खटरागः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



खटरागः

आरोहणम् स रे म प नि स
अवरोहणम् स रे नि ध म प ध म रे नि स
थाट्आसावरि
समयःप्रातःकालः
पक्कड(छायास्वराः)स रे म प, नि ध-म प ध, म रे नि स

खटरागः (khata raga) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन रागः भवति। आसावरि थाट् गणस्य रागः भवति। अस्य रागस्य वादिस्वरः धैवतस्वरः (ध) भवति। संवादिस्वरः गान्धारस्वरः (ग) भवति । अस्य रागस्य प्रशस्तकालः प्रातःकालः भवति। करुणरसप्रधानः रागः भवति ।

श्लोकः[सम्पादयतु]

सदा खटरागोयं सततनितरां ध्येयसुपदाम्।
प्रभाते गायन्ती मधुरसुरगीतार्थनिलयम्॥

  • आरोहः - स रे म प नि स
  • अवरोहः - स रे नि ध म प ध म रे नि स
  • पक्कड - स रे म प, नि ध-म प ध, म रे नि स

समयः[सम्पादयतु]

  • प्रातःकालः प्रशस्तकालः भवति।

थाट्[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=खटरागः&oldid=370011" इत्यस्माद् प्रतिप्राप्तम्