तेय्यम

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

फलकम्:Infobox dance

तेय्यम् इति उत्तरकेरलदेशे कर्नाटकस्य केषुचित् भागेषु च प्रचलिताः हिन्दुसंस्काराः सन्ति । तेय्यम् इति अपि ज्ञायते । तेय्यम् मलबारस्य मन्दिरैः पवित्रवृक्षैः च सम्बद्धाः परम्पराः, संस्काराः, रीतिरिवाजाः च सन्ति । [१] अस्य प्रदेशस्य जनाः तेय्यम् एव देवस्य मार्गं मन्यन्ते, ते च तेय्यम् इत्यस्मात् आशीर्वादं याचन्ते ।

कासरगोड् तथा कन्नूरमण्डलेषु एषा संस्कारकला मुख्यतया थिय्यार, नम्बियार, वनियर, मनियानी समुदायस्य कवूस् (मन्दिरेषु) अथवा पैतृकगृहेषु क्रियते [२] [३]

तेय्यम् सामान्यतया पुलयार्, वन्नान्, मलयन, अन्हूट्टन्, मुनूट्टन्, माविलन, कोप्पलान्, वेलन, चिंगथन, कलानाडी, परवन, नालिकेयावर इत्यादीनां जाति-जनजातीनां जनानां कृते भवति तेषु कलानाडीजनाः केवलं वायनाडमण्डले एव प्रदर्शनं कुर्वन्ति, परावः, पम्पथा, नालिकेयावरः केरलस्य उत्तरदिशि उडुपी, कृष्णपुरम् इत्यादिषु स्थानेषु प्रदर्शनं कुर्वन्ति

तत्र प्रायः ४५६ प्रकाराः तेय्यम् इति दस्तावेजिताः सन्ति । तेय्यम् मुख्यतया पुरुषैः क्रियते, देवाकूथु थेय्यं विहाय ; देवकोथुः एकमात्रः तेय्यम् संस्कारः स्त्रियः क्रियते। [४] देवकूथुः केवलं थेक्कुम्बादकुलोममन्दिरे एव क्रियते । [५]


तेय्यम् इत्यस्य ४५० तः अधिकाः विविधताः सन्ति, प्रत्येकस्य स्वकीया अद्वितीयशैली, सङ्गीतं, नृत्यनिर्देशनं च अस्ति । केचन अधिकप्रसिद्धाः तेय्यम् विष्णुमूर्ति, गुलिकान्, कुट्टिचाथन् च सन्ति ।

हिन्दुकथानां अनुसारं भगवान् विष्णुस्य षष्ठः अवतारः परशुरामः उत्तरकेरलस्य विशेषतः मालाबारप्रदेशस्य जनानां कृते तेय्यम् अयच्छत् ।

द्वौ दिवसौ यावत् भवति तेय्यम्-उत्सवः प्रतिवर्षं मे-मासे डिसेम्बर-मासे वा भवति । सम्पूर्णे उत्तरकेरलस्य १२०० तः अधिकेषु मन्दिरेषु अयं उत्सवः आचर्यते ।

अधिकांशसमुदायस्य, गृहेषु, ग्रामेषु च स्वकीयाः देवताः सन्ति, तदनुसारं ते तेय्यम् आचरन्ति ।

केरलदेशे थेयम् मुख्यतया उत्तरमालाबारक्षेत्रे (वर्तमानस्य कासरगोड्, कन्नूर्मण्डलानि, वायनाडस्य मनन्थवाडी तालुक् तथा कोझिकोडस्य वडाकारः कोयिलण्डी तालुकाः च सन्ति) क्रियते समीपस्थस्य कर्नाटकस्य तुलुनाडुप्रदेशे भूतकोला इति नाम्ना प्रसिद्धे अपि एतादृशी प्रथा अनुसृता अस्ति |

तेय्यम्-ऋतुः मलयालम-मासस्य थुलाम- मासस्य दशमदिनात् आरभ्य (प्रायः अक्टोबर्-मासे पतति, तथा च पथथम्-उदयम् इति नाम्ना प्रसिद्धः) एडव-मासस्य मध्यभागपर्यन्तं सप्तमासान् यावत् (सामान्यतया मे-मासस्य अन्ते जून-मासस्य परितः) भवति ऋतुस्य अन्तिमः कलियाट्टमः मदयी कावुः कालरिवाथुक्कलभागवतीमन्दिरः च भवति, एतौ द्वौ अपि कोलाथिरीराजपरिवारस्य पारिवारिकतीर्थौ स्तः

