सान्तालीभाषा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सान्ताली
ᱥᱟᱱᱛᱟᱲᱤ, সাওঁতালী, ସାନ୍ତାଳୀ
ओलचिकीलिप्यां "सान्ताली" शब्दः
विस्तारः भारतम्, बाङ्गलादेश, नेपालदेशः
Ethnicity सान्ताल
स्थानीय वक्तारः वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
भाषाकुटुम्बः
आग्नेय
  • मुण्डा
    • पूर्व
      • खेरवारीय
        • सान्ताल
          • सान्ताली
उपभाषा(ः)
महली
लिपिः

ओलचिकीलिपिः (आधिकारिक)[२]

अन्य: बाङ्गला-असमियालिपिः,[३] ओडियालिपिः, लातिनीलिपिः
आधिकारिकस्थितिः
व्यावहारिकभाषा

 भारतम्

नियन्त्रणम् राजकीयनियन्त्रणं नास्ति।
भाषा कोड्
ISO 639-2 sat
ISO 639-3 either:
फलकम्:ISO639-3 documentation – Santali
फलकम्:ISO639-3 documentation – Mahali

सान्ताली वा सान्थाली वा सान्ताल (ओलचिकी: ᱥᱟᱱᱛᱟᱲᱤ) आग्नेयभाषाणां मुण्डा-उपपरिवारस्य बहुभाषिता भाषा अस्ति । अस्य सम्बन्धः हो, मुन्डारी च भाषाभिः सह अस्ति, मुख्यतः असम, ओडिशा, झारखण्ड, त्रिपुरा, बिहार, मिजोराम्, पश्चिमवङ्ग च राज्येषु भाष्यते । भारतीयसंविधानस्य अष्टम अनुसूचीः अनुसारं मान्यताप्राप्ता भाषा अस्ति ।[४]

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. "Statement 1: Abstract of speakers' strength of languages and mother tongues – 2011". www.censusindia.gov.in. Office of the Registrar General & Census Commissioner, India. आह्रियत 7 July 2018. 
  2. "P and AR & e-Governance Dept.". wbpar.gov.in. आह्रियत 10 January 2021. 
  3. "Redirected". 19 November 2019. 
  4. "Distribution of the 22 Scheduled Languages". censusindia.gov.in. Census of India. 20 May 2013. 
"https://sa.wikipedia.org/w/index.php?title=सान्तालीभाषा&oldid=467060" इत्यस्माद् प्रतिप्राप्तम्