ककुभरागः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



ककुभरागः

आरोहणम् स रे ग म प ध नि स
अवरोहणम् स नि ध प म ग रे स
थाट्बिलावल
समयःप्रातःकालः
पक्कड(छायास्वराः)स नि स नि ध प म, म ग रे स

ककुभरागः (kakubharaga) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन रागः भवति । "बिलावल" थाट् गणस्य रागः भवति । करुणरसप्रतिपादकः रागः भवति। अस्य रागस्य वादिस्वरः "मध्यमः"(म) भवति। एवं संवादिस्वरः षड्जः (स) भवति। अस्य रागस्य प्रशस्तकालः प्रातःकालः भवति। सम्पूर्णजात्यासहितः भवति ।

श्लोकः[सम्पादयतु]

सुपोषिताङ्गी रतिमण्डिताङ्गी चन्द्रानना चम्पकपुष्पयुक्ता ।
कटाक्षिणी स्यात् परमा विचित्रा गानेऽयमुक्ता ककुभामनोज्ञा ॥

  • आरोहः - स रे ग म प ध नि स
  • अवरोहः - स नि ध प म ग रे स
  • पक्कड - स नि स नि ध प म, म ग रे स

समयः[सम्पादयतु]

प्रशस्तकालः प्रातःकालः भवति ।

थाट्[सम्पादयतु]

  • बिलावल

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=ककुभरागः&oldid=480069" इत्यस्माद् प्रतिप्राप्तम्