अनुपम खेर

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अनुपम खेर
जन्म ७ मार्च् १९५५ Edit this on Wikidata (आयुः ६८)
शिमला Edit this on Wikidata
देशीयता भारतम् Edit this on Wikidata
शिक्षणस्य स्थितिः राष्ट्रीय नाट्य विद्यालय, हिमाचल प्रदेश विश्वविद्यालय Edit this on Wikidata
वृत्तिः फिल्म अभिनेता, फ़िल्म निर्माता, फ़िल्म निर्देशक, मंच अभिनेता&Nbsp;edit this on wikidata
भार्या(ः) किरण खेर Edit this on Wikidata

अनुपम् खेरः एक भारतीय अभिनेतः भारतीय चलचित्र विद्यालयाण्याः कार्यदर्शी च अस्ति। सः द्वि राष्टीय चलचित्र पुरस्कारम् अष्ट फलिम्फैर् पुरस्कारनान् प्राप्तवान् अस्ति।सः बहुभाष्येषु ५०० चलचित्रेषु बहु नाटकेषु अभिनय कृतवान् अस्ति। सः शृष्ट्ः अभिनेत पुरस्कारम् " सारान्ष्" नाम चलचित्राय् प्रप्तावान्। सः ५ चलचित्रेषु शृष्टः हस्याभिनेतः पात्रे तापमानम् प्रप्तः अस्ति। तः- राम् लखन् (१९८९), लम्हे (१९९१), खेल् (१९९२), दर् (१९९३), दिल्वाले दुल्हनिय ले जायेङे (१९९५)। स्: अन्तर्र राष्ट्रिय चलचित्रेषु अपि अभिनयम् कृतवान् अस्ति। तानि-बेन्द् इत् लिके बेक्खाम् (२००२), लुस्त्, कौतिओन् (२००७), सिल्वेर् लिनिङ्स् प्लय्बोओक् (२०१३)। सः बाफ़्त नाम पुरस्कारस्य नामनिर्देषकः आसीत्। सः सि बि एफ़् सि, एन् एस् डि इत्यादि क्षेत्रेषु कार्यादिषः आसीत्। सः पद्म्भूषन् पदमभुषनणयो: प्रप्तवान् अस्ति।

आरम्भक जीवित:[सम्पादयतु]

खेरः १९९५ वर्षे मार्च् मासे ७ दिने शिम्ल नगरे कश्मीरपण्टित कुले जातवान्। तस्य पिता विकर्मिकः आसीत्। सः डि ए वि विद्यालयायाम् शिम्ला नगरे पठीतवान् आसीत्।

चरित:[सम्पादयतु]

खेर् प्रप्रयमतः १९८२ तमे वर्षे 'आगमन्' इति हिन्दी चलचित्रे अभिनयम् कृतवान्। स: 'से न सम्थिङ् टु अनुपम् अन्कल्', 'सवाल् दस्स् करोर् का', 'लीड् इन्दिया', 'दि अनुपम् खेर् षो' इति दूरदर्शितन्याम् बौदार्थ प्रदर्शनम् कृतवान्। सः हास्य विदूषकप्रतिनायकयोः पात्रः अभिनयम् कर्म चलचित्रे कृतवान्। सः शारुखानस्य सह दर्(१९९३), समाना दीवाना(१९९५), दिलवाले दुल्हनिय ले जायेङे(१९९५), चाहत्(१९९६), कुच् कुच् होता हे(१९९८), मोहबत्ते(२०००), वीर् ज़ारा(२००४), जब् तक् हे जान्(२०१२) चित्रेषु अभिनीतवान्। सः 'ओम् जै जग्दीश्' नामदेयस्य चित्रनिर्मानकः आसीत्। सः चित्रनिर्मानकाभिनीतयोः पात्रम् 'मैने गान्धि को नहि मारा' इति चलचित्र कृतवान्। सः कराचि अन्तर् देशीय फिलिम् फैस्तिवल् नाम उत्सवे 'शृष्टः अभिनीत: इति पुरस्कारम् प्राप्तवान्। तस्य जीवनचरितम् नाटकरूपे स्वयम् विलिख्य तस्मिन् चित्रे अभिनयम् कृतवान्। तस्य नाम 'कुच् भि हो सक्ता हे'। २००७ तमे वर्षे अनुपम् खेर् करोल् बाघ् प्रोदक्शन्स् नाम चलचित्र उत्पादनशाला प्रारब्धम् कृतवान्। तस्याः प्रथमः चलचित्रम् 'तेरे सङ्' आसीत्। सः मराठी भाषायाम्, पाञ्चाबि भाषायाम् चलचित्रेषु अभिनीतवान्।

वैयक्तिक जीवित:[सम्पादयतु]

तस्य पत्नि किरण् खेर् चन्दिगर् प्रदेशात् राज्यसभायाः सदस्यः आसीत्।

उल्लेक:[सम्पादयतु]

[१] [२]

  1. https://www.imdb.com/name/nm0451600/
  2. https://www.facebook.com/anupamkherofficial/
"https://sa.wikipedia.org/w/index.php?title=अनुपम_खेर&oldid=474983" इत्यस्माद् प्रतिप्राप्तम्