ज्ञान प्रकाश शास्त्री

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

प्राध्यापक ज्ञानप्रकाशशास्त्री (जन्म: ९ मार्च १९५१) संस्कृतभाषा-साहित्यस्य प्राध्यापकः अस्ति । सः मुख्यतया वैदिकसाहित्यविषये लेखकः अस्ति । तेन वेद, उपनिषद, अष्टाध्याय, महाभारत आदि से सम्बन्धित अनेक विश्वकोश लिखे।

जीवनस्य विशेषताः[सम्पादयतु]

प्रो.ज्ञानप्रकाशशास्त्री इत्यस्य जन्म १९५१ तमे वर्षे मार्चमासस्य ९ दिनाङ्के अभवत् । उत्तरप्रदेशस्य एटा गुरुकुलम् इत्यत्र गुरुकुलव्यवस्थायाः अन्तर्गतं तस्य प्राथमिकशिक्षा अभवत् | व्याकरणस्य अध्ययनं कृत्वा, वैदिकसाहित्यं स्वस्य शोधक्षेत्रं स्वीकृतवान् । अनेकधा अस्य संशोधनं कृतम् अस्ति ।

प्रो शास्त्री गुरुकुल कंगाडी विश्वविद्यालय , हरिद्वार के 'श्राधनंद वैदिक शोध संस्थान' के निदेशक पद से सेवानिवृत्त हुए |

लेखनम्[सम्पादयतु]

प्रो.ज्ञानप्रकाशशास्त्री इत्यस्य लेखनवृत्तिः शोधपत्रेण आरब्धा । आचार्य आस्कुदस्य आचार्यदुर्गस्य च निरुक्तम् इति विषये विशालं शोधपत्रं लिखितवान्, यत् विश्वविद्यालयस्तरस्य प्रशंसनीयं कृतिं मन्यते स्म । एतेषां कृतीनां प्रति रुचिः, अभ्यासस्य निरन्तरता च कारणतः सः अनेकानि उच्चस्तरीयपुस्तकानि लिखितवान्, तेषु केषाञ्चन सम्पादनं कृतवान् । सम्पादनम् अपि अतीव सृजनात्मकम् अस्ति । तस्य लेखनानि सम्पादनानि च मुख्यतया चतुर्षु वर्गेषु विभक्तुं शक्यन्ते - वैदिकभाष्यम्, निरुक्तम्, शब्दकोशः, पाणिनेः अष्टाध्यायः - तथा च विविधाः श्रेणीबद्धकोशाः|

आचार्ययास्कः स्वस्य पुस्तकद्वये केन्द्रितः अस्ति - 'आचार्ययास्कः वेदव्याख्यप्रभायः' तथा 'आचार्ययास्कस्य पदचतुष्टयसिद्धान्तः' इति । तस्य 'आचार्यदुर्गस्य निरुक्तवृत्तेः समीक्षात्मकः अध्ययनम्' इति पुस्तकं आचार्यदुर्गस्य विषये केन्द्रितम् अस्ति । एतदतिरिक्तं 'वेदिकानिर्वाचनकोश' इति ग्रन्थे वेदानां, ब्राह्मणग्रन्थानां निरुक्तानां, वैदिकविश्वकोशानां नामानि वर्णमालाक्रमेण संकलितवन्तः। तेषां व्युत्पत्तिः मुख्यतया वैदिकसंहिताः, विविधाः ब्राह्मणग्रन्थाः, निरुक्ताः, निघन्टुः इत्यादयः सन्ति प्रदत्त। तेषां उपयोगस्थानानां विषये निर्देशाः। प्रदत्त। पश्चात् आचार्यदुर्गस्य निरुक्तवृत्तेः सम्पादनम् अपि अकरोत् ।

'यजुर्वेद-प्रधार्थ-कोषः' इत्यत्र यजुर्वेद- श्लोकान् वर्णक्रमेण, तेषां प्रयोगक्रमेण व्यवस्थापयति। संस्कृतेन अद्यापि हिन्दीभाषायां विश्लेषणात्मकार्थः दत्तः । अनेन क्रमेण अनेकेषां पदानाम् अर्थविश्लेषणे निघन्तुः, अष्टाध्यायी इत्यादयः अपि सन्दर्भाः दत्ताः सन्ति । तस्य एकः प्रतिष्ठितः ग्रन्थः ऋग्वेदिकभाष्यसामग्रीकोशस्य रचना अस्ति | अस्मिन् ऋग्वेदश्लोकाः वर्णमालाक्रमेण व्यवस्थिताः सन्ति तथा च यास्कुन्याः स्वामी दयानन्दसरस्वतीपर्यन्तं एकादश प्रमुखाः भाष्यकाराः तेषां अर्थान् समायोजयन्ति । यद्यपि अस्य महाग्रन्थस्य सम्यक् प्रयोगाय संस्कृतस्य सामान्यज्ञानस्य आवश्यकता वर्तते तथापि तस्य विस्तृतपरिचयरूपेण सः हिन्दीभाषायां विशालं पुस्तकं लिखितवान् - 'ऋग्वेदस्य व्याख्याकाराः वरी मन्तार्थदृष्टिः' यस्मिन् सः ऋग्वेदस्य अर्थं व्याख्यातवान् . द्वादशभाष्यकाराणां जीवनं कार्यं च सुविस्तरेण विचारितम् । पश्चात् पण्डितरामनाथवेदलङ्करस्य टीका अपि अस्य ग्रन्थस्य परिशिष्टे समाविष्टा अभवत् ।

