solid;" | [[मलेयाळम्]]
| style="width: 275px;border: 1px solid;" | [[तकळी शिवशङ्करपिळ्ळै]]
| style="width: 140px;border: 1px solid;" | कायर्
|-
| style="width: 40px;border: 1px solid;" | [[१९८५]]
| style="width: 70px;border: 1px solid;" | [[गुजराती]]
| style="width: 275px;border: 1px solid;" | [[पन्नालाल् पटेल्]]
| style="width: 140px;border: 1px solid;" | मानवी ना भावै
|-
| style="width: 40px;border: 1px solid;" | [[१९८६]]
| style="width: 70px;border: 1px solid;" | [[ओरिया]]
| style="width: 275px;border: 1px solid;" | [[सच्चिदानन्द् रावुत् राय्]]
| style="width: 140px;border: 1px solid;" |
|-
| style="width: 40px;border: 1px solid;" | [[१९८७]]
| style="width: 70px;border: 1px solid;" | [[मराठी]]
| style="width: 275px;border: 1px solid;" | [[विष्णु वामन शिर्वाड्कर् कुसुमाग्रज]]
| style="width: 140px;border: 1px solid;" | नटसम्राट्
|-
| style="width: 40px;border: 1px solid;" | [[१९८८]]
| style="width: 70px;border: 1px solid;" | [[तेलुगु]]
| style="width: 275px;border: 1px solid;" | [[डा.सि नारायणरेड्डि]]
| style="width: 140px;border: 1px solid;" | विश्वम्भरा
|-
| style="width: 40px;border: 1px solid;" | [[१९८९]]
| style="width: 70px;border: 1px solid;" | [[उर्दु]]
| style="width: 275px;border: 1px solid;" | [[खुर्रतुलैन् हैदर्]]
| style="width: 140px;border: 1px solid;" | आखिरे शाब् के हमसफर्
|-
| style="width: 40px;border: 1px solid;" | [[१९९०]]
| style="width: 70px;border: 1px solid;" | [[कन्नड]]
| style="width: 275px;border: 1px solid;" | [[विनायक कृष्ण गोकाक् |विनायक कृष्ण गोकाक्]]
| style="width: 140px;border: 1px solid;" | [[भारत सिन्धु रश्मि]]
|-
| style="width: 40px;border: 1px solid;" | [[१९९०]]
| style="width: 70px;border: 1px solid;" | [[बङ्गाली]]
| style="width: 275px;border: 1px solid;" | [[सुभाष मुख्योपाध्याय]]
| style="width: 140px;border: 1px solid;" | पदति
|-
| style="width: 40px;border: 1px solid;" | [[१९९२]]
| style="width: 70px;border: 1px solid;" | [[हिन्दी]]
| style="width: 275px;border: 1px solid;" | [[नरेश् मेहेता]]
| style="width: 140px;border: 1px solid;" |अरण्य
|-
| style="width: 40px;border: 1px solid;" | [[१९९३]]
| style="width: 70px;border: 1px solid;" | [[ओरिया]]
| style="width: 275px;border: 1px solid;" | [[सीताकान्त महापात्र]]
| style="width: 140px;border: 1px solid;" | समग्रं साहित्यम्
|-
| style="width: 40px;border: 1px solid;" | [[१९९४]]
| style="width: 70px;border: 1px solid;" | [[कन्नड]]
| style="width: 275px;border: 1px solid;" | [[यु.आर्.अनन्तमूर्ति]]
| style="width: 140px;border: 1px solid;" | समग्रं साहित्यम्
|-
| style="width: 40px;border: 1px solid;" | [[१९९५]]
| style="width: 70px;border: 1px solid;" | [[मलेयाळम्]]
| style="width: 275px;border: 1px solid;" | [एम्.टि,वासुदेवन् नायर्]]
| style="width: 140px;border: 1px solid;" | रन्दमुज़म्
|-
| style="width: 40px;border: 1px solid;" | [[१९९६]]
| style="width: 70px;border: 1px solid;" | [[बङ्गाली]]
| style="width: 275px;border: 1px solid;" | [[महाश्वेतादेवी]]
| style="width: 140px;border: 1px solid;" | हजार् तुरशिर् मा
|-
| style="width: 40px;border: 1px solid;" | [[१९९७]]
| style="width: 70px;border: 1px solid;" | [[उर्दु]]
| style="width: 275px;border: 1px solid;" | [[अलि सर्दार् जाफ्रि]]
| style="width: 140px;border: 1px solid;" |
