गौरीरागः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



गौरीरागः

आरोहणम् सा रे प म प नि सां
अवरोहणम् सां नि ध प, म प ग रे म ग रे सा
थाट्पूर्वि
समयःसायं ५ तः ७ पर्यन्तम्
पक्कड(छायास्वराः)ध प म प, म ग, म ग रे सा

गौरीरागः (Gauri Raga) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन रागःपूर्वि थाट् गणस्य रागः भवति । करुणरसः तथा शृङ्गाररसयोः प्रतिपादकः रागः भवति । अस्य रागस्य वादिस्वरः ऋषभः (रे) भवति । एवं संवादिस्वरः पञ्चमः (प) भवति । ओढव तथा सम्पूर्णजात्यासहितः भवति । अस्य रागस्य प्रशस्तकालः सायङ्कालः भवति ।

  • आरोहः - सा रे प म प नि सां
  • अवरोहः - सां नि ध प, म प ग रे म ग रे सा
  • पक्कड - ध प म प, म ग, म ग रे सा

समयः[सम्पादयतु]

सायं ५ तः ७ पर्यन्तं भवति।

थाट्[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=गौरीरागः&oldid=484624" इत्यस्माद् प्रतिप्राप्तम्