प्रो.शास्त्री इत्यस्य द्वितीया महत्त्वाकांक्षी प्रमुखा परियोजना 'महाभारतं-पदानुक्रम-कोश' इति ग्रन्थस्य प्रकाशनम् आसीत् । गीता प्रेस -द्वारा प्रकाशितस्य महाभारतस्य संस्करणस्य आधारेण निर्मिते अस्मिन् विशाले ग्रन्थे महाभारतस्य सर्वे श्लोकाः वर्णमालानुसारं व्यवस्थिताः सन्ति, तेषां उपयोगस्थानानि च उल्लिखितानि सन्ति ।

'योगसूत्र' इति पुस्तके प्रो.शास्त्री, महर्षि पतञ्जलिस्य सूत्राणां हिन्दीभाष्यं दत्त्वा, स्वतन्त्रतया 'नीलभधारा' इत्यस्य हिन्दीभाष्यमपि प्रदत्तवान् ।

प्रकाशित पुस्तकें[सम्पादयतु]

  • आचार्य यास्क की वैदिक टीका पद्धति - 1985 ई. (श्री प्रकाशन गृह, अजमेरी गेट, दिल्ली)
  • वैदिक निर्वाचनकोश: -2000 ई. (परमल प्रकाशन, शक्तिनगर, दिल्ली)
  • आचार्य यास्क क पदचतुष्टय सिद्धान्त -२००२ (संस्कृत पुस्तकालय, रोहिणी, दिल्ली)
  • आचार्य दुर्ग की निरुक्तवृत्ति क समीक्षा अध्ययन -2003 (परमल प्रकाशन, शक्तिनगर, दिल्ली)
  • वैदिक साहित्य मे जलतत्व और उस्के प्रकाशन -2004 (परमल पब्लिकेशन, दिल्ली)
  • पाणिनी-प्रत्यर्थ-कोश (तद्धित प्रकाशम) -2004 (परमल प्रकाशन, दिल्ली)
  • वेदिका साहित्य क परिप्रेक्ष्य मे निघंतुकोश क पर्ययवाचि नमपदोम्मे अर्थभिन्नाथ - 2005 (परमल पब्लिकेशन, दिल्ली)
  • यजुर्वेद-पदर्ह कोश: -2009 (परमल पब्लिकेशन, दिल्ली)
  • दयानन्द-सन्दर्भ-कोश (त्रिभागों में) -2011 (परमल पब्लिकेशन, दिल्ली)
  • निरुक्तभाष्यतिका (श्रीकन्दस्वामी महेश्वर विरचित) -2012 (परमल प्रकाशन, दिल्ली)
  • ऋग्वेद का भाष्यकर और उनुकी मन्तार्थ दृष्टि -2012 (महर्षि संदीपानी राष्ट्रीय वैदिक शिक्षा प्रतिष्ठान, उज्जैन)
  • ऋग्भाष्य-पदार्थ-कोश (आठ खण्ड) -2013 (परमल प्रकाशन, दिल्ली)
  • स्थानत्रयी-पदानुक्रम-कोश- 2014 (परमल पब्लिकेशन, दिल्ली)
  • निरुक्तवृति -2015 (परमल प्रकाशन, दिल्ली)
  • यजुर्वेद-भव-विशाय-दैवत-ऋषि-कोश :-2015 (महर्षि संदीपानी राष्ट्रीय वैदिक शिक्षा प्रतिष्ठान, उज्जैन)
  • उपनिषदिक-पदानुक्रम-कोशः (त्रिभागेषु) -2015 (परमल प्रकाशन, दिल्ली)
  • पाणिनी-कृदन्त-प्रत्ययार्थ-कोश -2016 (परमल पब्लिकेशन, दिल्ली)
  • योगसूत्र (हिन्दी टीका सहित निबंध) -2016 (परमल प्रकाशन, दिल्ली)
  • महाभारत-पदानुक्रम-कोश: -2017 (परमल पब्लिकेशन, दिल्ली)




स्रोतांसि[सम्पादयतु]