त्रिवेणीरागः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



त्रिवेणीरागः

आरोहणम् स रे ग प ध नि स
अवरोहणम् स नि ध प ग रे स
थाट्पूर्वि
समयःसायं ५ तः ७ पर्यन्तम्
पक्कड(छायास्वराः)ग रे ग, प ध नि स

त्रिवेणीरागः (Triveni Raga) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन रागः भवति । पूर्विथाट् गणस्य रागः भवति । अस्य रागस्य वादिस्वरः ऋषभः (रे) भवति । संवादिस्वरः पञ्चमः (प) भवति । षाडवजात्या सहितः रागः भवति । करुणरसप्रतिपादकः रागः भवति । अस्य रागस्य प्रशस्तकालः सायङ्कालः भवति ।

श्लोकः[सम्पादयतु]

रम्भायास्तु तरोः मूलनिषन्ना पीतवर्णभाग्।
त्रिवेणी सा च विज्ञेया पूर्णाश्री च वराङ्गना॥

  • आरोहः - स रे ग प ध नि स
  • अवरोहः - स नि ध प ग रे स
  • पक्कड - ग रे ग, प ध नि स

समयः[सम्पादयतु]

अस्य रागस्य प्रशस्तकालः सायं ५ तः ७ पर्यन्तं भवति।

थाट्[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=त्रिवेणीरागः&oldid=480441" इत्यस्माद् प्रतिप्राप्तम्