दिवेहिभाषा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
दिवेहि
ދިވެހި
मालाद्वीपीय
तानलिप्यां लिखितम् "दिवॆहि" इति
उच्चारणम् [d̪iʋehi]
विस्तारः

मालाद्वीपः,

मलिकुद्वीपः (मिनिक्कोय्)
Ethnicity मालाद्वीपीयः
स्थानीय वक्तारः वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
भाषाकुटुम्बः
लिपिः तानलिपिः
दिवेहि-अकुरु - १८ शताब्दीपर्यन्तम्
एकेय्ला अकुरु - दिवेहि-अकुरु पूर्वम्
आधिकारिकस्थितिः
व्यावहारिकभाषा Maldives मालाद्वीपः
Recognised minority language in  भारतम् (मलिकुद्वीपः, लक्षद्वीपाः)
नियन्त्रणम् दिवेहिविद्वत्सभा
भाषा कोड्
ISO 639-1 dv
ISO 639-2 div
ISO 639-3 div

दिवेहिः अथवा मालाद्वीपीया (दिवेहि: ދިވެހި) दक्षिणजम्बुद्वीपस्य मालाद्वीपे, भारतस्य केन्द्रशासितप्रदेशस्य लक्षद्वीपस्य मलिकुद्वीपे च भाष्यमाणा हिन्द-आर्यभाषा अस्ति ।

दिवेहिभाषायाम् उल्लेखनीयाः उपभाषाः सन्ति । मानक-उपभाषा राजधानी माले इत्यस्य भाषा अस्ति । दिवेहिः हेळुप्राकृतस्य वंशजा अस्ति, सिंहलभाषायाः निकटसम्बन्धः अस्ति च, परन्तु तया सह परस्परं बोधनीया नास्ति । युगान्तरेण दिवेहिभाषायाः विकासे बहवः भाषाः प्रभाविताः सन्ति । तेषु तमिळ्, अरबी, फ्रेञ्च, फारसी, पुर्तगाली, हिन्दी, आङ्ग्लभाषा च सन्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=दिवेहिभाषा&oldid=469063" इत्यस्माद् प्रतिप्राप्तम्