देवमातरः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
माता यशोदा

मातृदेवो भव । पितृदेवो भव । आचार्यदेवो भव । इदि उपनिषदुक्तिः अनुवर्तते । तत्र प्रथमवन्दनं मातुः एव इति इयमुक्तिः प्रतिपादयति । भारतीयपरम्परायां मातुः स्थानम् उन्नतम् अस्ति । माता किल मनुष्याणां देवतानां च दैवतम् । इति भासमहाकवेः वचनं तु देवतानामपि माता श्रेष्ठा इति सूचयति । अस्यां लेखमालिकायां काश्चन देवजननीः परिचयस्य प्रयत्नः विधितः ।

"https://sa.wikipedia.org/w/index.php?title=देवमातरः&oldid=388770" इत्यस्माद् प्रतिप्राप्तम्