गोण्डीभाषा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
गोण्डी
𑵶𑶓𑶕𑶂𑶌 (𑵲𑶔𑵢𑵳𑶔𑵵𑶍)
𑴎𑴽𑵀𑴘𑴳 (𑴍𑴿𑴂𑴛𑴿𑴧𑴴)
గోండీ (ఖోయితవులు)
गोण्डी/गोंडी (खौइ़तौल़ु)
[[File:
|border|200px]]
गुञ्जलगोण्डी, मसरम्गोण्डी, तेलुगु, देवनागरी लिपिषु लिखितः गोण्डी (खौइ़तौल़ु)
विस्तारः भारतम्
Ethnicity गोण्डी
स्थानीय वक्तारः वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
भाषाकुटुम्बः
द्राविडीय
लिपिः गुञ्जलगोण्डीलिपिः
गोण्डीलिपिः
देवनागरी, तेलुगुलिपिः (संयोगे प्रयुक्तम्)
भाषा कोड्
ISO 639-2 gon
ISO 639-3 gonMacrolanguage
individual codes:
फलकम्:ISO639-3 documentation – Northern Gondi
फलकम्:ISO639-3 documentation – Aheri Gondi
फलकम्:ISO639-3 documentation – Adilabad Gondi
गोण्डी यत्र भाष्यते तत्र क्षेत्राणि । कोया न समाविष्टम् ।

गोण्डी (गोण्डी: 𑵶𑶓𑶕𑶂𑶌‎, 𑴎𑴽𑵀𑴘𑴳‎, గోండీ, गोण्डी/गोंडी) दक्षिण-केन्द्रीयद्राविडीयभाषा अस्ति, या प्रायः त्रयोदशलक्षगोण्डीजनाः भाषन्ते, मुख्यतया मध्यप्रदेश-महाराष्ट्र-छत्तीसगढ-तेलङ्गाणा-आन्ध्रप्रदेश-भारतीयराज्येषु, समीपस्थेषु राज्येषु लघु अल्पसङ्ख्याकैः च । यद्यपि एषा गोण्डजनानां भाषा अस्ति तथापि एषा अत्यन्तं विलुप्तप्राया अस्ति, केवलं गोण्डानां पञ्चमांशः एव भाषां वदन्ति । गोण्डी इत्यत्र समृद्धं लोकसाहित्यं वर्तते, यस्य उदाहरणानि विवाहगीतानि, आख्यानानि च सन्ति । गोण्डीजनाः तेलुगुजनैः सह जातीयसम्बन्धिनः सन्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=गोण्डीभाषा&oldid=468165" इत्यस्माद् प्रतिप्राप्तम्