इतिहास[सम्पादयतु]

थेयम् इत्यस्य विषये विडियो वृत्तचित्रम्
अण्डलुर्कावु इत्यत्र बलि थेयम्

तेय्यम् इत्यस्य इतिहासः दीर्घः अस्ति । "अत्र कोऽपि संदेहः न भवितुम् अर्हति", ब्रिजेट् रेमण्ड् अल्चिन् च वदन्ति, "अस्य आधुनिकस्य लोकधर्मस्य अतीव विशालः भागः अत्यन्तं प्राचीनः अस्ति तथा च एतादृशाः लक्षणाः सन्ति ये नवपाषाणकालस्य, चाल्कोलिथिककालीननिवासस्य अभिव्यक्तिस्य च प्रारम्भिककालेषु उत्पन्नाः आसन् [६]

वेट्टक्कोरुमकन, काथिवनूर वीरन, विष्णुमूर्ति थेयम्, मुचिलोत् भगवती, श्री मुथप्पन् च इत्यादयः प्रायः ४०० प्रकाराः तेय्यम् सन्ति । [५]

तेय्यम् इति शब्दः दैवम् ( ईश्वरः ) इत्यस्मात् आगतः । इत्यस्य उत्पत्तिः पूर्वजपूजाजा भवितुं शक्नोति . केरलस्य जातिव्यवस्थायाः निम्नजातीयानां जनानां कृते तेय्यमदेवतानां विशालः बहुभागः उत्पन्नः इति अवलोकितम् अस्ति ।पूर्वजपूजासंस्कारः पश्चात् विस्तृतनृत्यसंस्काररूपेण विकसितः यः अद्यत्वे दृश्यते ।

यद्यपि तेय्यम् इत्यस्य प्रारम्भिकाः उल्लेखाः वेरियत्तम् इति संस्कारवत् संगमसाहित्ये प्राप्यन्ते यस्मिन् एकस्य संस्कारस्य विषये उल्लेखः भवति यस्मिन् एकः आत्मा माध्यमः कस्यचित् देवतायाः वा कस्यचित् आत्मायाः आधिपत्यं प्राप्य भविष्यस्य पूर्वानुमानं करोति स्म, अतः तेय्यम् इत्यस्य उत्पत्तिः वेरियात्तमतः अभवत्, पश्चात् विस्तृतसंस्काररूपेण विकसितः स्यात् नृत्यं। अतः केरालोलपाठी नाम्ना ग्रन्थे भगवान् परशुरामेन नूतने देशे थेयम्, थिय्या, कलियत्तम् इत्यादीनि परम्पराः अनुमोदिताः इति उल्लेखः अस्ति । तथा च इब्न बट्टुता नामकः मुस्लिमविद्वान् स्वस्य रिहला इति पुस्तके तेय्यम् इव संस्कारस्य उल्लेखं करोति |

उपपंथानां वर्गीकरणम्[सम्पादयतु]

मुझप्पिलङ्गड इत्यत्र थेयम्

के.के.एन.कुरूपस्य [K. K. N. Kurup] मते आदिम-आदिवासी-धार्मिक-पूजायाः सर्वेषां प्रमुखलक्षणैः थेयम्-प्रवाहस्य विस्तारः कृतः इति वक्तुं शक्यते, यत्र " इस्लामस्य अनुयायिनः अपि तस्य कार्यात्मकपक्षे पंथेन सह सम्बद्धाः सन्ति" [७] निर्मिताः च आसन् कोटिजनानाम् गहनमूलः लोकधर्मः । यथा, भगवती, मातृदेवीनां थेय्याम् इत्यत्र महत्त्वपूर्णं स्थानं आसीत्, अद्यापि अस्ति च । तदतिरिक्तं आत्मापूजा, पूर्वजपूजना, वीरपूजा, मसठीपूजा, वृक्षार्चना, पशुपूजना, नागपूजा, रोगदेवतानां पूजा, ग्रामदेवतापूजा इत्यादयः आचरणाः । थेयमस्य मुख्यधारायां समाविष्टाः सन्ति। एतैः सह देवदेवैः सह असंख्य लोकदेवदेवताः विद्यन्ते । एतेषु अधिकांशः देवी भगवती इति नाम्ना प्रसिद्धाः सन्ति |

