जितिया

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

 

Jitiya
Jitiya
Jivitputrika observation at riverbank of the Ganges, Kolkata
के आचरन्ति Hindus
वर्गः Religious festival
आरम्भः
  • seventh moon day of 1st half of Ashvin (Uttar Pradesh and Bihar)
  • first moon day of 1st half of Ashvin (Jharkhand)
अन्त्यम् ninth moon day of 1st half of Ashvin
दिनाङ्कः September
सम्बद्धम् Jiuntia

जितिया ( जीवित्पुत्रिका इति अपि कथ्यते ) त्रिदिवसीयं हिन्दुपर्व वर्तते यद् आश्वयुजमासे कृष्णपक्षे सप्तमीतः नवमीपर्यन्तम् आचर्यते । मुख्यतया भारतस्य उत्तरप्रदेशबिहारझारखण्डराज्येषु तथा नेपालदेशे अपि च पश्चिमवङ्गराज्यस्य नेपालीजनैः अयम् उत्सवः आचर्यते | [१] [२] [३] [४] मातरः जलं विना स्वसन्ततिकल्याणाय उपवसन्ति। [५] झारखण्डप्रान्ते आश्वयुजमासस्य प्रथमार्धे प्रतिपदाया अष्टमीपर्यन्तं अष्टदिनेषु अयम् उत्सवः आचर्यते । [६]

संस्कारः[सम्पादयतु]

उत्तरप्रदेशः तथा बिहारः[सम्पादयतु]

त्रिदिवसीयः उत्सवः अस्ति । [७]

  • नहै-खै : प्रथमदिनं नहाई-खाई, यत्र मातरः स्नानं कृत्वा एव भोजनं खादन्ति। भोजनं शाकाहारी भवितुमर्हति, घृतेन गुलाबी लवणं च सह निर्मितम् .
  • खुर-जितिया अथवा जीवीपुत्रिका दिवस : यह द्वितीय दिवस है तथा मातर जलपान विना कठोर उपवास कर रहे हैं।
  • पारणः - एषः तृतीयः दिवसः यदा मातरः उपवासं भङ्गयन्ति। करी राइस, नोनी साग तथा मरुआ रोटी इत्यादीनि विविधानि स्वादिष्टानि भवन्ति
  • बिहारराज्ये यूपी च, गीदडस्य गरुडस्य च कथा अतीव प्रसिद्धा । जिउतवाहन देवता सह मिलित्वा जना गीदलस्य गरुडस्य च नाम्ना अपि प्रार्थयन्ति ।


झारखण्डः[सम्पादयतु]

झारखण्डराज्ये जितिया इति नाम्ना प्रसिद्धा अस्ति, जना अष्टदिनानि यावद् उत्सवं कुर्वन्ति । आश्विनमासस्य प्रथमदिने आरभ्यते। ग्रामस्य पानी भरवा पूर्णिमायां जितियापर्वणः आरम्भस्य घोषयति। परदिने स्त्रियः प्रातःकाले वेणुपुटे नदीतः वालुकायाः संग्रहणं कुर्वन्ति येन कोऽपि न पश्यति तथा च अष्टविधं बीजं स्थापयन्ति यथा तण्डुलचना कुक्कुटादिकं अष्टदिनं यावद् गीतं गायन्ति न च। प्लाण्डुं लशुनं मांसं खादन्तु। सप्तमे दिने स्नानानन्तरं नदीतीरे जगलगरुडभोजनानि स्थापयन्ति । ते उपवसन्ति सायंकालेऽष्टविधं शाकं अरुआ-तण्डुलं मदुआ रोटिं च खादन्ति। ते अष्टमे दिने उपवसन्ति। अष्टमे दिने जितिया ( Sacred fig ) शाखां प्राङ्गणे अथवा अख्रे रोपयन्ति । पुआ, धूस्कं च कृत्वा अष्टविधं शाकं पुष्पं फलं च एकस्मिन् टोपले स्थापयन्ति। ते जितियाशाखायाः पूजां कुर्वन्ति ब्राह्मणाद् जितवाहनस्य कथां शृण्वन्ति। जितिया (जित्वाहन) इत्यस्मात् च स्वसन्ततिनां कृते दीर्घायुः याचन्ते। ते गीतं गायन्ति झुमारनृत्यं च कुर्वन्ति पूर्णरात्रम्। परदिने पवित्रपिप्पलवृक्षस्य शाखाः नदीयां वा धारायां वा निमज्ज्य स्नानं कृत्वा बालकस्य कण्ठे पुष्पमालां स्थापयन्ति । [६]

नेपालः[सम्पादयतु]