|-
| style="width: 40px;border: 1px solid;" | [[१९९८]]
| style="width: 70px;border: 1px solid;" | [[कन्नड]]
| style="width: 275px;border: 1px solid;" | [[गिरीष् कार्नाड्]]
| style="width: 140px;border: 1px solid;" | समग्रं साहित्यम्
|-
| style="width: 40px;border: 1px solid;" | [[१९९९]]
| style="width: 70px;border: 1px solid;" | [[हिन्दी]]
| style="width: 275px;border: 1px solid;" | [[निर्मल् वर्मा]]
| style="width: 140px;border: 1px solid;" | समग्रं साहित्यम्
|-
| style="width: 40px;border: 1px solid;" | [[१९९९]]
| style="width: 70px;border: 1px solid;" | [[पञ्जाबी]]
| style="width: 275px;border: 1px solid;" | [[गुरुदयाळ् सिंग्]]
| style="width: 140px;border: 1px solid;" |
|-
| style="width: 40px;border: 1px solid;" | [[२०००]]
| style="width: 70px;border: 1px solid;" | [[अस्सामी]]
| style="width: 275px;border: 1px solid;" | [[इन्दिरा गोस्वामी]]
| style="width: 140px;border: 1px solid;" |
|-
| style="width: 40px;border: 1px solid;" | [[२००१]]
| style="width: 70px;border: 1px solid;" | [[गुजराती]]
| style="width: 275px;border: 1px solid;" | [[राजेन्द्र केशवलाल् षा]]
| style="width: 140px;border: 1px solid;" |
|-
| style="width: 40px;border: 1px solid;" | [[२००२]]
| style="width: 70px;border: 1px solid;" | [[तंइळु]]
| style="width: 275px;border: 1px solid;" | [[डि.जयकान्तन्]]
| style="width: 140px;border: 1px solid;" |
|-
| style="width: 40px;border: 1px solid;" | [[२००३]]
| style="width: 70px;border: 1px solid;" | [[मराठी]]
| style="width: 275px;border: 1px solid;" | [[विन्दा करन्दीकर्]]
| style="width: 140px;border: 1px solid;" |
|-
| style="width: 40px;border: 1px solid;" | [[२००४]]
| style="width: 70px;border: 1px solid;" | [[काश्मीरी]]
| style="width: 275px;border: 1px solid;" | [[रहमान् राही]]
| style="width: 140px;border: 1px solid;" |
|-
| style="width: 40px;border: 1px solid;" | [[२००५]]
| style="width: 70px;border: 1px solid;" | [[हिन्दी]]
| style="width: 275px;border: 1px solid;" | [[कुवंर् नारायण्]]
| style="width: 140px;border: 1px solid;" |
|-
| style="width: 40px;border: 1px solid;" | [[२००६]]
| style="width: 70px;border: 1px solid;" | [[कोङ्कणी]]
| style="width: 275px;border: 1px solid;" | [[रवीन्द्र केळेकर्]]
| style="width: 140px;border: 1px solid;" |
|-
| style="width: 40px;border: 1px solid;" | [[२००७]]
| style="width: 70px;border: 1px solid;" | [[मलयाळम्]]
| style="width: 275px;border: 1px solid;" | [[ओ.वि.एन् वि कुरुप्]]
| style="width: 140px;border: 1px solid;" | ||[[File:Onv.JPG|80px]]
|-
| style="width: 40px;border: 1px solid;" | [[२००८]]
| style="width: 70px;border: 1px solid;" | [[उर्दु]]
| style="width: 275px;border: 1px solid;" | [[अखलाख् मोहम्म्मद् खान्]]
| style="width: 140px;border: 1px solid;" |
|-
| style="width: 40px;border: 1px solid;" | [[२००९]]
| style="width: 70px;border: 1px solid;" | [[हिन्दी]]
| style="width: 275px;border: 1px solid;" | [[अमर् कान्त्]] तथा [[श्रीलाल् शुक्ल]]
| style="width: 140px;border: 1px solid;" |
|-
| style="width: 40px;border: 1px solid;" | [[२०१०]]
| style="width: 70px;border: 1px solid;" | [[कन्नड]]
| style="width: 275px;border: 1px solid;" | [[डा.चन्द्रशेखर कम्बार]]
| style="width: 140px;border: 1px solid;" | [[समग्रं साहित्यम्]]