मुख्यधारायां हिन्दुधर्मस्य विभिन्नाः शाखाः यथा शक्तिधर्मः, वैष्णवधर्मः, शैवधर्मः च अधुना थेय्याम् आधिपत्यं धारयन्ति । तथापि प्रायश्चित्तादिसंस्काररूपाः अतीव प्राचीनपरम्परायाः निरन्तरताः सन्ति । अनेकेषु पंथकेन्द्रेषु रक्तार्पणं दृश्यते, यत् बौद्धधर्मेषु जैनधर्मेषु च निषिद्धम् अस्ति . एतादृशेषु केन्द्रेषु रक्तार्पणार्थं, वडक्कनवथिल् इति नाम्ना प्रसिद्धस्य पारम्परिकस्य कलामस्य (अस्य यज्ञप्रसङ्गस्य कृते निर्मितस्य वर्गस्य) निर्माणार्थं च तीर्थस्य परिसरात् बहिः पृथक् पृथक् स्थानानि चयनं भवति कुक्कुटChicken -यज्ञेन प्रायश्चित्तं थेयम् देवताः तादृशेषु तीर्थेषु न प्रविशन्ति। रक्तबलिदानविषये अयं धार्मिकः मुर्गयुद्धः, यस्मिन् मुर्गयुद्धं Cockfightरक्तबलिदानरूपेण अपि अन्तर्भवति, "'अल्प'-'महान'-संस्कृतीनां सांस्कृतिकसंश्लेषणस्य" प्रमुखं उदाहरणम् अस्ति [८]

केरलदेशे वैष्णवधर्मस्य आन्दोलनस्य विलम्बेन पुनरुत्थानस्य कारणात् थेयम् इत्यत्र तस्य गहनः प्रभावः नास्ति । अस्मिन् वर्गे कतिचन देवताः एव उपलभ्यन्ते । वैष्णवधर्मस्य द्वे प्रमुखे थेयम् देवता विष्णुमूर्ति, दैवथार च सन्ति । वैष्णवधर्मः १३ शतके तुलुवाप्रदेशे अतीव लोकप्रियः आसीत् यदा सः होयसलवंशस्य विष्णुवर्धनस्य शासने आगतवान् । सः वैष्णवधर्मस्य महान् नायकः आसीत् । सम्भवतः सः प्रारम्भे विष्णुमूर्ति इति देवतारूपेण तुलुवानां Tulu peopleभूतपंथे समावेशितः ततः थेयम् इत्यत्र अपि प्रमुखलोकदेवतारूपेण समावेशितः केषाञ्चन कृते विष्णुमूर्तिस्य आख्यायिका मङ्गलौरतः कोलाथुनाडुनगरं Kolathunaduदेवस्य प्रवासस्य प्रतीकं भवति ।

  1. "In Kerala's conflict heartland, a Muslim Theyyam in a Hindu ritual". 16 January 2020. 
  2. A Panorama of Indian Culture: Professor A. Sreedhara Menon Felicitation Volume. 
  3. Religions of the Marginalised: Towards a Phenomenology and the Methodology of Study. 
  4. "'Devakoothu'; the lone woman Theyyam in North Malabar". Mathrubhumi. Archived from the original on 2021-06-06. आह्रियत 2023-08-07. 
  5. ५.० ५.१ "Devakoothu: This year, Devakoothu gets a new face | Kozhikode News - Times of India". 23 December 2012. 
  6. The Birth of Indian Civilization. p. 3039. .
  7. A Panorama of Indian Culture: Professor A. Sreedhara Menon Felicitation Volume. p. 129. 
  8. A Panorama of Indian Culture: Professor A. Sreedhara Menon Felicitation Volume. pp. 127–128. 
"https://sa.wikipedia.org/w/index.php?title=तेय्यम&oldid=482567" इत्यस्माद् प्रतिप्राप्तम्