जितिया मिथिलाञ्चलस्य नेपालीनां विवाहितानां महिलानां तथा पूर्वमध्यनेपालस्य थारुमहिलानां महत्त्वपूर्ण उत्सवः वर्तते । जितियाव्रतं पुत्राणां हिताय दीर्घायुषे च क्रियते। प्रायः प्रदोषसमये अश्विनकृष्णाष्टम्यां क्रियते । नेपालिमहिला अस्मिन् दिने निर्जलोपवासं (जलं विना) कुर्वन्ति, परदिने अष्टम्न्तेय च उपवासं भङ्गयन्ति । कदाचिद् अपराह्णे यदा अष्टमी आरभ्यते तदा स्त्रियः द्वौ दिवसौ उपवासं कर्तुं प्रवृत्ता भवन्ति । यतो न किमपि जलबिन्दुः अपि मुखे स्थाप्यते, तस्मात् उपवासः खरजितिया अपि उच्यते । ये बालकाः तीव्रदुर्घटनाभ्यः पलायिताः आसन्, तेषां मातुः आशीर्वादः अस्ति इति मन्यते यत् एतत् ब्राट् कृतवान् । पूर्वदिने कोदोरे (मरुआ) निर्मितं मत्स्यं चपट्टी च (रोटी, रोटिका) खादितुम् प्रवृत्तिः परम्परा वा अस्ति । उपवासात् पूर्वरात्रौ अष्टमीयाः आरम्भात् पूर्वमेव भोजनं गृह्णन्ति । एतत् केवलं अस्य उपवासस्य विशिष्टम् अस्ति। प्रायः बालकाः जागृत्य सज्जतां पोषयन्ति। एतत् ओङ्गथान इति ज्ञायते । [८]

आख्यान[सम्पादयतु]

एकस्याः कथानुसारं जिमूतवाहनो गन्धर्वराज आसीत्। भ्रातृभ्यो राज्यं त्यक्त्वा पितुः सेवार्थं वनं ययौ। स मलयावतीं विवाहितवान् । एकदा स एकां वृद्धां शोकं कुर्वन्तीं दृष्टवान्। नागवंशस्य (सर्पकुटुम्बस्य) इति सा तस्मै अवदत् । शपथस्य कारणात् सा श्वः स्वस्य एकमात्रं पुत्रं सांखचूडं गरुडाय भोजनार्थम् अर्पयितुम् अर्हति। जीमूतवाहनः स्वस्य एकमात्रपुत्रस्य रक्षणं प्रतिज्ञातवती। परदिने सः शिलाशयने शयनं कृत्वा गरुडाय आत्मानं दत्तवान्। गरुड आगत्य जिमूतवाहनं नखैः आक्रम्य। जिमूतवाहनः शान्तस्तदा गरुड आक्रमणं त्यक्तवान्। गरुडः स्वस्य तादात्म्यं पृष्टवान् ततो जिमूतवाहनः सम्पूर्णां कथां कथितवान्। तस्य दयालुतायाः परोपकारस्य च प्रभावितः गरुडः प्रतिज्ञां कृतवान् यत् स नागवंशात् किमपि यज्ञं न गृह्णामि इति। एतस्या आख्यायिकायाः पोषणार्थं मातरः स्वसन्ततिहिताय उपवासं कुर्वन्ति । [९] [१०]