[[bn:জ্ঞানপীঠ পুরস্কার]]
[[bn:জ্ঞানপীঠ পুরস্কার]]
पङ्क्तिः २७३: पङ्क्तिः १४३:
[[ta:ஞானபீட விருது]]
[[ta:ஞானபீட விருது]]
[[te:జ్ఞానపీఠ పురస్కారం]]
[[te:జ్ఞానపీఠ పురస్కారం]]

[[वर्गः:ज्ञानपीठप्रशस्तिः]]

०७:१६, ८ मार्च् २०१२ इत्यस्य संस्करणं

भारतीयज्ञानपीठन्यास:

एषा ज्ञानपीठप्रशस्ति: भारते कृतां साहित्यक्षेत्रीयाम् अपूर्वां सिद्धिम् अभिलक्ष्य दीयते प्रतिवर्षम् । ‘दि टैम्स् आफ् इण्डिया’-पत्रिकाया: प्रकाशकै: साहुजैनपरिवारीयै: ‘भारतीयज्ञानपीठ’नामक: न्यास: प्रतिष्ठापित: । श्री साहुशान्तिप्रसादजैन, श्रीमती रमा जैन च एतस्य प्रतिष्ठापकौ । एतेन न्यासेन दीयते एषा प्रशस्ति: । प्रशस्तिरेषा पञ्चलक्षरूप्यकात्मिका भवति इदानीम् । संविधानेन अनुमतया ययाकयाचिदपि भाषया कृता कृतिरचना एव एतां प्रशस्तिं प्राप्तुम् अर्हा भवति । भारतस्य लेखकानां कृते दीयमाना प्रतिष्ठिता प्रशस्तिः अस्ति। एषा प्रशस्तिः भारतस्य संविधानस्य अष्टमानुच्छेदे याः भाषाः उल्लिखिताः तासां भाषाणां अत्युत्तमभारतीयलेखकस्य कृते दीयते । एषा प्रशस्तिः १९६० तमवर्षस्य मेमासस्य २२ तमे दिनाङ्के स्थापिता । प्रथमतया एषा प्रशस्तिः १९६५ तमे वर्षे मलयालस्य लेखकाय श्रीमते जि.शङ्करकुरुपाय प्रदत्ता । विजेतारः प्रशस्तिफलकेन, पञ्चलक्षरूप्यकैः , वाग्देव्याः कांस्यप्रतिमया च सम्मानिताः भवन्ति ।

साहुशान्तिप्रसादजैन:

साहुशान्तिप्रसादजैनवर्य: क्रि.श.१९११ तमे वर्षे उत्तरप्रदेशे नजीबाबादनगरे जन्म प्राप्नोत् । बनारसहिन्दुविश्वविद्यालये आगराविश्वविद्यालये च तेन विज्ञानविषयिणी स्नातकपदवी प्राप्ता । वाराणस्याम् अखिलभारतीयं प्राच्यविद्यासम्मेलनं यत् प्रवृत्तं तत्र विद्वद्भि: सूचितं यत् साहित्यक्षेत्रस्य प्रोत्साहनाय राष्ट्रस्तरीया गौरववर्धिका काचित् विशिष्टा प्रशस्ति: प्रदातव्या, तदर्थं कश्चन न्यास: प्रतिष्ठापनीय: इति । तत: १९४४ तमे वर्षे फेब्रवरीमासस्य १८ दिनाङ्के ‘ज्ञानपीठप्रशस्ति’न्यास: प्रतिष्ठापित: जात: । शान्तिप्रसादजैनवर्य: अस्ति न्यासस्यास्य संस्थापकन्यासी । तस्य पत्नी रमाजैनवर्या न्यासाध्यक्षा जाता । २७.१०.१९७७ तमे वर्षे शान्तिप्रसादवर्य: दिवं गत: । क्रि.श.१९६५ तमात् वर्षात् ज्ञानपीठप्रशस्तिप्रदानप्रथा आरब्धा । आदौ प्रशस्तिमूल्यं सार्धैकलक्षरूप्यकात्मकम् आसीत् । इदानीं तु प्रशस्तिमूल्यम् अस्ति पञ्चलक्षरूप्यकात्मकम् । प्रशस्तिमेतां भारतसर्वकारः ददाति इति भ्रान्तिः अस्ति जनेषु । वस्तुतः टैंस् आफ् इण्डियास्वामिनः जैन्कुटुम्बसदस्याः एतस्याः प्रशस्त्याः स्थापकाः ।अधुनापि न्यासे सदस्येषु ते एव अधिकाः सन्ति । क्रि.श.१९८२ तः ,एतां प्रशस्तिंभारतीयसाहित्यस्यकृते यः समग्रं योगदानं करोति तादृशाय लेखकाय दीयते । एतावत् पर्यन्तम् कन्नडभाषायाः अष्टौ लेखकाः एतां प्रशस्तिं प्राप्तवन्तः ।कन्नडभाषा अधिकज्ञानपीठप्रशस्त्या पुरस्कृता अस्ति ।.हिन्दी भाषायां षट् जनाः एतां प्राशस्तिं प्राप्तवन्तः । एषा भाषा द्वितीये स्थाने अस्ति ।

