खान्देशीभाषा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
खान्देशी
खान्देशी, अहिराणी
विस्तारः महाराष्ट्र, भारतम्
प्रदेशः खान्देशक्षेत्रम्
स्थानीय वक्तारः वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
भाषाकुटुम्बः
भाषा कोड्
ISO 639-3 either:
फलकम्:ISO639-3 documentation – Khandeshi
फलकम्:ISO639-3 documentation – Ahirani (duplicate code)
भारतस्य अन्तः खान्देशक्षेत्रस्य स्थानम्
महाराष्ट्रस्य अन्तः खान्देशक्षेत्रस्य स्थानम्

खान्देशी अथवा अहिराणी भारतस्य महाराष्ट्रराज्ये प्रचलिता भाषा अस्ति । भीलीप्रदेशस्य मराठीप्रदेशस्य च मध्ये किलित-खान्देशप्रदेशे (धुळे, जळगाव, नन्दुरबार मण्डलेषु) भाष्यते । अस्मिन् मुख्यखान्देशी, डाङ्गरी, अहिराणी च उपभाषा सन्ति । "अहिराणी" "खण्डेशी" इति शब्दौ कदाचित् परस्परं प्रयुज्यन्ते - अहिराणी जाति-आधारित-नाम (अहिरस्य कृते), खान्देशी क्षेत्राधारित-नामरूपेण च ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=खान्देशीभाषा&oldid=468162" इत्यस्माद् प्रतिप्राप्तम्