१०. विभूतियोगः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१०.विभूतियोगः इत्यस्मात् पुनर्निर्दिष्टम्)
गीतोपदेशः

अध्यायस्य सारः[सम्पादयतु]

एषः दशमः अध्यायः वर्तते।

श्लोकानाम् आवलिः[सम्पादयतु]

१०.१ भूय एव महाबाहो....
१०.२ न मे विदुः सुरगं....
१०.३ यो मामजमनादिं....
१०.४ बुद्धिर्ज्ञानमसम्मोहः....
१०.५ अहिंसा समता....
१०.६ महर्षयः सप्त पूर्वे ....
१०.७ एतां विभूतिं योगं....
१०.८ अहं सर्वस्य प्रभवो....
१०.९ मच्चिता मद्रतप्राणाः....
१०.१० तेषां सततयुक्तानां....
भगवद्गीतायाः अध्यायाः
  1. अर्जुनविषादयोगः
  2. सांख्ययोगः
  3. कर्मयोगः
  4. ज्ञानकर्मसंन्यासयोगः
  5. कर्मसंन्यासयोगः
  6. आत्मसंयमयोगः
  7. ज्ञानविज्ञानयोगः
  8. अक्षरब्रह्मयोगः
  9. राजविद्याराजगुह्ययोगः
  10. विभूतियोगः
  11. विश्वरूपदर्शनयोगः
  12. भक्तियोगः
  13. क्षेत्रक्षेत्रज्ञविभागयोगः
  14. गुणत्रयविभागयोगः
  15. पुरुषोत्तमयोगः
  16. दैवासुरसंपद्विभागयोगः
  17. श्रद्धात्रयविभागयोगः
  18. मोक्षसंन्यासयोगः
१०.११ तेषामेवानुकम्पार्थं....
१०.१२ परं ब्रह्म परं धाम....
१०.१३ आहुस्तामृषयः....
१०.१४ सर्वमेतदृतं मन्ये....
१०.१५ स्वयमेवात्मना....
१०.१६ वक्तुमर्हस्य शेषेण....
१०.१७ कथं विद्यामहं....
१०.१८ विस्तरेणात्मनो....
१०.१९ हन्त ते कथयिं....
१०.२० अहमात्मा गुडां....
१०.२१ आदित्यानामहं....
१०.२२ वेदानां सामवेदो....
१०.२३ रुद्राणां शङ्करः....
१०.२४ पुरोधसां च मुख्यं....
१०.२५ महर्षीणां भृगुरहं....
१०.२६ अश्वत्थः सर्ववृं....
१०.२७ उच्चैः श्रवसमश्वां....
१०.२८ आयुधानामहं वज्रं....
१०.२९ अनन्तश्चास्मि....
१०.३० प्रह्लादश्चास्मि....
१०.३१ पवनः पवतामस्ति....
१०.३२ सर्गाणामादिरन्तः....
१०.३३ अक्षराणामकारों....
१०.३४ मृत्युः सर्वहरः....
१०.३५ बृहत्साम तथा....
१०.३६ धूतं छलयतामस्मि....
१०.३७ वृष्णीनां वासुदेवो....
१०.३८ दण्डो दमयितां....
१०.३९ यच्चापि सर्वभूतां....
१०.४० नान्तोऽस्ति मम ....
१०.४१ यद्यद्विभूतिमत्सत्वं....
१०.४२ अथवा बहुनैतेन ....

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१०._विभूतियोगः&oldid=366234" इत्यस्माद् प्रतिप्राप्तम्