कुस्तुम्बरीपर्णम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कुस्तुम्बरीपर्णम्

जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Asterids
गणः Apiales
कुलम् Apiaceae
वंशः Apium
जातिः A. graveolens
विविधता dulce
(Mill.) Pers.
पर्यायपदानि
  • Apium dulce Mill.
  • Apium graveolens subsp. dulce (Mill.) Schübl. & G. Martens
धान्याकपत्रम्

इदं धान्याकपत्रम् अपि भारते वर्धमानं किञ्चित् पत्रविशेषम् । इदं धान्याकपत्रम् अपि सस्यजन्यः आहारपदार्थः एव । यतः एतत् किञ्चित् सस्यम् एव । इदं धान्याकम् आङ्ग्लभाषायां Coriander इति उच्यते । अस्य धान्याकस्य सस्यशास्त्रीयं नाम अस्ति Coriandrum Saticiam इति । अस्य धान्याकपत्रस्य आङ्ग्लनाम अस्ति Celery इति । अस्य धान्याकस्य धान्यकं, धान्यका, धान्यं, धानी, धानेयकः, कुस्तुम्बरुः, अल्रका, छत्रधान्यं, वितन्नकं, कुस्तुम्बरी, सुगन्धी, शाकयोग्यं, सूक्ष्मपत्रं, जनप्रियं, धान्यबीजं, बीजधान्यं, वेधकम् इत्यादीनि अन्यानि अपि नामानि सन्ति । एतत् धान्याकम् अपि भारते सर्वस्य अपि गृहस्य पाकशालायां भवति एव । एतत् यथा आहारत्वेन उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते । अस्य सस्यस्य पत्रं, पुष्पं, काण्डं, मूलं तथा शलाटुः च उपयुज्यते ।

आयुर्वेदस्य अनुसारम् अस्य धान्याकपत्रस्य स्वभावः[सम्पादयतु]

धान्याकपुष्पम्

एतत् धान्याकं यदा अशुष्कं भवति तदा मधुरं, सुगन्धयुक्तं हृद्यं च भवति । यदा शुष्कं भवति तदा कषायं, तिक्तमधुरं च भवति । एतत् धान्याकं स्निग्धं, शीतवीर्यं च ।


“आर्द्रा कुस्तुम्बरुः कुर्यात्स्वादुः सौगन्ध्यहृद्यताम् ।
सा शुष्का मधुरा पाके स्निग्धा तृट्दाहनाशिनी ॥
धान्यकं कासतृट्छर्दिर्ज्वरह्रुच्चक्षुषो हितम् ।
कषायं तिक्तमधुरं हृद्यं रोचनदीपनम् ॥“ (धन्वन्तरिकोषः)
धान्याकसस्यस्य मूलम्
१. इन्द्रलुप्तरोगे (शिरसि निर्दिष्टे कस्मिंश्चित् स्थाने केवलं केशानां विगलनम्) तस्मिन् स्थाने धान्याकपत्रस्य सम्यक् लेपनेन केशाः वर्धन्ते ।
२. एतत् धान्याकपत्रं मधुना सह सेवन्ते चेत् अयसः अंशस्य न्यूनत्वेन जायमाना रक्तहीनता अपगच्छति ।
३. एतत् धान्याकपत्रं मलप्रवृत्तिं कारयति ।
४. अभिष्यन्दरोगे अपि अस्य धान्याकस्य रसं कषायं च उपयुज्यते । (कोळिकण्णुरोगः इति उच्यते कन्नडभाषायाम्, आङ्ग्लभाषायां Red eyes इति उच्यते ।)
५. एतत् धान्याकं शिरोवेदनां, सर्पसुत्तुरोगं च निवारयति ।
६. धान्याकं मुखे जातान् पिटकान् शमयति । अस्य् रसं मुखे संस्थाप्य निष्ठीवनं करणीयम् ।
७. नासिकातः रक्तं स्रवति चेत् अस्य धान्याकस्य रसं नासिकायां स्थापयन्ति ।
८. नेत्रं रक्तवर्णीयं जातं चेत् अपि धान्याकस्य कषायं नेत्रे स्थापयन्ति ।
९. मस्तिष्कसम्बद्धेषु रोगेषु धान्याकस्य त्वक् निष्कास्य क्षीरं योजयित्वा कषायं निर्माय दीयते । अस्य कषायस्य सेवनेन शिरोभ्रमणं, मूर्छारोगः, विस्मरणशीलता च न्यूना भवति ।
आहारे उपयुक्तं धान्याकपत्रम्
१०. अस्य धान्याकस्य कषायम् अरुचौ, वमने, अजीर्णे, अतिसारे, उदरबाधायां, कृमिरोगे च दातुं शक्यते ।
११. धान्याकस्य शीतकषायं ज्वरावसरे जायमानस्य तृष्णायाः, दाहस्य वा शान्त्यर्थं दीयते ।
१२. शिरोवेदनायां धान्याकस्य बीजस्य लेपनम् अपि क्रियते ।
१३. रक्तसहिते अर्शिस्-रोगे अस्य धान्याकस्य कषायं यच्छन्ति ।
१४. बहुकालपः पीड्यमाने पीनसे धान्याकम् उष्णजले योजयित्वा पातुं शक्यते ।
१५. धान्याकस्य शीतकषायं खण्डशर्करया सह प्रातःकाले पिबन्ति चेत् अन्तर्दाहः निवारितः भवति ।
१६. धान्याकं शुण्ठी च योजयित्वा निर्मितं कषायम् अजीर्णम् उदरबाधां च निवारयति ।
१७. बालाः अधिकं कासन्ते चेत्, बालानाम् अस्तमायां च तण्डुलस्य प्राक्षालनजलं, धान्याकस्य चूर्णं, शर्करां च योजयित्वा दातुं शक्यते ।
१८. एतत् धान्याकं त्रिदोषहरम् ।
१९. धान्याकं हृदयस्य नेत्रस्य च हितकरम् ।
२०. एतत् धान्याकं मूत्रलम्, दीपनम्, अवृष्यं, ज्वरघ्नि, रोचकं, च अस्ति ।
२१. धान्याकं काश्यकं, ज्वलनं, शरीरस्य शुष्कत्वं च निवारयति ।
२२. एतत् धान्याकं कफं पित्तं च नाशयति ।
२३. अस्य धान्याकस्य उल्लेखः भावप्रकाशे, राजकोषे अपि कृतः अस्ति ।
२४. अस्य धान्याकस्य अधिकसेवनेन शुक्रधातु क्षीयते ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कुस्तुम्बरीपर्णम्&oldid=480151" इत्यस्माद् प्रतिप्राप्तम्