गौरीरागः
गौरीरागः | |
---|---|
आरोहणम् | स रे प म प नि स |
अवरोहणम् | स नि ध प, म प ग रे म ग रे स |
थाट् | पूर्वि |
समयः | सायं ५ तः ७ पर्यन्तम् |
पक्कड(छायास्वराः) | ध प म प, म ग, म ग रे स |
गौरीरागः (Gauri Raga) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन रागः । पूर्वि थाट् गणस्य रागः भवति । करुणरसः तथा शृङ्गाररसयोः प्रतिपादकः रागः भवति । अस्य रागस्य वादिस्वरः ऋषभः (रे) भवति । एवं संवादिस्वरः पञ्चमः (प) भवति । ओढव तथा सम्पूर्णजात्यासहितः भवति । अस्य रागस्य प्रशस्तकालः सायङ्कालः भवति ।
- आरोहः - स रे प म प नि स
- अवरोहः - स नि ध प, म प ग रे म ग रे स
- पक्कड - ध प म प, म ग, म ग रे स
समयः[सम्पादयतु]
सायं ५ तः ७ पर्यन्तं भवति।