इयं कथा नागानन्द (The Joy of the Snakes) इत्यस्य सदृशी अस्ति, यस्य संस्कृतनाटकं सम्राट् हर्षेण सप्तमशतके लिखितम् अस्ति यत्र विद्यादरराजः जिमुतवाहनः नागस्य कृते स्वप्राणान् गरुडाय बलिदानं करोति। [११] कथानुसारं जीमूतकेतुः विद्याधरस्य हिमाच्छादितपर्वतदेशस्य राजा आसीत् । तस्य गृहे स्वर्गप्रेषितः कामवृक्षः आसीत्, यः तस्य पितृणां आख्यायिका आसीत् । तस्य पुत्रो नासीत्, अतः स वृक्षात् पुत्रं याचितवान् । अथ बालो जाते स तं जिमुतवाहन इति नामकरोत् | स सर्वभूतेषु करुणापूर्ण आसीत् । पितरं प्रोवाच कामुकवृक्षं दारिद्र्यं निर्वासयितुं मनुष्येभ्यः धनं दातुं च पृष्टवान्। ततः वृक्षः पृथिव्यां सुवर्णवृष्टिं प्रेषितवान्, सर्वे जना आनन्दिता अभवन्। जिमूतवाहनस्य कीर्तिः दूरं यावत् प्रसृता आसीत् । राजा जीमूतकेतुः अपि द्वेषपूरितो यतः सिंहासनं स्वपुत्रस्य वैभवेन दृढतया निहितम् आसीत्। ते स्थानं ग्रहीतुम् इच्छन्ति स्म यत्र कामुकवृक्षो वर्धते, युद्धाय नतम्। ततः जिमुतवाहनः बन्धुभिः सह थोर्ने कृते युद्धं त्यक्त्वा पित्रा मातुः सह वनं त्यक्त्वा मलयपर्वतम् अगच्छत् । एतत् सिद्धस्य राजपुत्रस्य स्थानम् आसीत् । स स्वभगिनीं मलयावतीं जिमूतवाहनेन सह उद्वहतुम् इच्छति स्म, जिमूतवाहनः तां विवाहितवान् । पुरा जीवने जिमूतवाहनस्य विद्याधारा मलयावती च पत्नी । एकदा सः एकां स्त्रियं रोदन्तीं दृष्टवान्। स्त्रीपुत्रः सांखचूडा तं नागा इति , नागराजः तं मृत्युशिलायां प्रेषितवान्। सङ्खचूडः तस्मै अवदत् यत् विनतस्य गरुडः पुत्रः विष्णुतः अमृतं प्राप्य नागान् मारयितुम् आरब्धवान्, यथा पूर्वं कद्रुः विनतं दासं नियुक्तवान् गरुडः सर्पान् खादितुम् आरभत । ततः सर्पराजो वासुकी नागविनाशं पूर्वं दृष्ट्वा गरुडेन सह प्रतिदिनम् एकं सर्पं प्रेषयितुं सम्झौतां कृतवान् । जिमूतवाहनो मृत्युशिलायाम् आत्मानं स्थापयति स्म। अथ गरुडे आगते पृथिवी कम्पयति स्म। गरुडः तुण्डेन जिमूतवाहनं दूरं विहाय भोजनं प्रारभत। ततः स्वर्गात् पुष्पवृष्टिः प्रारभत। अस्या घटनायाः अनन्तरं गरुड आश्चर्यचकितो भूत्वा जिमूतवाहनो भोजनं त्यक्तवान्। गरुडो जिमूतवाहनं न सर्प इति वदति किन्तु जिमूतवाहनः तं सर्पः इति वदति। अथ सङ्खचूडः सङ्केति जिमूतवाहनो न इति अवदत्। जीमूतवाहनः न सर्पः अपितु विद्याधरराजः गुलितः पूर्णः इति गरुडः अवगच्छत्। जिमूतवाहनो गरुडं प्राह यद् अग्रे सर्पान् न खादतु। अथ गरुडः स्वर्गात् अमृतम् आनेतुं गच्छति जिमुत्वाहनस्य व्रणानां चिकित्सां कर्तुं, शिलायां स्थितानां सर्पाणां प्राणान् पुनरानेतुं च गच्छति। अथ गुआरी स्वर्गाद् आगत्य जिमुतवाहनपादयोरमृतं सिञ्चति स्म। गरुड आगत्य अमृतं सिञ्चति स्म, सर्पाः पुनः वस्त्रैः जीविता अभवन्। अथ सर्वे सर्पाः माता पिता पत्नी च जिमूतवाहनस्य आगत्य तं स्तुवन्। अथ जिमुतवाहनो विद्याधरः। [१२]

  1. "Jivitputrika Vrat 2022 – Jitiya 2022 Date In Bihar". 21 July 2022. 
  2. "Jitiya Vrat 2022: बिहार-यूपी में कब है जितिया व्रत, जानें काशी और मिथिला पंचांग के अनुसार सही डेट व टाइम". 15 September 2022. 
  3. "Jitiya – A Festival Of Women". 17 August 2020. 
  4. "Jivitputrika Vrat 2020: जीवित्पुत्रिका व्रती महिलाएं आज खोलेंगी व्रत, जानें पारण करने के लिए हर एक शुभ समय और विधि". 
  5. "Jivitputrika Vrat 2016 (Jitiya 2016) Date & Hindu Panchang - Indian Astrology". July 18, 2016. Archived from the original on January 25, 2017. आह्रियत September 4, 2016. 
  6. ६.० ६.१ "My Mati: आसिन कर अठमी के जितिया गड़ाय रे" (in Hindi). Prabhat khabar. 16 September 2022. आह्रियत 9 October 2022. 
  7. "Jivitputrika Vrat 2020 Date, Time & Significance". The Times of India. आह्रियत 9 September 2020. 
  8. "Jitiya in Nepal". 
  9. "Significance of Jivitputrika Vrat". Archived from the original on 2020-09-30. आह्रियत 2023-10-07. 
  10. "Jivitputrika 2022: जितिया पर महिलाएं जिमूतवाहन की क्यों करती हैं पूजा, पढ़िए दिलचस्प कहानी". 17 September 2022. आह्रियत 10 October 2022. 
  11. "Story of the prince who gave up throne to save life of snakes". 30 May 2019. आह्रियत 10 October 2022. 
  12. "The Buddhist legend of Jîmûtavâhana : from the Kathâ-Sarit-Sâgara (the Ocean-river of story) dramatized in the Nâgânanda (the Joy of the world of serpents), a Buddhist drama by Srî Harsha Deva". 11 October 2007. आह्रियत 10 October 2022. 
"https://sa.wikipedia.org/w/index.php?title=जितिया&oldid=483891" इत्यस्माद् प्रतिप्राप्तम्