मलेशिया

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(मलयेशिया इत्यस्मात् पुनर्निर्दिष्टम्)


'
{{{common_name}}} राष्ट्रध्वजः {{{common_name}}} राष्ट्रस्य लाञ्छितं चिह्नम्
ध्वजः लाञ्छितं चिह्नम्
ध्येयवाक्यम्: "Bersekutu Bertambah Mutu"[१]
"ऐक्यमेव शक्तिः"
राष्ट्रगीतम्: Negaraku
मम देशः

Location of {{{common_name}}}
Location of {{{common_name}}}

राजधानी क्वालालम्पुरम्
पुत्राजाया (administrative)
3° 08' N 101° 42' E
बृहत्तमं नगरम् capital
देशीयता Malaysian
व्यावहारिकभाषा(ः) मलायुभाषा
प्रादेशिकभाषा(ः) {{{regional_languages}}}
राष्ट्रीयभाषा(ः) Official script
सर्वकारः Federal, parliamentary democracy, constitutional monarchy
 - Yang di-Pertuan Agong Abdullah al-Haj
 - Prime Minister of Malaysia Muhyiddin Yassin
 - Deputy Prime Minister
विधानसभा Parliament of Malaysia
 - ज्येष्ठसदनम् Dewan Negara
 - कनिष्ठसदनम् Dewan Rakyat
Independence from the United Kingdom 
 - Independence of the Federation of Malaya 31 August 1957[२] 
 - Independence of Crown Sarawak 22 July 1963[३] 
 - Self-government of North Borneo 31 August 1963[४] 
 - Federation of
Malaya, North Borneo,
Sarawak, Singapore
16 September 1963 
विस्तीर्णम्  
 - आविस्तीर्णम् 330,803 कि.मी2  (67th)
  127,724 मैल्2 
 - जलम् (%) 0.3
जनसङ्ख्या  
 - स्य माकिम्  ([[विविध देशानां जनसङ्ख्या|]])
 - 2010स्य जनगणतिः 28,334,135 (42nd)
 - सान्द्रता 86/कि.मी2(114th)
216.45/मैल्2
राष्ट्रीयः सर्वसमायः (PPP) 2014स्य माकिम्
 - आहत्य $555.912 billion[५] ()
 - प्रत्येकस्य आयः $18,509[५] ()
राष्ट्रीयः सर्वसमायः (शाब्द) 2014स्य माकिम्
 - आहत्य $367.712 billion[५] ()
 - प्रत्येकस्य आयः $12,243[५] ()
Gini(2009) 46.2 (36th)
मानवसंसाधन
सूची
(2013)
0.769 ({{{HDI_category}}})(64th)
मुद्रा Malaysian ringgit (RM) (MYR)
कालमानः Malaysian Standard Time (UTC+8)
 - ग्रीष्मकालः (DST) not observed (UTC+8)
वाहनचालनविधम् left
अन्तर्जालस्य TLD .my, مليسيا.[६]
दूरवाणीसङ्केतः ++60

मलेशिया एशियामहाद्वीपे दक्षिणपूर्वदिशि विद्यमानः कश्चन देश: । देशोऽयं त्रयोदशराज्यैः तथा त्रिभिः ऐक्यबद्धप्रदेशैः निर्मितः,[७] यस्य आयतनम् ३,३0,८0३ वर्गकिमि[८] । मलेशियादेशस्य राजधानी 'क्वालालामपुर'-नगरम् । 'दक्षिणचीन'सागरेण देशोऽयं 'पेनिनसुलार मलेशिया' तथा 'पूर्वमलेशिया' इति द्विधा विभाजितः । मलेशियायाः स्थलसीमान्ते थाईलैण्डदेशः, इण्डोनेशिया , ब्रूनैदेशः तथा समुद्रसीमान्ते सिङ्गापुर, वियेतनाम, फिलिपैन् देशाः सन्ति [८]। मलेशियादेशस्य जनसंख्या २८ मिलियनाधिका अस्ति [९]

संबद्घविषया:[सम्पादयतु]

उल्लेखाः[सम्पादयतु]

  1. "मलेशियादेशस्य ध्वजः". मलेशिया सर्वकारः. Archived from the original on 2013-10-22. आह्रियत ९ सेप्टेम्बर् २०१३. 
  2. Derek Mackay (११ जून् २००५). Eastern Customs: The Customs Service in British Malaya and the Opium Trade. दि राडक्लिफ़् प्रेस्. pp. २४०–. ISBN 978-1-85043-844-1. आह्रियत २८ अगष्ट् २०१३. 
  3. Frans Welman. Borneo Trilogy Sarawak: Volume 2. Booksmango. pp. 134–. ISBN 978-616-245-089-1. आह्रियत 28 August 2013. 
  4. Frans Welman. Borneo Trilogy Volume 1: Sabah. Booksmango. pp. 159–. ISBN 978-616-245-078-5. आह्रियत 28 May 2013. 
  5. ५.० ५.१ ५.२ ५.३ "Malaysia". International Monetary Fund. आह्रियत 23 January 2013. 
  6. "Delegation of the مليسيا domain representing Malaysia in Arabic". Internet Assigned Numbers Authority. आह्रियत 16 June 2013. 
  7. अनुच्छेदः १, मलेशियादेशस्य संविधानम्
  8. ८.० ८.१ [१] Archived २०१९-०१-०६ at the Wayback Machine दि वर्ल्ड फ्याक्ट् बुक्
  9. जनसंख्या, मलेशिया परिसंख्यानविभागः (२००८)

बाह्यशृङ्खला[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मलेशिया&oldid=484392" इत्यस्माद् प्रतिप्राप्तम्