प्रशस्तिभूषिताः विविधभाषाः

मलयाळभाषीय: जि. शङ्करकुरुपवर्य: प्रथमां ज्ञानपीठप्रशस्तिं प्राप्तवान् क्रि.श.१९६८ तमे वर्षे । क्रि.श.१९८२ तमवर्षपर्यन्तम् अपि विशिष्टसेवां कृतवत: कृतिकारस्य विशिष्टायै कृत्यै एषा प्रशस्ति: प्रदीयते स्म । किन्तु अनन्तरकाले निर्णीतं यत् समग्रां सिद्धिम् अभिलक्ष्य एव एषा प्रदातव्या इति । अद्यापि सा एव परम्परा अनुवर्तते । हिन्दीभाषया कन्नडभाषया च सप्तवारं, वङ्गभाषया पञ्चवारं, मलयाळभाषया मराठीभाषया च चतुर्वारम्, उर्दुगुजरातिभाषाभ्यां त्रिवारम्, असामिया-ओरिया-पञ्जाबी-तळिलु-तेलुगुभाषाभि: द्विवारं च एषा प्रशस्ति: प्राप्ता । ज्ञानपीठप्रशस्तिं प्राप्तवती पञ्चदशी भाषा संस्कतम् । ११.११.०८ दिनाङ्के २००५, २००६ वर्षयो: ज्ञानपीठप्रशस्ति: घोषिता ज्ञानपीठप्रशस्तिभाज: डा सीताकान्तमहापात्रस्य आध्यक्ष्येण युक्तया समित्या । २००५ तमवर्षीया प्रशस्ति: हिन्दीकविना कुन्वरनारायणवर्येण सम्प्राप्ता ।

संस्कृतभाषया प्राप्तम्

क्रि.श.२००६ तमवर्षीया प्रशस्ति: संस्कृतीयेन सत्यव्रतशास्त्रिवर्येण, कोङ्कणीभाषीयेण रवीन्द्रकेळकरवर्येण च सम्प्राप्ता । ४२ तमी प्रशस्ति: एषा । संस्कृतेन एषा प्रशस्ति: प्राप्ता अस्ति ऐदम्प्राथम्येन ।

