सिन्धप्रदेशः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सिन्ध

سنڌ
जिन्नाह् समाधिः
अयुबसेतु
फैज् प्रासादः
Flag of सिन्ध
Flag
Official seal of सिन्ध
Seal
Nickname(s): 
मेह्रान् (द्वारम्), बाब्-उल्-इस्लाम् (इस्लामस्य द्वारम्)
पाकिस्थानदेशे सिन्धप्रदेश्स्य स्थानम्
पाकिस्थानदेशे सिन्धप्रदेश्स्य स्थानम्
Coordinates: २६°२१′ उत्तरदिक् ६८°५१′ पूर्वदिक् / 26.350°उत्तरदिक् 68.850°पूर्वदिक् / २६.३५०; ६८.८५०निर्देशाङ्कः : २६°२१′ उत्तरदिक् ६८°५१′ पूर्वदिक् / 26.350°उत्तरदिक् 68.850°पूर्वदिक् / २६.३५०; ६८.८५०
देशः पाकिस्थानम्
संस्थापितम् १ जुलाई १९७०
राजधानी कराची
बृहत्तमं नगरम् कराची
Government
 • Type स्वशासितप्रदेशः सङ्घीयसर्वकारस्य अधीनम्
 • Body सिन्धसर्वकारः
 • राज्यपालः इम्रान् इस्मैल्
 • मुख्यमन्त्री सयद् मुराद् अलि शाह
 • मुख्यसचिवः सोहैल राजपुत[१]
 • विधानमण्डलम् प्रादेशिकसभा
 • उच्चन्यायालयः सिन्ध उच्चन्यायालयः
Area
 • Total १,४०,९१४ km
Area rank तृतीया
Population
 (२०१७)[२]
 • Total ४,७८,५४,५१०
 • Rank द्वितीया
 • Density ३४०/km
Demonym(s) सिन्धी
समाजः
 • भाषाः सिन्धी, उर्दू अन्याः च
Time zone UTC+०५:०० (पा.मा.स)
ISO 3166 code PK-SD
उल्लेखनीय क्रीडादलाः सिन्ध क्रिकेटदलः
कराची किङ्ग्स्
कराची यूनाईटेड्
हैदराबाद् हॉक्स्
कराची डॉल्फिन्स्
कराची ज़ेब्राज़्
मानवसंसाधनसूची (२०१९)

०.५३२

decrease[३]
निम्न
राष्ट्रसभायां पीठानि ७५
प्रदेशसभायां पीठानि १६८[४]
विभागाः
मण्डलानि ३०
अनुमण्डलानि १३८
सङ्घपरिषद् ११०८[५]
Website sindh.gov.pk

सिन्ध (सिन्धी: سنڌ, सिन्ध) पाकिस्थानस्य चतुर्षु प्रदेषु अन्यतमम् अस्ति । देशस्य आग्नेयक्षेत्रे स्थितं क्षेत्रफलानुसारं पाकिस्थानस्य तृतीय-बृहत्तमः, जनसङ्ख्यानुसारं पञ्जाबस्य अनन्तरं द्वितीय-बृहत्तमः प्रदेशः च अस्ति । अस्य भूमिसीमाः उत्तरदिशि पाकिस्थानस्य प्रदेशैः पञ्जाब, बलूचिस्थान सह, पूर्वदिशि भारतस्य राज्यैः राजस्थान, गुजरात सह च अस्ति । अस्य सीमा अरबसागरेण अपि दक्षिणतः अस्ति । सिन्धस्य परिदृश्यं अधिकतया सिन्धूनद्याः पार्श्वे स्थिताः जलोत्पन्नाः समभूमयः, भारतेनसह अन्तर्राष्ट्रियसीमायाः पार्श्वे प्रदेशस्य पूर्वेभागे थारमरुभूमिः, प्रदेशस्य पश्चिमेभागे किर्थरपर्वताः च सन्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. "Sohail Rajput takes office as Sindh chief secy". पाकिस्तान् ऑब्ज़र्वर् (समाचारपत्रम्). १७ अप्रिल २०२२. आह्रियत १८ अप्रिल २०२२. 
  2. "Final Results of Census-2017". Pakistan Bureau of Statistics. 
  3. "Sub-national HDI – Area Database – Global Data Lab". hdi.globaldatalab.org (in English). आह्रियत १५ मार्च २०२०. 
  4. "Welcome to the Website of Provincial Assembly of Sindh". www.pas.gov.pk. Archived from the original on 2014-12-14. आह्रियत 2022-05-01. 
  5. "LgdSindh - News Blog". LgdSindh. Archived from the original on १६ जुन २०१९. आह्रियत ५ सितम्बर २००६. 
"https://sa.wikipedia.org/w/index.php?title=सिन्धप्रदेशः&oldid=482629" इत्यस्माद् प्रतिप्राप्तम्