ज्ञानपीठप्रशस्त्या पुरस्कृताः

वर्षम् नाम ग्रन्थः भाषा
१९६५ जि शङ्कर कुरूप् ओडकुझल् (वंशी) मलयालम्
१९६६ ताराशङ्कर बन्दोपाध्यायः गानदेवता बेङ्गाली
१९६७ कुप्पळ्ळि वेङ्कटप्प पुट्टप्प (कुवेम्पु) श्री रामायणदर्शनम् कन्नड
१९६७ उमाशङ्कर जोशि निशिथ गुजराती
१९६८ सुमित्रानन्दन् पन्त् चिदम्बर हिन्दि
१९६९ फिरक् गोरख्पुरि जुल्-ए-नग्मा उर्दु
१९७० विश्वनाथ सत्यनारायण रामायण कल्पवृक्षमु तेलुगु
१९७१ बिष्णु डे स्मृति सत्त भविष्यत् बेङ्गाली
१९७२ राम्धारी सिङ्ग् दिन्कर् ऊर्वशी हिन्दी
१९७३ दत्तात्रेय रामचन्द्र बेन्द्रे नाकुतन्ति कन्नड
१९७३ गोपिनाथ् मोहान्ति परज ओरिया
१९७४ विष्णु सखाराम् खण्डेकर् ययाति मराठी
१९७५ पि वि अखिलन् चित्रप्पवै तमिळ्
१९७६ आशापूर्णदेवी प्रथम प्रतिश्रुति बेङ्गाली
१९७७ शिवरामकारन्तः मूकज्जिय कनसुगळु कन्नड
१९७८ सच्चिदानन्द हिरानन्द वात्स्यायन् 'अज्ञेय' कितनी नवोन् मेन् कितनी बार् हिन्दी
१९७९ बीरेन्द्रकुमार् भट्टाचार्य मृत्युञ्जय अस्सामी
१९८० एस् के पोट्टेकट् ओरु देशथिन्ते कथा मलयालम्
१९८१ अमृताप्रीतम् कगज् ते केन्वास् पञ्जाबी
१९८२ महादेवी वर्मा यम हिन्दी
१९८३ मास्ति वेङ्कटेश ऐय्यङ्गार् चिक्कवीरराजेन्द्र कन्नड
१९८४ तकाझि शिवशङ्कर पिल्लै कायर् मलयालम्
१९८५ पन्नालाल् पटेल् मानवि नि भवाय् गुजराती
१९८६ सच्चिदानन्द रौत् राय् ओरिया
१९८७ विष्णु वामन शिर्वाड्कर् (कुसुमाग्रज्) नट्सम्राट् मराठी
१९८८ डा.नारायणरेड्डि सि विश्वम्भर तेलुगु
१९८९ कुर्रतुलैन् हैदर् अखिरे शाब् के हम्साफर् उर्दु सञ्चिका:QHyder.jpg
१९९० विनायक कृष्ण गोखाक् भारत सिन्धु रष्मि कन्नड
१९९१ सुभाषमुख्योपाध्यायः पदाति बेङ्गाली
१९९२ नरेशमेह्ता हिन्दी
१९९३ सीताकान्तमहापात्र "भारतीयसाहित्यस्य अभिवर्धनाय तेन कृतम् अपूर्वं योगदानं निमित्तीकृत्य १९७३-९२" ओरिया
१९९४ यु आर् अनन्तमूर्तिः कन्नडसाहित्याय तदीयं योगदानं निमित्तीकृत्य कन्नड
१९९५ एम् टि वासुदेवन् नैयर् रण्डमूझम् मलयालम्
१९९६ महाश्वेतदेवी हजार् चुरशिर् मा बेङ्गाली सञ्चिका:Mahasvetadevi.jpg
१९९७ अलि सर्दार् जफ्रि उर्दु
१९९८ गिरीशकार्नाड् "कन्नडसाहित्याय कन्नडरङ्गभूमये (ययातिः) तेन कृतं योगदानं निमित्तीकृत्य"[१] कन्नड
१९९९ निर्मलवर्मा हिन्दि सञ्चिका:Nirmal Verma (१९२९ - २००५).jpg
१९९९ गुर्डियल् सिङ्ग् पञ्जाबी
२००० इन्दिरा गोस्वामी अस्सामी
२००१ राजेन्द्र केशवलाल् षा गुजराती
२००२ जयकान्तन् डि तमिळ्
२००३ विन्दा कराण्डिकर् अष्टदर्शन (काव्यम्) मराठी
२००४ रह्मन् रहि सुबुक् सोड, कलमि रहि, सैयद् रोडे जरेन् मन्ज्झ् च काश्मीरि
२००५ कुन्वर् नारायण् हिन्दी
२००६ रवीन्द्र केलेकर् कोड्कणी
२००६ सत्यव्रतशास्त्री संस्कृतम्
२००७ ओ एन् वि कुरूप् मलयालम्[२]
२००८ अक्लाख् मोहम्मद् खान् 'षाह्रयार्' उर्दु
२००९ अमर् कान्त् तथा श्रीलाल् शुक्ल हिन्दी
२०१० डा.चन्द्रशेखर कम्बार समग्रं साहित्यम् कन्नड

उल्लेखाः

  1. The multi-faceted playwright, Frontline (magazine)
  2. "Malayalam, Urdu writers claim Jnanpith awards". The Hindu (Chennai, India). २५ September २०१०. आह्रियत २५ September २०१०. 
"https://sa.wikipedia.org/w/index.php?title=ज्ञानपीठप्रशस्तिः&oldid=185203" इत्यस्माद् प्रतिप्राप्तम्